ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Catutthaṃ vaṅgīsattherāpadānaṃ (544)
     [134] |134.96| Padumuttaro nāma jino     sabbadhammesu cakkhumā
                       ito satasahassasamhi        kappe uppajji nāyako.
      |134.97| Yathāpi sāgare ummi 1-     gagane viya tārakā
                       evaṃ pāvacanaṃ tassa           arahantehi cittitaṃ .
      |134.98| Sadevāsūranāgehi             manujehi purakkhato
                       samaṇabrāhmaṇākiṇṇe   janamajjhe jinuttamo.
      |134.99| Pabhāhi anurañjanto         loke lokantagū jino
                       vacanena vibodhento          veneyyapadumāni so.
      |134.100| Vesārajjehi sampanno   catūhi purisuttamo
                       pahīnabhayasārajjo             khemappatto visārado.
@Footnote:1. Ma. Yu. ūmi.
      |134.101| Āsabhaṃ pavaraṃ ṭhānaṃ          buddhabhūmiñca kevalaṃ
                          paṭijānāti lokaggo     natthi sañcodako kvaci.
      |134.102| Sīhanādamasambhītaṃ           nadato tassa tādino
                          devo naro vā brahmā vā  paṭivattā na vijjati.
      |134.103| Desento pavaraṃ dhammaṃ      santārento sadevakaṃ
                          dhammacakkaṃ pavatteti       parisāsu visārado.
      |134.104| Paṭibhāṇavataṃ aggaṃ          sāvakaṃ sādhusammataṃ
                          guṇaṃ bahuṃ pakittetvā    etadagge ṭhapesi taṃ.
      |134.105| Tadāhaṃ haṃsavatiyā           brāhmaṇo sādhusammato
                          sabbavedavidū jāto       vaṅgīso 1- vādisūdano.
      |134.106| Upecca taṃ mahāvīraṃ         sutvā taṃ dhammadesanaṃ
                          pītivaraṃ paṭilabhiṃ              sāvakassa guṇe rato.
      |134.107| Nimantayitvā sugataṃ        sasaṅghaṃ lokanandanaṃ
                          sattāhaṃ bhojayitvāhaṃ    dussehi chādayiṃ tadā.
      |134.108| Nipacca sirasā pāde       katokāso katañjalī
                          ekamantaṃ ṭhito haṭṭho    santhaviṃ jinamuttamaṃ.
      |134.109| Namo te vādisūdana 2-    namo te isisattama 3-
                          namo te sabbalokagga    namo te abhayaṃkara.
      |134.110| Namo te māramathana          namo te diṭṭhisūdana
                          namo te santisukhada        namo te saraṇaṃkara 4-.
@Footnote: 1 Ma. Yu. vāgīso. 2 Ma. vādimaddana. Yu. vālisaddūra. 3 Yu. isisuttama.
@4 Yu. saraṇantaga.
      |134.111| Anāthānaṃ bhavaṃ nātho      bhītānaṃ abhayappado
                          vissāsaṃ 1- bhūmisantānaṃ  saraṇaṃ saraṇesinaṃ.
      |134.112| Evamādīhi sambuddhaṃ       santhavitvā mahāguṇaṃ
                          avocaṃ vādisūrassa 2-      gatiṃ pappomi bhikkhuno.
      |134.113| Tadā avoca bhagavā          anantapaṭibhāṇavā
                          yo so buddhaṃ abhojesi 3- sattāhaṃ sahasāvakaṃ.
      |134.114| Guṇañca me pakittesi      pasanno sehi pāṇibhi
                          eso patthayate ṭhānaṃ      vādisūrassa 4- bhikkhuno.
      |134.115| Anāgatamhi addhāne     lacchasetaṃ manorathaṃ
                          devamanussasampattiṃ       anubhotvā anappakaṃ.
      |134.116| Satasahasse ito kappe   okkākakulasambhavo
                          gotamo nāma nāmena     satthā loke bhavissati.
      |134.117| Tassa dhammesu dāyādo   oraso dhammanimmito
                          vaṅgīso nāma nāmena     hessati satthusāvako.
      |134.118| Taṃ sutvā mudito hutvā    yāvajīvaṃ tadā jinaṃ
                          paccayehi upaṭṭhāsiṃ       mettacitto tathāgataṃ.
      |134.119| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ 5- agañchahaṃ.
      |134.120| Pacchime ca bhave dāni       paribbājakule 6- ahaṃ
                          pacchā jāto yadā āsiṃ   jātiyā sattavassiko.
@Footnote: 1 Ma. vissāmabhūmi santānaṃ. Yu. vissānabhūmisantānaṃ. 2-4 Ma. vādisūdassa.
