ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                        Tatiyo maṅgalabuddhavaṃso
     [4] |4.1| Koṇḍaññassa aparena       maṅgalo nāma nāyako
                tamaṃ loke nihantvāna            dhammokkamabhidhārayi.
       |4.2| Atulāsi 4- pabhā tassa          jinehaññehi uttari 5-
                candasuriyappabhaṃ hantvā         dasasahassī virocati.
       |4.3| Sopi buddho pakāsesi             caturo saccavaruttame
                te te saccarasaṃ pitvā             vinodenti mahātamaṃ.
@Footnote: 1 Ma. Yu. asaṅkhobhā. 2 Ma. Yu. pavaro. 3 Ma. Yu. citto. 4 Yu. atulāpi.
@5 Ma. Yu. uttariṃ.
       |4.4| Patvāna bodhimatulaṃ                paṭhame dhammadesane
                koṭisatasahassānaṃ                 paṭhamābhisamayo 1- ahu.
       |4.5| Surindadevabhavane                   buddho 2- dhammamadesayi
                tadā koṭisatasahassānaṃ 3-     dutiyābhisamayo ahu.
       |4.6| Yadā sunando cakkavatti         sambuddhamupasaṅkami
                tadā āhani sambuddho          dhammabheriṃ varuttamaṃ.
       |4.7| Sunandassānucarā ca 4-          tadāsuṃ navutikoṭiyo
                sabbe 5- te niravasesā         ahesuṃ ehibhikkhukā.
       |4.8| Sannipātā tayo āsuṃ            maṅgalassa mahesino
                koṭisatasahassānaṃ                 paṭhamo āsi samāgamo.
       |4.9| Koṭisatasahassānaṃ 6-            dutiyo āsi samāgamo
                tatiye navutikoṭīnaṃ                 tatiyo āsi samāgamo.
       |4.10| Khīṇāsavānaṃ vimalānaṃ           tadā āsi samāgamo
                   ahaṃ tena samayena               suruci nāma brāhmaṇo.
       |4.11| Ajjhāyiko mantadharo          tiṇṇaṃ vedāna pāragū
                   tamahaṃ upasaṅkamiṃ                saraṇaṃ gantvāna satthuno.
       |4.12| Sambuddhappamukhaṃ saṅghaṃ          gandhamālena pūjayiṃ
                   pūjetvā gandhamālena         gavapānena tappayiṃ.
                   Sopi maṃ buddho byākāsi     maṅgalo dipaduttamo
       |4.13| aparimeyye ito kappe       ayaṃ buddho bhavissati.
@Footnote: 1 Ma. dhammābhisamayo. 2 Yu. yadā buddho pakāsayi. 3 Ma. Yu. koṭisahassānaṃ.
@4 Ma. Yu. janatā. 5 Ma. Yu. sabbepi. 6 Ma. dutiyo koṭisatasahassānaṃ. Yu. dutiyo
@koṭisahassānaṃ tatiyo navutikoṭīnaṃ.
       |4.14| Ahu 1- kapilavhayā rammā    nikkhamitvā tathāgato
                   padhānaṃ padahitvāna            katvā dukkarakārikaṃ 2-.
       |4.15| Ajapāla rukkhamūlasmiṃ 3-       nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |4.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena           bodhimūlamhi ehiti.
       |4.17| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi           bujjhissati mahāyaso.
       |4.18| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma        ayaṃ hessati gotamo.
       |4.19| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissati maṃ jinaṃ.
       |4.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā             santacittā samāhitā.
       |4.21| Bodhi tassa bhagavato             assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā 4-.
       |4.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa            gotamassa yasassino.
