ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page40.

Navamaṃ soṇṇakiṃkaṇiyattherāpadānaṃ 1- (429) [19] |19.141| Saddhāya abhinikkhamma pabbajiṃ anagāriyaṃ vākacīradharo āsiṃ tapokammamapassito. |19.142| Atthadassī tu bhagavā lokajeṭṭho narāsabho uppajji tamhi samaye tārayanto mahājanaṃ. |19.143| Balañca vata me khīṇaṃ byādhinā paramenahaṃ 2- buddhaseṭṭhaṃ saritvāna puḷine thūpamuttamaṃ. |19.144| Karitvā haṭṭhacittohaṃ sahasena 3- samokiriṃ soṇṇakiṃkaṇipupphāni udaggamanaso ahaṃ. |19.145| Sammukhā viya sambuddhaṃ thūpaṃ paricariṃ ahaṃ tena cetopasādena atthadassissa tādino. |19.146| Devalokaṃ gato santo labhāmi vipulaṃ sukhaṃ suvaṇṇavaṇṇo tatthāsi buddhapūjāyidaṃ phalaṃ. |19.147| Asītikoṭiyo mayhaṃ nāriyo samalaṅkatā sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ. |19.148| Saṭṭhī turiyasahassāni bheriyo paṇavāpica saṅkhā ca deṇḍimā tattha vaggū vajjanti dundubhi. |19.149| Cullāsītisahassāni hatthiyo samalaṅkatā tidhappabhinnā mātaṅgā kuñjarā saṭṭhihāyanā. @Footnote: 1 Ma. Yu. sovaṇṇa.... 2 Ma. paramena taṃ. 3 Ma. sahatthena.

--------------------------------------------------------------------------------------------- page41.

|19.150| Hemajālābhisañchannā upaṭṭhānaṃ karonti me balakāye bhave 1- ceva ūnatā me na vijjati. |19.151| Soṇṇakiṃkaṇipupphānaṃ vipākaṃ anubhomihaṃ aṭṭhapaññāsakkhattuṃ ca devarajjamakārayiṃ. |19.152| Ekasattatikkhattuñca cakkavatti ahosahaṃ paṭhabyā rajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ. |19.153| So dāni patto amataṃ gambhīraṃ 2- duddasaṃ padaṃ saṃyojanā parikkhīṇā natthi dāni punabbhavo. |19.154| Aṭṭhārase kappasate yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |19.155| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |19.156| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |19.157| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā soṇṇakiṃkaṇiyo thero imā gāthāyo abhāsitthāti. Soṇṇakiṃkaṇiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. gaje. 2 Ma. Yu. asaṅkhataṃ sududdasaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 40-41. https://84000.org/tipitaka/read/roman_read.php?B=33&A=802&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=802&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=19&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=19              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]