@3 Yu. apūjesi. 5 Ma. Yu. tusitaṃ. 6 Ma. jāto vippakule ahaṃ.
      |134.121| Sabbavedavidū jāto        vādasatthavisārado
                          vaggussaro 1- cittakathī   paravādappamaddano.
      |134.122| Vaṅge jātoti vaṅgīso      vacane issaroti vā
                          vaṅgīso iti me nāmaṃ      aggampi 2- lokasammataṃ.
      |134.123| Yadāhaṃ viññutaṃ patto    ṭhito paṭhamayobbane
                          tadā rājagahe ramme      sārīputtañca addasaṃ 3-.
                                         Pañcavīsatimaṃ bhāṇavāraṃ.
      |134.124| Piṇḍāya vicarantaṃ taṃ       pattapāṇiṃ susaṃvutaṃ
                          alolakkhiṃ mitabhāṇiṃ        yugamattaṃ udikkhataṃ 4-.
      |134.125| Taṃ disvā vimhito hutvā  avocamananucchavaṃ
                          kaṇikāraṃva nicitaṃ             cittaṃ gāthāpadaṃ ahaṃ.
      |134.126| Ācikkhi so me satthāraṃ    sambuddhaṃ lokanāyakaṃ
                          tadā so paṇḍito dhīro   uttaraṃ samavoca me.
      |134.127| Virāgasahitaṃ vākyaṃ           katvā duddasamuttamaṃ
                          vicittapaṭibhāṇehi          tosito tena tādinā.
      |134.128| Nipacca sirasā pāde        pabbājehīti 5- abraviṃ
                          tato maṃ sa mahappañño   buddhaseṭṭhamupānayi.
      |134.129| Nipacca sirasā pāde         nisīdiṃ satthu santike
                          mamāha vadataṃ seṭṭho        saccaṃ vaṅgīsa kacci 6- te.
@Footnote: 1 Ma. vādissaro. 2 Ma. Yu. abhavī. 3 Ma. sārīputtamahaddasaṃ.
@Yu. sārīputtamathaddasaṃ. 4 Ma. nidakkhitaṃ. Yu. nirikkhitaṃ. 5 Ma. pabbājehītimaṃ
@bravi. Yu. ...hīti ca braviṃ. 6 Ma. kacci vaṃgīsa jānāsi.
                                                    [1]-
      |134.130| Mataṃ 2- sīsaṃva viditaṃ          sugatiduggatimataṃ
                          tuyhaṃ vijjāvisesena       sace sakkosi vācaya.
      |134.131| Āmoti 3- me paṭiññāte   tīṇi sīsāni dassayi
                          atho nirayadevesu 4-        upapanne avācayiṃ.
      |134.132| Tadā khīṇāsavasseva 5-     sīsaṃ dassesi nāyako
                          tatohaṃ vihatārambho         pabbajjaṃ samayācisaṃ.
      |134.133| Pabbajitvāna sugataṃ          santhavāmi yahiṃ 6- tahiṃ
                          tato maṃ kavicittoti 7-      ujjhāyanti hi bhikkhavo.
      |134.134| Tato vīmaṃsanatthaṃ me            āha buddho vināyako
                          takkitānaṃ 8- imā gāthā  ṭhānaso paṭibhanti vā 9-.
      |134.135| Na kabyacittohaṃ 10- vīra     ṭhānaso paṭibhanti me
                          tenahi dāni vaṅgīsa            ṭhānaso santhavāhi maṃ.
      |134.136| Tadāhaṃ santhaviṃ dhīraṃ              gāthāhi isisattamaṃ
                          so 11- ṭhānaso tadā tuṭṭho  jino agge ṭhapesi maṃ.
      |134.137| Paṭibhāṇena cittena           aññesamatimaññahaṃ
                          pesalo 12- tena saṃviggo  arahattaṃ apāpuṇiṃ.
      |134.138| Paṭibhāṇavataṃ aggo            añño koci na vijjati
                          yathāyaṃ bhikkhu vaṅgīso          evaṃ dhāretha bhikkhavo.
      |134.139| Satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha
                          sumutto saravegova             kilesā 13- jhāpitā mama.
@Footnote:1. Ma. kiñci sippanti tassāhaṃ jānāmīti ca abraviṃ. 2 Ma. Yu. matasīsaṃ vanacchuddhaṃ
@api bālasavatthikaṃ. 3 Yu. āmāti. 4 Ma. nirayanaradevesu. 5 Yu.
@paccekabuddhassa. 6 Ma. tahiṃ tahiṃ. 7 Ma. kabbavittosi. 8 Ma. takkikā
@panimā gāthā. 9 Ma. taṃ. 10 Ma. kabbavittohaṃ. 11 Ma. ṭhānaso me.
@12 Ma. Yu. pesale. 13 Ma. Yu. kilese jhāpayiṃ. ito paraṃ sadisameva.
      |134.140| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |134.141| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |134.142| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.
                Vaṅgīsattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 229-234. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4582              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4582              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=134&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=134              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6703              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6703              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]