@Footnote: 1 Ma. ahu .pe. tathāgatoti ime pāṭhā natthi. ito paraṃ īdisameva. 2 Yu. sabbattha
@dukkarakāriyaṃ. 3 Yu. ajapālarukkhamūlasmiṃ - yadi muñcāmimaṃ jinanti ime pāṭhā
@natthi. ito paraṃ īdisameva. 4 Po. hessantu hasanti ca.
       |4.23| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                   āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |4.24| Ukkuṭṭhi saddā vattanti      apphoṭenti hasanti ca
                   katañjalī namassanti           dasasahassī sadevakā.
       |4.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                   anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |4.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ gahetvāna      uttaranti mahānadiṃ.
       |4.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ.
                   Anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |4.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                   uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |4.29| Tadā pītiṃ nubrūhanto          sambodhivarapattiyā
                   buddhe datvāna maṃ gehaṃ        pabbajiṃ tassa santike.
       |4.30| Suttantaṃ vinayañcāpi          navaṅga satthusāsanaṃ
                   sabbaṃ pariyāpuṇitvāna       sobhayiṃ jinasāsanaṃ.
       |4.31| Tatthappamatto viharanto      brahmaṃ bhāvetvā bhāvanaṃ
                   abhiññāsu pāramiṃ gantvā  brahmalokamagañchihaṃ.
       |4.32| Nagaraṃ uttaraṃ nāma               uttaro nāma khattiyo
                   uttarā nāma janikā           maṅgalassa mahesino.
       |4.33| Nava vassasahassāni             agāraṃ ajjhāvasi 1- so
                   yasavā sucimā sirimā           tayo pāsādamuttamā.
       |4.34| Samatiṃsasahassāni                nāriyo samalaṅkatā
                   yasavatī nāma nārī               sīvalo nāma atrajo.
       |4.35| Nimitte caturo disvā          assayānena nikkhami
                   anūnaaṭṭhamāsāni 2-         padhānaṃ padahī jino.
       |4.36| Brahmunā yācito santo     maṅgalo lokanāyako
                   vattacakko mahāvīro           caresi 3- dipaduttamo.
       |4.37| Sudevo dhammaseno ca            ahesuṃ aggasāvakā
                   pālito nāmupaṭṭhāko        maṅgalassa mahesino.
       |4.38| Sīvalā ca asokā ca             ahesuṃ aggasāvikā
                   bodhi tassa bhagavato              nāgarukkhoti vuccati.
       |4.39| Nando ceva visākho ca           ahesuṃ aggupaṭṭhakā
                   anuḷā ceva sumanā 4- ca     ahesuṃ aggupaṭṭhikā.
       |4.40| Aṭṭhāsītiratanāni               accuggato mahāmuni
                   tato niddhāvatī raṃsi              anekasatasahassiyo.
       |4.41| Navuti vassasahassāni           āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |4.42| Yathāpi sāgare ummi            na sakkā te 5- gaṇetuye
                   tatheva sāvakā tassa            na sakkā te gaṇetuye.
@Footnote: 1 Ma. Yu. ajjhā so vasi. ito paraṃ īdisameva. 2 Yu. anūnakaṃ aṭṭhamāsaṃ.
@3 Ma. Yu. vane sirivaruttame. 4 Ma. Yu. sutanā. 5 Ma. Yu. tā.
       |4.43| Yāva aṭṭhāsi sambuddho       maṅgalo lokanāyako
                   na tassa sāsane atthi          sakilesamaraṇaṃ 1- tadā.
       |4.44| Dhammokkaṃ dhārayitvāna         santāretvā mahājanaṃ
                   jalitvā dhumaketūva               nibbuto so mahāyaso.
       |4.45| Saṅkhārānaṃ sabhāvattaṃ           dassayitvā sadevake
                   jalitvā aggikkhandhova         suriyo atthaṅgato yathā.
       |4.46| Uyyāne vessare 2- nāma   buddho nibbāyi maṅgalo
                   tatthevassa jinathūpo             tiṃsayojanamuggatoti.
                                    Maṅgalabuddhavaṃso tatiyo.



             The Pali Tipitaka in Roman Character Volume 33 page 443-448. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9109              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9109              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=4&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=195              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=184              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=4620              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=4620              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]