ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                            Dutiyaṃ ekadussadāyakattherāpadānaṃ (422)
     [12] |12.15| Nagare haṃsavatiyā            ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.
         |12.16| Padumuttaro nāma jino         sabbadhammāna pāragū
                        tamandhakāraṃ nāsetvā        uppajji lokanāyako.
@Footnote: 1 Ma. samādhīsu na majjāmi. Yu. na sajjāmi. 2 Ma. visadaṃ.
         |12.17| Sake ghare nisīditvā            evaṃ cintesi tāvade
                       buddho loke samuppanno     deyyadhammo na vijjati.
         |12.18| Idaṃ me sāṭakaṃ ekaṃ             natthi me koci dāyako
                       dukkho nirayasamphasso          ropayissāmi dakkhiṇaṃ.
         |12.19| Evāhaṃ cintayitvāna           sakaṃ cittaṃ pasādayiṃ
                       ekaṃ dussaṃ gahetvāna          buddhaseṭṭhassadāsahaṃ.
         |12.20| Ekaṃ dussaṃ daditvāna          ukkuṭṭhiṃ sampavattayiṃ
                       yadi buddho tuvaṃ vīra               tārehi maṃ mahāmuni.
         |12.21| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mamaṃ dānaṃ pakittento        akā me anumodanaṃ.
         |12.22| Iminā ekadussena            cetanāpaṇidhīhi ca
                       kappasatasahassāni             vinipātaṃ na gacchati.
         |12.23| Chattiṃsakkhattuṃ devindo        devarajjaṃ karissati
                       tettiṃsakkhattuṃ rājā ca        cakkavatti bhavissati.
         |12.24| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                       devaloke manusase vā          saṃsaranto tuvaṃ bhave.
         |12.25| Rūpavā guṇasampanno          anuvattantadehavā
                       akkhobhaṃ amitaṃ dussaṃ            labhissati yathicchakaṃ.
         |12.26| Idaṃ vatvāna sambuddho        jalajuttamanāmako 1-
                       nabhaṃ abbhuggami dhīro            haṃsarājāva ambare.
@Footnote: 1 Yu. jalajuttamanāyako.
         |12.27| Yaṃ yaṃ yonūpapajjāmi            devattaṃ atha mānusaṃ
                       bhoge me ūnatā natthi         ekadussassidaṃ phalaṃ.
         |12.28| Paduddhāre paduddhāre         dussaṃ nibbattate mama
                       heṭṭhā dussamhi tiṭṭhāhi    uparicchadanaṃ mama.
         |12.29| Cakkavāḷaṃ upādāya            sakānanaṃ sapabbataṃ
                       icchamāno ahaṃ ajja           dussenacchādayeyya taṃ.
         |12.30| Teneva ekadussena             saṃsaranto bhavābhave
                       suvaṇṇavaṇṇo hutvāna      saṃsarāmi bhavābhave.
         |12.31| Vipākaṃ ekadussassa            ajjhagaṃ 1- tattha bhikkhutaṃ
                       ayaṃpi 2- pacchimā jāti       vipaccati idhāpi me.
         |12.32| Satasahasse ito kappe        yaṃ dussamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ekadussassidaṃ phalaṃ.
         |12.33| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |12.34| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |12.35| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
                            Ekadussadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. nājjhagaṃ kattha cikkhayaṃ. 2 Ma. ayaṃ me antimā jāti.



             The Pali Tipitaka in Roman Character Volume 33 page 25-27. https://84000.org/tipitaka/read/roman_read.php?B=33&A=503              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=503              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=12&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=12              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]