ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                      Sattamaṃ puḷinuppādakattherāpadānaṃ (487)
     [77] |77.112| Pabbate himavantamhi   devalo nāma tāpaso
                         tattha me caṅkamo āsi       amanussehi māpito.
         |77.113| Jaṭābhārassa 1- bharito     kamaṇḍaludharo tadā
                          uttamatthaṃ gavesanto       pavanā nikkhamiṃ 2- tadā.
         |77.114| Cullāsītisahassāni         sissā mayhaṃ upaṭṭhahuṃ
                          sakakammābhipasutā          vasanti pavane tadā.
         |77.115| Assamā abhinikkhamma       akaṃ puḷinacetiyaṃ
                          nānāpupphaṃ samānetvā   taṃ cetiyaṃ apūjayiṃ.
         |77.116| Tattha cittaṃ pasādetvā    assamaṃ pavisāmahaṃ
                          sabbe sissā samāgantvā   etamatthaṃ apucchisuṃ 3-.
         |77.117| Puḷinena kato thūpo           yaṃ tvaṃ deva namassasi
                          mayampi ñātumicchāma      puṭṭho ācikkha no tuvaṃ.
         |77.118| Diṭṭhā no 4- vo mantapade  cakkhumanto mahāyasā
                          te kho ahaṃ namassāmi      buddhaseṭṭhe mahāyase.
         |77.119| Kīdisā te mahāvīrā         sabbaññū lokanāyakā
                          kathaṃvaṇṇā kathaṃsīlā        kīdisā te mahāyasā.
         |77.120| Battiṃsalakkhaṇā buddhā    cattāriva 5- dijāpica
                          nettā gopakhumā 6- tesaṃ  jiñjukaphalasannibhā.
         |77.121| Gacchamānā ca te buddhā   yugamattañca pekkhare
                          na tesaṃ jāṇu nadati         sandhisaddo na suyyati.
         |77.122| Gacchamānā ca sugatā        aturitāva 7- gacchare
                          paṭhamaṃ dakkhiṇaṃ pādaṃ         buddhānaṃ esa dhammatā.
@Footnote: 1 Ma. Yu. jaṭābhārena. 2 Yu. abhinikkhamiṃ. 3 Ma. Yu. pucchiṃsu maṃ. 4 Ma. ... nu
@mantapade. 5 Ma. Yu. cattāḷīsa. 6 Yu. gopamukhā. 7 Ma. uddharantāva.
         |77.123| Asambhītā ca te buddhā     migarājāva kesarī
                          nevukkaṃsenti attānaṃ      no ca vambhenti pāṇinaṃ.
         |77.124| Mānātimānato 1- muttā   samā sabbesu pāṇisu
                          anattukkaṃsakā buddhā     buddhānaṃ esa dhammatā.
         |77.125| Uppajjantā ca sambuddhā   ālokaṃ dassayanti te
                          chabbikāraṃ 2- pakāsenti 3-  kevalaṃ vasudhaṃ imaṃ.
         |77.126| Passanti nirayañcete       nibbāti nirayo tadā
                          pavassati mahāmegho        buddhānaṃ esa dhammatā.
         |77.127| Īdisā te mahānāgā      atulā te 4- mahāyasā
                          vaṇṇato anatikkantā    appameyyā tathāgatā.
         |77.128| Anumodiṃsu me vākyaṃ        sabbe sissā sagāravā
                          tathāva 5- paṭipajjiṃsu       yathāsatti yathābalaṃ.
         |77.129| Paṭipūjenti puḷinaṃ           te 6- sakammābhilāsino
                          saddahantā mama vākyaṃ    buddhattagatamānasā 7-.
         |77.130| Tadā cavitvā tusitā        devaputto mahāyaso
                          uppajji mātukucchismiṃ     dasasahassi kampatha.
         |77.131| Assamassāvidūramhi         caṅkamamhiṭṭhito ahaṃ
                          sabbe sissā samāgantvā   āgacchuṃ mama santike.
         |77.132| Usabhova mahi nadati           migarājāva kujjati
                          suṃsumārova saḷati 8-        kiṃ vipāko bhavissati.
@Footnote: 1 Ma. Yu. mānāvamānato. 2 Ma. chappakāraṃ. 3 Yu. pakampenti. 4-5 Ma. Yu. ca.
@6 Ma. Yu. ayaṃ pāṭho natthi. 7 Ma. buddhasakkatamānasā. 8 Yu. saddati.
         |77.133| Yaṃ pakittemi sambuddhaṃ       sikatā thūpasantike
                          so dāni bhagavā satthā     mātukucchimupāgami.
         |77.134| Tesaṃ dhammakathaṃ katvā 1-   kittayitvā mahāmuniṃ
                          uyyojetvā sake sisse  pallaṅke ābhujiṃ ahaṃ.
         |77.135| Balañca vata me khīṇaṃ         byādhiko 2- paramenahaṃ
                          buddhaseṭṭhaṃ saritvāna       tattha kālaṃ kato ahaṃ.
         |77.136| Sabbe sissā samāgantvā   akaṃsu citakaṃ tadā
                          kalevarañca me gayha        citakaṃ abhiropayuṃ.
         |77.137| Citakaṃ parivāretvā           sīse katvāna añjaliṃ
                          sokasallaparetā te         vikandiṃsu samāgatā.
         |77.138| Tesaṃ lālappamānānaṃ      agamaṃ 3- citakantikaṃ
                          ahaṃ ācariyo tuyhaṃ          mā socittha sumedhasā.
         |77.139| Sadatthe vāyameyyātha      rattindivamatanditā
                          mā vo pamattā ahuttha    khaṇo vo paṭipādito.
         |77.140| Sake sissenusāsitvā      devalokaṃ punāgamiṃ
                          aṭṭhārasa 4- ca kappāni   devaloke ahosahaṃ 5-.
         |77.141| Satānaṃ pañcakkhattuñca    cakkavatti ahosahaṃ
                          anekasatakkhattuñca        devarajjaṃ akārayiṃ.
         |77.142| Avasesesu kappesu           vokiṇṇaṃ 6- saṃsariṃ ahaṃ
                          duggatiṃ nābhijānāmi        uppādassa idaṃ phalaṃ.
@Footnote: 1 Ma. vatvā. 2 Ma. byādhinā. 3 Ma. agamaṃ citakaṃ tadā. Yu. agamāsiṃ ....
@4 Po. Yu. aṭṭhārasāhaṃ kappāni. 5 Ma. ramāmahaṃ. Yu. ramiṃ ahaṃ. 6 Ma. Yu.
@vokiṇṇo.
         |77.143| Yathā komudike māse        bahū pupphanti pādapā
                          tathevāhampi samaye          pupphitomhi mahesinā 1-.
         |77.144| Viriyaṃ me dhuradhorayhaṃ           yogakkhemādhivāhanaṃ
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |77.145| Satasahasse ito kappe     yaṃ buddhamabhikittayiṃ
                          duggatiṃ nābhijānāmi        kittanāya idaṃ phalaṃ.
         |77.146| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |77.147| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |77.148| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā puḷinuppādako thero imā gāthāyo abhāsitthāti.
                           Puḷinuppādakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 111-115. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2190              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2190              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=77&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5557              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5557              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]