ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Tatiyaṃ tiṇasūlakachādaniyattherāpadānaṃ (413)
     [3] |3.79| Jātijarañca maraṇaṃ             paccavekkhiṃ ahaṃ tadā
                           ekako abhinikkhamma          pabbajiṃ anagāriyaṃ.
               |3.80| Caramāno anupubbena        gaṅgātīraṃ upāgamiṃ
                           tatthaddasāsiṃ paṭhaviṃ           gaṅgātīre sapuṇṇakaṃ 3-.
               |3.81| Assamaṃ tattha māpetvā     vasāmi mama assame 4-
                           sukkato caṅkamo mayhaṃ       nānādijagaṇāyuto.
@Footnote: 1 Ma. Yu. chattadhāraṇamajjāpi vattate. 2 Yu. sāgataṃ. sabbattha īdisameva.
@3 Ma. Yu. supuṇṇataṃ .  4 Ma. Yu. vasāmi assame ahaṃ.
               |3.82| Mamaṃ upenti ca sattā 1-  kujjanti ca manoharaṃ
                           rammamāno saha tehi        vasāmi assame ahaṃ.
               |3.83| Mama assamasāmantā        migarājā catukkamo
                           āsayā abhinikkhamma        gajji so asanī 2- viya.
               |3.84| Nadite migarāje ca            hāso me upapajjatha
                           migarājaṃ gavesanto          addasaṃ lokanāyakaṃ.
               |3.85| Disvānāhaṃ devadevaṃ         tissaṃ lokagganāyakaṃ
                           haṭṭho haṭṭhena cittena     pūjayiṃ nāgakesaraṃ.
               |3.86| Uggacchantaṃva suriyaṃ           sālarājaṃva pupphitaṃ
                           osadhīva virocantaṃ             santhaviṃ lokanāyakaṃ.
               |3.87| Tava ñāṇena sabbaññu    jotesi maṃ sadevakaṃ
                           tuvaṃ [3]- ārādhayitvāna   jātiyā parimuccare.
               |3.88| Adassanena sabbaññū      buddhānaṃ sabbadassinaṃ
                          patantivīcinirayaṃ                rāgadosehi otthaṭā 4-.
               |3.89| Tava dassanamāgamma          sabbaññulokanāyakaṃ
                           pamuccanti bhavā sabbe     phusanti amataṃpadaṃ.
               |3.90| Yadā buddhā cakkhumanto    uppajjanti pabhaṅkarā
                           kilese jhāpayitvāna       ālokaṃ dassayanti te.
               |3.91| Kittayitvāna sambuddhaṃ      tissaṃ lokagganāyakaṃ
                           haṭṭho haṭṭhena cittena     tiṇasūlaṃ apūjayiṃ.
@Footnote: 1 Ma. Yu. mamupenti ca vissatthā .  2 Yu. medanī .  3 Yu. hi .  4 Ma. Yu. ophuṭā.
               |3.92| Mama saṅkappamaññāya       tisso lokagganāyako
                           sakāsane nisīditvā          imā gāthā abhāsatha.
               |3.93| Yo maṃ pupphehi chādesi       pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |3.94| Pañcavīsatikkhattuñca 1-    devarajjaṃ karissati
                           pañcasattatikkhattuñca      cakkavatti bhavissati.
              |3.95| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                          tassa 2- kammassa nissando  pupphānaṃ pūjanāya so 3-.
               |3.96| Sāyaṃ 4- pāto ca yaṃ poso  pupphehi 5- maṃ achādayi
                          puññakammena saṃyutto 6-  purato pātubhavissati.
               |3.97| Yaṃ yaṃ icchati kāmehi           taṃ taṃ pātubhavissati
                           saṅkappaṃ paripūretvā         nibbāyissatināsavo.
               |3.98| Kilese jhāpayitvāna         sampajāno paṭissato
                           ekāsane nisīditvā         arahattaṃ apāpuṇi 7-.
               |3.99| Caṅkamanto nipajjanto       nisinno athavā ṭhito
                           buddhaseṭṭhaṃ saritvāna        viharāmi  ahaṃ tadā.
             |3.100| Cīvare piṇḍapāte ca         paccaye sayanāsane
                           tattha me ūnatā natthi       buddhapūjāyidaṃ phalaṃ.
             |3.101| So dāni patto amataṃ       santaṃ padamanuttaraṃ
                           sabbāsave pariññāya     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. pañcavīsatikkhattuṃ so .   2 Ma. tassa kammanissandena. 3 Ma. ... ca.
@4 Ma. Yu. sīsaṃ nhāto ca yaṃ poso .  5 Ma. pupphamākaṅkhate yadi. Yu. ... cayaṃ.
@6 Ma. -- saṃyuttaṃ. 7 Ma. Yu. apāpuṇiṃ.
         |3.102| Dvenavute ito kappe            yaṃ buddhamabhipūjayiṃ
                       duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
         |3.103| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |3.104| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |3.105| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti.
                         Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 9-12. https://84000.org/tipitaka/read/roman_read.php?B=33&A=186              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=186              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=3&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=3              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]