ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page270.

Dutiyo ekuposathavaggo paṭhamaṃ ekuposathikātheriyāpadānaṃ (11) [151] |151.1| Nagare bandhumatiyā bandhumā nāma khattiyo divase puṇṇamāya so upavasi 1- uposathaṃ. |151.2| Ahaṃ tena samayena kumbhadāsī ahu 2- tahiṃ disvā sarājikaṃ senaṃ evāhaṃ cintayiṃ tadā. |151.3| Rājāpi rajjaṃ chaḍḍetvā upavasi 1- uposathaṃ saphalaṃ nūna taṃ kammaṃ janakāyo pamodito. |151.4| Yoniso paccavekkhitvā duggatiñca 3- daliddataṃ mānasaṃ sampahaṃsitvā upavasiṃ 4- uposathaṃ. |151.5| Ahaṃ uposathaṃ katvā sammāsambuddhasāsane tena kammena sukatena tāvatiṃsaṃ agañchahaṃ. |151.6| Tattha me sukataṃ byamhaṃ uddhaṃ 5- yojanamuggataṃ kūṭāgāravarūpetaṃ mahāsanaṃ subhūsitaṃ. |151.7| Accharā satasahassā upatiṭṭhanti maṃ sadā aññādeva 6- atikkamma atirocāmi sabbadā. |151.8| Catusaṭṭhidevarājūnaṃ mahesittamakārayiṃ tesaṭṭhicakkavattīnaṃ mahesittamakārayiṃ. @Footnote: 1 Yu. upapajji. 2 Ma. Yu. ahaṃ. 3 Ma. Yu. daggaccañca. 4 Yu. upapajjiṃ. @5 Ma. ubbha.... Yu. ubbhaṃ.... 6 Ma. Yu. aññedeva.

--------------------------------------------------------------------------------------------- page271.

|151.9| Suvaṇṇavaṇṇā hutvāna bhavesu saṃsarāmahaṃ sabbattha pavarā homi uposathassidaṃ phalaṃ. |151.10| Hatthiyānaṃ assayānaṃ rathayānañca kevalaṃ 1- labhāmi sabbametampi 2- uposathassidaṃ phalaṃ. |151.11| Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ lohitaṅkamayañceva sabbaṃ paṭilabhāmahaṃ. |151.12| Koseyyakambalakāni 3- khomakappāsikāni ca mahagghāni ca vatthāni sabbaṃ paṭilabhāmahaṃ. |151.13| Annapānaṃ khādanīyaṃ vatthasenāsanāni ca sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.14| Varagandhañca mālañca cuṇṇakañca vilepanaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.15| Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. |151.16| Jātiyā sattavassāhaṃ pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ [4]- Sabbāsavaparikkhīṇā natthi dāni punabbhavo. |151.17| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi uposathassidaṃ phalaṃ. @Footnote: 1 Ma. sīvikaṃ. 2 Ma. sabbamevetaṃ. 3 Ma. Yu. ...kambaliyāni. 4 Ma. Yu. kilesā @jhāpitā mayhaṃ bhavā sabbe samūhatā.

--------------------------------------------------------------------------------------------- page272.

|151.18| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |151.19| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |151.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gāthāyo abhāsitthāti. Ekuposathikātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 270-272. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5418&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5418&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=151&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=162              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=151              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]