ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Navamaṃ vanavacchattherāpadānaṃ (549)
     [139] |139.251| Imamhi bhaddake kappe        brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
      |139.252| Tadāhaṃ pabbajitvāna        tassa buddhassa sāsane
                          yāvajīvaṃ caritvāna            brahmacaraṃ 1- tato cuto.
      |139.253| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |139.254| Tato cuto araññamhi       kapoto āsahaṃ tahiṃ
                          vasate guṇasampanno        bhikkhu jhānarato sadā.
      |139.255| Mettacitto kāruṇiko       sadā pamuditānano
                          upekkhako mahāvīro         appamaññāsu kovido.
      |139.256| Vinīvaraṇasaṅkappo            sabbasattahitāsayo
                          vissaṭṭho na cirenāsiṃ       tasmiṃ sugatasāvake.
      |139.257| Upecca pādamūlamhi         nisinnassa tadāssame
                          kadāci āmisaṃ 2- deti     dhammaṃ desesi cekadā.
@Footnote: 1 Ma. brahmacāraṃ. Yu. brahmaceraṃ. 2 Ma. sāmisaṃ.
      |139.258| Tadā vipulapemena            upāsitvā jinatrajaṃ
                          tato cuto gato saggaṃ       pavāso sagharaṃ yathā.
      |139.259| Saggā cuto manussesu       nibbatto puññakammunā
                          agāraṃ chaḍḍayitvāna        pabbajiṃ bahuso ahaṃ.
      |139.260| Samaṇo tāpaso dijo 1-    paribbājo tathevahaṃ
                          hutvā vasiṃ araññamhi     anekasatayo 2- ahaṃ.
      |139.261| Pacchime ca bhave dāni        ramme kāpilavatthave
                          vacchagotto dijo tassa     jāyāya ahamokkamiṃ.
      |139.262| Mātu me dohaḷo āsi      tirokucchigatassa me
                          jāyamānasamīpamhi          vanavāsāya nicchayo.
      |139.263| Tato me ajani mātā        ramaṇīye vanantare
                          gabbhato nikkhamantaṃ maṃ      kāsāyena paṭiggahuṃ.
      |139.264| Tato kumāro siddhattho      jāto sakyakuladdhajo
                          tassa mitto piyo āsiṃ    saṃvissaṭṭho sumāniyo 3-.
      |139.265| Sattasārehi nikkhante 4-  ohāya vipulaṃ yasaṃ
                          ahaṃpi pabbajitvāna        himavantaṃ upāgamiṃ.
      |139.266| Vanālayaṃ bhāvaniyaṃ             kassapaṃ dhutavādakaṃ 5-
                          disvā sutvā jinuppādaṃ   upesiṃ narasārathiṃ.
      |139.267| So me dhammaṃ adesesi       sabbatthaṃ sampakāsayaṃ
                          tatohaṃ pabbajitvāna       vanameva punokkamaṃ 6-.
@Footnote: 1 Ma. Yu. vippo. 2 Ma. Yu. anekasataso. 3 Yu. sumānigo.
@4 Ma. nikkhanto. 5 Ma. dhutavādikaṃ. 6 Ma. punāgamaṃ. Yu. punāgamiṃ.
      |139.268| Tatthappamatto viharaṃ         chaḷabhiññā apassayiṃ
                           aho suladdhalābhomhi     sumittenānukampito.
      |139.269| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |139.270| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |139.271| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.
               Vanavacchattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 246-248. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4942              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4942              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=139&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7106              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7106              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]