ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 navamaṃ ambapālītheriyāpadānaṃ (39)
     [179] |179.204| Yo raṃsirucitāveḷo 2-   phusso nāma mahāmuni
                          tassāhaṃ bhaginī āsiṃ        ajāyiṃ khattiye kule.
       |179.205| Tassa dhammaṃ suṇitvāhaṃ     vippasannena cetasā
                          mahādānaṃ daditvāna       patthayiṃ rūpasampadaṃ.
       |179.206| Ekattiṃse ito kappe     sikhī lokagganāyako
                          uppanno lokapajjoto   tilokasaraṇo jino.
       |179.207| Tadā aruṇapure ramme      brahmaññakulasambhavā
                          vimuttacittaṃ kupitā         bhikkhuniṃ abhisāpayiṃ.
@Footnote: 1 Ma. vinassati. 2 Ma. Yu. ... raṃsiphusitāveḷo.
       |179.208| Vesikā ca 1- anācārā   jinasāsanadūsikā
                          evaṃ akkosayitvāna       tena pāpena kammunā.
       |179.209| Dāruṇaṃ nirayaṃ gantvā      mahādukkhasamappitā
                          tato cutā manussesu        upapannā tapassinī.
       |179.210| Dasajātisahassāni          gaṇikattaṃ akārayiṃ
                          tato pāpā na muccissaṃ    bhutvā 2- duṭṭhavisaṃ yathā.
       |179.211| Brahmavesamasevissaṃ 3-   kassape jinasāsane
                          tena kammavipākena         ajāyiṃ tidase pure.
       |179.212| Pacchime bhavasampatte      ahosiṃ opapātikā
                          ambasākhantare jātā     ambapālīti tenahaṃ.
       |179.213| Parivutā pāṇakoṭīhi       pabbajiṃ jinasāsane
                          pattāhaṃ acalaṃ ṭhānaṃ         dhītā buddhassa orasā.
       |179.214| Iddhīsu ca vasī homi          dibbāya 4- sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |179.215| Pubbenivāsaṃ jānāmi     dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |179.216| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vimalaṃ suddhaṃ       buddhaseṭṭhassa vāhasā.
       |179.217| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
@Footnote: 1 Ma. Yu. va. 2 Yu. bhuttā. 3 Yu. brahmaceraṃ asevissaṃ.
@4 Ma. Yu. sotadhātuvisuddhiyā.
       |179.218| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |179.219| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ ambapālī bhikkhunī imā gāthāyo abhāsitthāti.
                                Ambapālītheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 398-400. https://84000.org/tipitaka/read/roman_read.php?B=33&A=8190              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=8190              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=179&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=190              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=179              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]