ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

               Chaṭṭhaṃ kāḷudāyittherāpadānaṃ (546)
     [136] |136.165| Padumuttaro nāma jino  sabbadhammesu cakkhumā
                          ito satasahassamhi          kappe uppajji nāyako.

--------------------------------------------------------------------------------------------- page237.

|136.166| Nāyakānaṃ varo satthā guṇāguṇavidū jino kataññūkatavedī ca titthe yojeti pāṇino. |136.167| Sabbaññū tena ñāṇena tulayitvā dayāsayo deseti pavaraṃ dhammaṃ anantaguṇasañcayo. |136.168| Sa kadāci mahāvīro anantajanataṃ sudhī deseti madhuraṃ dhammaṃ catusaccūpasañhitaṃ. |136.169| Sutvāna taṃ dhammavaraṃ ādimajjhantasobhanaṃ pāṇasatasahassānaṃ dhammābhisamayo ahu. |136.170| Ninnāditā tadā bhūmi gajjiṃsu ca payodharā sādhukāraṃ pavattiṃsu devabrahmanarāsurā. |136.171| Aho kāruṇiko satthā aho saddhammadesanā aho bhavasamuddasmiṃ nimugge uddhari jino. |136.172| Evaṃ 1- saṃvegajātesu sanarāmarabrahmesu kulappasādakānaggaṃ sāvakaṃ vaṇṇayi jino. |136.173| Tadāhaṃ haṃsavatiyā jātomaccakule ahu pāsādiko dassanīyo pahūtadhanadhaññavā. |136.174| Haṃsārāmamupeccāhaṃ vanditvā taṃ tathāgataṃ suṇitvā madhuraṃ dhammaṃ kāraṃ katvā ca tādino. |136.175| Nipacca pādamūlehaṃ imaṃ vacanamabraviṃ kulappasādakānaggo yo tava sāsane mune 2-. @Footnote: 1 Ma. pavedajātesu. 2 Ma. Yu. yo tayā santhuto mune.

--------------------------------------------------------------------------------------------- page238.

|136.176| Tādisohaṃ mahāvīra 1- buddhaseṭṭhassa sāsane tadā mahākāruṇiko siñcantovāmatena maṃ. |136.177| Āha maṃ putta uttiṭṭha lacchasetaṃ manorathaṃ kathaṃ nāma jine kāraṃ katvāna viphalo siyā. |136.178| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |136.179| Tassa dhammesu dāyādo oraso dhammanimmito udāyī nāma nāmena hessati satthusāvako. |136.180| Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ mettacitto paricariṃ paccayehi vināyakaṃ. |136.181| Tena kammavipākena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |136.182| Pacchime ca bhave dāni ramme kāpilavatthave jāto mahāmaccakule suddhodano mahīpati 2-. |136.183| Tadā ajāyi siddhattho ramme lumbinikānane hitāya sabbalokassa sukhāya ca narāsabho. |136.184| Tadaheva ahaṃ jāto saha teneva vaḍḍhito piyo sahāyo dayiko vissaṭṭho 3- nītikovido. |136.185| Ekūnatiṃso vayasā nikkhanto pabbajittha so 4- chavassāni 5- vināmetvā āsi buddho vināyako. @Footnote: 1 Ma. Yu. tādisohomahaṃ vīra. 2 Ma. Yu. suddhodanamahīpate. 3 Ma. viyatto. @4 Ma. nikkhamitvā agārato. 5 Ma. chabbassaṃ vītināmetvā.

--------------------------------------------------------------------------------------------- page239.

|136.186| Jetvā sasenakaṃ māraṃ khepayitvāna āsave bhavaṇṇavaṃ taritvāna buddho āsi sadevake. |136.187| Isivhayaṃ patanaṃ gantvā 1- vinetvā pañcavaggiye tato vinesi bhagavā gantvā gantvā tahiṃ tahiṃ. |136.188| Veneyye vinayanto so saṅgaṇhanto sadevakaṃ upecca magadhe giriṃ viharittha tadā jino. |136.189| Tadā suddhodanenāhaṃ bhūmipālena pesito gantvā disvā dasabalaṃ pabbajitvārahā ahuṃ. |136.190| Tadā mahesiṃ yācitvā pāpayiṃ kapilavhayaṃ tato purāhaṃ gantvāna pasādesiṃ mahākulaṃ. |136.191| Jino tasmiṃ guṇe tuṭṭho mamāha purisāsabho 2- kulappasādakānaggaṃ paññāpesi vināyako. |136.192| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |136.193| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |136.194| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti. Kāḷudāyittherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. isivhayaṃ gamitvāna. 2 Ma. maṃ. mahāparisāya so.


             The Pali Tipitaka in Roman Character Volume 33 page 236-239. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4743&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4743&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=136&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=136              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6792              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6792              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]