ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Chaṭṭhaṃ ekadīpiyattherāpadānaṃ (416)
     [6] |6.124| Parinibbutamhi sugate           siddhatthe lokanāyake
                       sadevamānusā sabbe            pūjenti dipaduttamaṃ.
         |6.125| Āropite ca citake               siddhatthe lokanāyake
                          yathāsakena thāmena            citaṃ pūjenti satthuno.
         |6.126| Avidūre citakassa                   dīpaṃ ujjālayiṃ ahaṃ
                          yāva udeti suriyo              dīpaṃ me tāva pajjali.
         |6.127| Tena kammena sukatena            cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
         |6.128| Tattha me sukataṃ byamhaṃ           ekadīpanti ñāyati
                          dīpasatasahassāni               byamhe pajjalare mama.
         |6.129| Udayantova suriyo                 deho me jalate 1- sadā
                          sappabhāhi sarīrassa             āloko hoti me sadā.
         |6.130| Tirokuḍḍaṃ tiroselaṃ                samatiggayha pabbataṃ
                          samantā yojanasataṃ             passāmi cakkhunā ahaṃ.
         |6.131| Sattasattatikkhattuṃ ca             devaloke ramiṃ ahaṃ
                          ekatiṃsatikkhattuṃ ca             devarajjaṃ akārayiṃ.
         |6.132| Aṭṭhavīsatikkhattuṃ ca               cakkavatti ahosahaṃ
                       padesarajjaṃ vipulaṃ                   gaṇanāto asaṅkhayaṃ.
         |6.133| Devalokā cavitvāna              nibbatti mātukucchiyaṃ
                          mātukucchigatassāpi           akkhi me na 2- vinassati.
         |6.134| Jātiyā catuvassohaṃ              pabbajiṃ anagāriyaṃ
                          aḍḍhamāse asampatte     arahattaṃ apāpuṇiṃ.
@Footnote: 1 Ma. jotate. Yu. rājate. 2 Ma. Yu. na nimīlati.
         |6.135| Dibbacakkhuṃ visodhesiṃ               bhavā sabbe samūhatā
                       sabbe kilesā sañchinnā      ekadīpassidaṃ phalaṃ.
         |6.136| Tirokuḍḍaṃ tiroselaṃ               pabbatañcāpi kevalaṃ
                       samatikkamma passāmi            ekadīpassidaṃ phalaṃ.
         |6.137| Visamā me samā honti          andhakāro na vijjati
                       nāhaṃ passāmi timiraṃ              ekadīpassidaṃ phalaṃ.
         |6.138| Catunavute ito kappe             yaṃ dīpamadadiṃ tadā
                       duggatiṃ nābhijānāmi             ekadīpassidaṃ phalaṃ.
         |6.139| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |6.140| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |6.141| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.
                               Ekadīpiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 14-16. https://84000.org/tipitaka/read/roman_read.php?B=33&A=294              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=294              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=6              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]