ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

               Dutiyaṃ maṇipūjakattherāpadānaṃ (472)
     [62] |62.8| Padumuttaro nāma jino    sabbadhammāna pāragū
                     vivekakāmo sambuddho         gacchate anilañjase.
          |62.9| Avidūre himavantassa            mahājātassaro ahu
                      tattha me bhavanaṃ āsi           puññakammena saṃyutaṃ.
         |62.10| Bhavanā nikkhamitvāna 1-    addasaṃ lokanāyakaṃ
                       indīvaraṃva jalitaṃ                ādittaṃva hutāsanaṃ.
         |62.11| Vijanaṃ 2- addasaṃ pupphaṃ       pūjayissanti nāyakaṃ
                       sakaṃ cittaṃ pasādetvā       avandiṃ satthuno ahaṃ.
         |62.12| Mamaṃ sīsamaṇiṃ gayha             pūjayiṃ lokanāyakaṃ
                       imāya maṇipūjāya            vipāko hotu bhaddako.
         |62.13| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                       antalikkhe ṭhito satthā      imaṃ gāthaṃ 3- abhāsatha.
         |62.14| So te ijjhatu saṅkappo    labhatu vipulaṃ sukhaṃ
                       imāya maṇipūjāya            anubhohi mahāyasaṃ.
         |62.15| Idaṃ vatvāna sambuddho 4- jalajuttamanāmako
                       agamāsi buddhaseṭṭho        yassa cittaṃ paṇīhitaṃ.
         |62.16| Saṭṭhikappāni devindo      devarajjamakārayiṃ
                       anekasatakkhattuñca          cakkavatti ahosahaṃ.
@Footnote: 1 Ma. Yu. abhinikkhamma. 2 Ma. vijinaṃ naddasaṃ pupphaṃ. Yu. ... nāddasaṃ pupphaṃ.
@3 Po. Yu. imā gāthā. 4 Ma. Yu. bhagavā.
         |62.17| Pubbakammaṃ sarantassa       devabhūtassa me sato
                       maṇi nibbattate mayhaṃ      ālokakaraṇo mama.
         |62.18| Chaḷāsītisahassāni            nāriyo me pariggahā
                        vicittavatthābharaṇā         āmuttamaