ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Chaṭṭhaṃ ghaṭamaṇḍadāyakattherāpadānaṃ (426)
     [16] |16.78| Sucintitaṃ bhagavantaṃ          lokajeṭṭhaṃ narāsabhaṃ
                        upaviṭṭhaṃ mahāraññaṃ          vātābādhena pīḷitaṃ.
@Footnote: 1 Ma. sakosakaṃ. Yu. sakoṭakaṃ. 2 Ma. suppabhāso.
         |16.79| Disvā cittaṃ pasādetvāna   ghaṭamaṇḍaṃ upānayiṃ
                        katattā apacitattā 1- ca  gaṅgā bhāgīrasī 2- ayaṃ.
         |16.80| Mahāsamuddā cattāro        ghaṭaṃ sampajjare mama
                       ayañca paṭhavī ghorā             appamāṇā asaṅkhayā.
         |16.81| Mama saṅkappamaññāya        bhavate madhusakkharā
                       catuddisā 3- ime rukkhā     pādapā dharaṇīruhā.
         |16.82| Mama saṅkappamaññāya        kapparukkhā bhavanti te
                       paññāsakkhattuṃ devindo    devarajjamakārayiṃ.
         |16.83| Ekapaññāsakkhattuñca      cakkavatti ahosahaṃ
                       padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ.
         |16.84| Catunavute ito kappe           yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ghaṭamaṇḍassidaṃ phalaṃ.
         |16.85| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |16.86| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |16.87| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ghaṭamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
                          Ghaṭamaṇḍadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ācitattā ca. 2 Ma. bhāgīrathī. 3 Ma. Yu. cātuddīpā.



             The Pali Tipitaka in Roman Character Volume 33 page 32-33. https://84000.org/tipitaka/read/roman_read.php?B=33&A=651              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=651              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=16              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]