ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

               Dasamaṃ cūḷasugandhattherāpadānaṃ (550)
     [140] |140.272| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
      |140.273| Anubyañjanasampanno     battiṃsavaralakkhaṇo
                          byāmappabhāparivuto       raṃsijālasamogato 1-.
      |140.274| Assāsetā yathā cando   suriyova pabhaṅkaro
                          nibbāpetā yathā megho   sāgarova guṇākaro.
      |140.275| Dharaṇīriva sīlena                himavāva samādhinā
                          ākāso viya paññāya    asaṅgo anilo yathā.
@Footnote: 1 Ma. raṃsijālasamotthaṭo. Yu. raṃsijālasamotato.
      |140.276| Tadāhaṃ bārāṇasiyaṃ          upapanno mahākule
                         pahūtadhanadhaññasmiṃ           nānāratanasañcaye.
      |140.277| Mahatā parivārena             nisinnaṃ lokanāyakaṃ
                         upecca dhammamassosiṃ       amataṃva 1- manorahaṃ  2-.
      |140.278| Dvattiṃsalakkhaṇadharo          sunakkhattova candimā
                          anubyañjanasampanno    sālarājāva phullito.
      |140.279| Raṃsijālaparikkhitto           dittova kanakācalo
                          byāmappabhāparivuto       sataraṃsīva 3- divākaro.
      |140.280| Soṇṇānano jinavaro       rammaṇīva 4- siluccayo
                          karuṇāpuṇṇahadayo        guṇena 5- viya sāgaro.
      |140.281| Lokavissutakitti ca           sineruva naguttamo
                          yasasā vitato dhīro           ākāsasadiso muni.
      |140.282| Asaṅgacitto sabbattha      anilo viya nāyako
                          patiṭṭhā sabbabhūtānaṃ      mahīva muni sattamo.
      |140.283| Anūpalitto lokena          toyena padumaṃ yathā
                          kuvādagacchadahano           aggikkhandhova so 6- vasi.
      |140.284| Agado viya sabbattha         kilesavisanāsako
                          gandhamādanaselova          guṇagandhavibhūsito.
      |140.285| Guṇānaṃ ākaro dhīro         ratanānaṃva sāgaro
                          sindhuva 7- ca narājañño 8- kilesamalahārako.
@Footnote: 1 Yu. amataṃ ca. 2 Ma. manoharaṃ. 3 Yu. sarasmiṃva. 4 Ma. samaṇīva.
@5 Yu. vivaddho. 6 Ma. Yu. sobhasi. 7 Yu. sindhava va. 8 Ma. vanarājīnaṃ.
      |140.286| Vijayīva mahāyodho             mārasenāppamaddano 1-
                          cakkavattīva so rājā       bojjhaṅgaratanissaro.
      |140.287| Mahābhisakkasaṅkāso        dosabyādhitikicchako
                          sallakatto yathā seṭṭho 2- diṭṭhigaṇḍaviphālako.
      |140.288| So tadā lokapajjoto      sanarāmarasakkato
                          parisāsu narādicco          dhammaṃ desayate jino.
      |140.289| Dānaṃ datvā mahābhogo     sīlena sugatūpago
                          bhāvanāya ca nibbāti      iccevamanusāsatha.
      |140.290| Desanantaṃ mahassādaṃ        ādimajjhantasobhanaṃ
                          suṇanti parisā sabbā     amataṃva mahārasaṃ.
      |140.291| Sutvā sumadhuraṃ dhammaṃ          pasanno jinasāsane
                          sugataṃ saraṇaṃ gantvā        yāvajīvaṃ namassahaṃ.
      |140.292| Munino gandhakuṭiyā          ubbaṭṭesiṃ 3- tadā mahiṃ
                          catujjātena gandhena        māse aṭṭha dine svahaṃ.
      |140.293| Paṇidhāya sugandhantaṃ 4-    sarīrassa vigandhino
                          tadā jino viyākāsi        sugandhatanulābhitaṃ.
      |140.294| Yoyaṃ gandhakuṭibhūmiṃ            gandhena ubbaṭo 5- sakiṃ
                          tena kammavipākena         upapanno yahiṃ tahiṃ.
      |140.295| Sugandhadeho sabbattha      bhavissati ayaṃ naro
                          guṇagandhāyuto hutvā      nibbāyissatināsavo.
