ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Pañcapaññāso bhaddiyavaggo
                         paṭhamaṃ lakuṇṭakabhaddiyattherāpadānaṃ (541)
     [131] |131.1| Padumuttaro nāma jino  sabbadhammāna pāragū 1-
                    ito satasahassamhi              loke 2- uppajji nāyako 3-.
      |131.2| Tadāhaṃ haṃsavatiyā                 seṭṭhiputto mahaddhano
                    jaṅghavihāraṃ vicaraṃ                   saṅghārāmaṃ agañchahaṃ.
      |131.3| Tadā so lokapajjoto         dhammaṃ desesi nāyako
                    madhurassarānaṃ 4- pavaraṃ           sāvakaṃ abhikittayi.
      |131.4| Taṃ sutvā mudito hutvā         kāraṃ katvā mahesino
                    vanditvā satthuno pāde       taṃ ṭhānaṃ abhipatthayiṃ.
      |131.5| Tadā buddho viyākāsi          saṅghamajjhe vināyako
                    anāgatamhi addhāne           lacchasetaṃ manorathaṃ.
      |131.6| Satasahasse ito kappe        okkākakulasambhavo
                    gotamo nāma nāmena           satthā loke bhavissati.
      |131.7| Tassa dhammesu dāyādo        oraso dhammanimmito
                    bhaddiyo nāma nāmena          hessati satthu sāvako.
      |131.8| Tena kammena sukatena           cetanāpaṇidhīhi ca
                    jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 Ma. Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. kappe. 3 Yu. cakkhumā.
@4 Ma. Yu. mañjussarānaṃ.
        |131.9| Dvenavute ito kappe         phusso uppajji nāyako
                       durāsado dupasaho            sabbalokuttamo jino.
      |131.10| Caraṇena ca sampanno         brahmā 1- uju patāpavā
                        hitesī sabbasattānaṃ        bahuṃ mocesi bandhanā.
      |131.11| Nandārāmavare 2- tassa     ahosiṃ pussakokilo
                        gandhakuṭisamāsanne         ambarukkhe vasāmahaṃ.
      |131.12| Tadā piṇḍāya gacchantaṃ    dakkhiṇeyyaṃ jinuttamaṃ
                        disvā cittaṃ pasādetvā   mañjunā abhikūjahaṃ 3-.
      |131.13| Rājuyyānaṃ tadā gantvā   supakkaṃ kanakattacaṃ
                        ambapiṇḍaṃ gahetvāna    sambuddhassopanāmayiṃ.
      |131.14| Tadā me cittamaññāya     mahākāruṇiko jino
                        upaṭṭhākassa hatthato      pattaṃ paggaṇhi nāyako.
      |131.15| Adāsiṃ 4- haṭṭhacittohaṃ     ambapiṇḍaṃ mahāmune
                        patte pakkhippa pakkhehi    pañjaliṃ katvāna mañjunā.
      |131.16| Sarena rajanīyena                 savanīyena mañjunā 5-
                       vassanto buddhapūjatthaṃ       niddaṃ 6- gantvā nipajjahaṃ.
      |131.17| Tadā muditacittaṃ maṃ            buddhapemagatāsayaṃ
                        sakuṇagghi upāgantvā     ghātayi duṭṭhamānaso 7-.
      |131.18| Tato cutohaṃ tusite             anubhotvā mahāsukhaṃ
                        manussayonimāgañchiṃ        tassa kammassa vāhasā.
@Footnote: 1 Ma. Yu. brahā. 2 Ma. nandārāmavane. 3 Ma. mañjunābhinikūjahaṃ. 4 Yu.
@dadāmi. 5 Ma. vaggunā. Yu. dhaṃsanā. 6 Ma. nīḷaṃ. 7 Yu. duṭṭhamānasā.
      |131.19| Imamhi bhaddake kappe      brahmabandhu mahāyaso
                       kassapo nāma gottena     uppajji vadataṃ varo.
      |131.20| Sāsanaṃ jotayitvā so        abhibhuyya kutitthiye
                       vinayitvāna veneyye         nibbuto so sasāvako.
      |131.21| Nibbute tamhi lokagge     pasannā janatā bahū
                       pūjanatthāya buddhassa        thūpaṃ kubbanti satthuno.
      |131.22| Sattayojanikaṃ thūpaṃ             sattaratanabhūsitaṃ 1-
                       kāressāma mahesissa       iccevaṃ mantayanti te.
      |131.23| Kikino kāsirājassa           tadā senāya nāyako
                       hutvāhaṃ appamāṇassa     pamāṇaṃ cetiye vadiṃ.
      |131.24| Tadā te mama vākyena       cetiyaṃ yojanuggataṃ
                       akaṃsu naradhīrassa                nānāratanabhūsitaṃ.
      |131.25| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |131.26| Pacchime ca bhave dāni         jāto seṭṭhikule ahaṃ
                       sāvatthiyaṃ puravare              iddhe phīte mahaddhane.
      |131.27| Purappavese sugataṃ              disvā vimhitamānaso
                       pabbajitvāna na ciraṃ          arahattaṃ apāpuṇiṃ.
      |131.28| Cetiyassa pamāṇaṃ yaṃ          akariṃ tena kammunā
                       lakuṇṭakasarīrohaṃ              jāto paribbhavāraho.
@Footnote: 1 Yu. sattaratanavibhūsitaṃ.
      |131.29| Sarena madhurenāhaṃ              pūjetvā isisattamaṃ
                       mañjussarāna bhikkhūnaṃ        aggattaṃ anupāpuṇiṃ.
      |131.30| Phaladānena buddhassa         guṇānussaraṇena ca
                       sāmaññaphalasampanno     viharāmi anāsavo.
      |131.31| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |131.32| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |131.33| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero imā gāthāyo abhāsitthāti.
                        Lakuṇṭakabhaddiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 219-222. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4364              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4364              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=131&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=131              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6425              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6425              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]