ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Dasamaṃ paṭācārātheriyāpadānaṃ (20)
     [160] |160.466| Padumuttaro nāma jino  sabbadhammāna pāragū
                          ito satasahassamhi         kappe uppajji nāyako.
       |160.467| Tadāhaṃ haṃsavatiyaṃ             jātā seṭṭhikule ahu
                          nānāratanapajjote         mahāsukhasamappitā.
       |160.468| Upetvā taṃ mahāvīraṃ        assosiṃ dhammadesanaṃ
                          tato jātappasādāhaṃ      upesiṃ saraṇaṃ jinaṃ.
       |160.469| Tato vinayadhārīnaṃ             aggaṃ vaṇṇesi nāyako
                          bhikkhuniṃ lajjiniṃ tādiṃ        kappākappavisāradaṃ.

--------------------------------------------------------------------------------------------- page320.

|160.470| Tadā muditacittāhaṃ taṃ ṭhānaṃ abhikaṅkhayiṃ nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ. |160.471| Bhojayitvāna sattāhaṃ daditvā 1- pattacīvaraṃ nipacca sirasā pāde imaṃ vacanamabraviṃ. |160.472| Yā tayā vaṇṇitā dhīra ito aṭṭhamake muni 2- tādisāhaṃ bhavissāmi yadi sijjhati nāyaka. |160.473| Tadā avoca maṃ satthā bhadde mā bhāyi assasa anāgatamhi addhāne lacchasetaṃ manorathaṃ. |160.474| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |160.475| Tassa dhammesu dāyādā orasā dhammanimmitā paṭācārāti nāmena hessati satthusāvikā. |160.476| Tadāhaṃ muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ sasaṅghaṃ lokanāyakaṃ. |160.477| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |160.478| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |160.479| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. @Footnote: 1 Ma. daditvāva ticīvaraṃ. Yu. daditvā ca ticīvaraṃ. 2 Yu. dine.

--------------------------------------------------------------------------------------------- page321.

|160.480| Tassāsiṃ tatiyā dhītā bhikkhunī iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |160.481| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. |160.482| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā 1- buddhopaṭṭhānaniratā muditā satta dhītaro. |160.483| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |160.484| Ahaṃ uppalavaṇṇā ca khemā bhaddā ca bhikkhunī kisāgotamī dhammadinnā visākhā hoti sattamī. |160.485| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ 2-. |160.486| Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |160.487| Yadā ca yobbanūpetā vitakkavasagā ahaṃ narañjānapadaṃ 3- disvā tena saddhiṃ agañchahaṃ. |160.488| Ekaputtappasutāhaṃ dutiyo kucchiyā mama tadāhaṃ mātāpitaro ikkhāmīti 4- sunicchitā. |160.489| Nārocesiṃ patiṃ mayhaṃ tadā tamhi pavāsite ekikā niggatā gehā gantuṃ sāvatthimuttamaṃ. @Footnote: 1 Ma. sabbattha sukhedhitā. 2 Ma. sabbattha agacchahaṃ. Yu. agamhase. @3 Ma. narañjārapatiṃ. 4 Ma. Yu. okkāmīti.

--------------------------------------------------------------------------------------------- page322.

|160.490| Tato me sāmi āgantvā sambhāvesi pathe mamaṃ tadā me kammajā vātā uppannā atidāruṇā. |160.491| Uditova 1- mahāmegho pasūtisamaye mama dabbatthāya tadā gantvā sāmi sappena mārito. |160.492| Tadā vijātadukkhena anāthā kapaṇā ahaṃ kunnadiṃ pūritaṃ disvā gacchantī sakulālayaṃ 2-. |160.493| Bālaṃ ādāya otariṃ 3- pārakūle ca ekikā 4- pāyetvā 5- bālakaṃ puttaṃ itaraṃ tāraṇāyahaṃ. |160.494| Nivattā ukkuso hāsi taruṇaṃ vilapantakaṃ itarañca vahi soto sāhaṃ sokasamappitā. |160.495| Sāvatthinagaraṃ gantvā assosiṃ sajane mate tadā avoca 6- sokaṭṭā mahāsokasamappitā. |160.496| Ubho puttā kālakatā vane mayhaṃ pati mato mātā pitā ca bhātā ca ekacitamhi ḍayhare. |160.497| Tadā kisā ca paṇḍu ca anāthā dinamānasā ito tato gacchantīhaṃ 7- addasaṃ narasārathiṃ. |160.498| Tato avoca maṃ satthā putte mā soci assasa attānaṃ te gavesassu kiṃ niratthaṃ vihaññasi. |160.499| Na santi puttā tāṇāya na ñāti napi bandhavā antakenādhipannassa natthi ñātīsu tāṇatā. @Footnote: 1 Ma. Yu. udito ca. 2 Yu. sakuṇālayaṃ. 3 Ma. Yu. atariṃ. 4 Ma. ekakaṃ. Yu. ekako. @5 Po. Ma. Yu. sāyetvā. 6 Yu. avocaṃ. 7 Ma. Yu. bhamantīhaṃ.

--------------------------------------------------------------------------------------------- page323.

|160.500| Taṃ sutvā munino vākyaṃ paṭhamaṃ phalamajjhagaṃ pabbajitvāna na ciraṃ arahattaṃ apāpuṇiṃ. |160.501| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthu sāsanakārikā. |160.502| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. |160.503| Tatohaṃ vinayaṃ sabbaṃ santike sabbadassino uggahiṃ sabbavitthāraṃ byāhariṃ ca yathātathaṃ. |160.504| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ aggaṃ 1- vinayadhārīnaṃ paṭācārāva 2- ekikā. |160.505| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |160.506| Yassa atthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |160.507| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |160.508| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |160.509| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. aggā. 2 Po. Yu. ca.

--------------------------------------------------------------------------------------------- page324.

Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti. Paṭācārātheriyā apadānaṃ samattaṃ. Uddānaṃ ekuposathikā ceva salaḷā cātha modakā ekāsanā pañcadīpā naḷamālī ca gotamī. Khemā uppalavaṇṇā ca paṭācārā ca bhikkhunī gāthāsatāni pañceva 1- nava cāpi taduttari. Ekuposathavaggo dutiyo. -------------- @Footnote: 1 Po. Yu. ... cattāri navutiṃ sattameva ca.


             The Pali Tipitaka in Roman Character Volume 33 page 319-324. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6487&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6487&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=160&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=160              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]