ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Sattamaṃ kaṭacchubhikkhadāyikātheriyāpadānaṃ (7)
     [147] |147.60| Piṇḍacāraṃ carantassa  tissanāmassa satthuno
                        kaṭacchubhikkhaṃ paggayha          buddhaseṭṭhassadāsahaṃ.
       |147.61| Paṭiggahetvā sambuddho      tisso lokagganāyako
                        vīthiyā saṇṭhito satthā        akā me anumodanaṃ.
       |147.62| Kaṭacchubhikkhaṃ datvāna           tāvatiṃsaṃ gamissasi
                        chattiṃsadevarājūnaṃ                mahesittaṃ karissasi.
       |147.63| Paññāsacakkavattīnaṃ          mahesittaṃ karissasi
                        manasā patthitaṃ sabbaṃ          paṭilacchasi sabbadā.
       |147.64| Sampattiṃ anubhotvāna         pabbajissasikiñcanā
                        sabbāsave pariññāya        nibbāyissasināsavā.
       |147.65| Idaṃ vatvāna sambuddho        tisso lokagganāyako
                        nabhaṃ abbhuggami dhīro            haṃsarājāva ambare.
       |147.66| Sudinnameva 1- me dānaṃ       suyiṭṭhā yāgasampadā
                        kaṭacchubhikkhaṃ datvāna          pattāhaṃ acalaṃ padaṃ.
       |147.67| Dvenavute ito kappe          yaṃ dānamadadintadā
                        duggatiṃ nābhijānāmi          bhikkhadānassidaṃ phalaṃ.
       |147.68| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |147.69| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |147.70| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ kaṭacchubhikkhadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                       Kaṭacchubhikkhadāyikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 261-262. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5246              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5246              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=147&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=158              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=147              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]