@Footnote: 1 Ma. mārasenāvamaddano. 2 Ma. vejjo. 3 Ma. opuñjesiṃ.
@Yu. opuñchesi. 4 Ma. sugandhattaṃ. 5 Ma. Yu. gandhenopuñjate.
      |140.296| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |140.297| Pacchime ca bhave dāni         jāto vippakule ahaṃ
                          gabbhaṃ me vasato mātā     dehenāsi sugandhikā.
      |140.298| Yadā ca mātukucchimhā      nikkhamāmi tadā puraṃ 1-
                          sāvatthi sabbagandhehi      vāsitā viya vāyatha.
      |140.299| Pupphavassañca surabhi          dibbagandhaṃ manoramaṃ
                          dhūpāni ca mahagghāni         upavāyiṃsu tāvade.
      |140.300| Devā ca sabbagandhehi       dhūpapupphehi taṃ gharaṃ
                          vāsayiṃsu sugandhena            yasmiṃ jāto ahaṃ ghare.
      |140.301| Yadā ca taruṇo bhaddo       paṭhame yobbane ṭhito
                          tadā sesaṃ 2- saparisaṃ        vinetvā narasārathi.
      |140.302| Tehi sabbehi sahito 3-    sāvatthipuramāgato
                          tadā buddhānubhāvantaṃ      disvā pabbajito ahaṃ.
      |140.303| Sīlaṃ samādhipaññañca        vimuttiñca anuttaraṃ
                          bhāvetvā caturo dhamme     pāpuṇiṃ āsavakkhayaṃ.
      |140.304| Yadā pabbajito cāhaṃ        yadā ca arahaṃ 4- ahaṃ
                          nibbāyissaṃ yadā cāhaṃ    gandhavasso tadā ahu.
                      |140.305| Sarīragandho ca seṭṭhotiseti 5- me
                                         mahārahaṃ candanaṃ campakuppalaṃ
@Footnote: 1 Ma. Yu. purī. 2 Ma. Yu. selaṃ. 3 Ma. parivuto. 4 Ma. arahā ahuṃ.
@5 Ma. sadātiseti me.
                                        Tatheva gandhe itare ca sabbaso 1-
                                        pasayha vāyāmi gato yahiṃ tahiṃ.
      |140.306| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |140.307| Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |140.308| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.
                                   Cūḷasugandhattherassa apadānaṃ samattaṃ.
                                                     Uddānaṃ
                        bhaddiyo revato thero          mahālābhī ca sīvalī
                        vaṅgīso nandako ceva          kāḷudāyī tathābhayo.
                        Lomaso vanavaccho ca           sugandho dasamo kato
                        tīṇi gāthāsatā tattha         soḷasā ca taduttari.
                                 Bhaddiyavaggo pañcapaññāso.
                                            Atha vagguddānaṃ
                        kaṇikāravhayo vaggo          phalado tiṇadāyako
                        kaccāno bhaddiyo vaggo     gāthāyo gaṇitā vasā 2-.
@Footnote: 1 Yu. sabbato. 2 Ma. cimā. Yu. viha.
                        Nava gāthāsatāni ca            caturāsītimeva ca
                        chapaññāsaṃ pañcasatā       apadānā pakāsitā.
                        Saha uddānagāthāhi          cha sahassāni hontimā
                        dve satāni ca gāthānaṃ        aṭṭhārasa taduttari.
          Ettāvatā buddhāpadānañca paccekabuddhāpadānañca therāpadānañca
                                               samattāni.
                                            ------------------



             The Pali Tipitaka in Roman Character Volume 33 page 248-253. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4990              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4990              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=140&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=140              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7129              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7129              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]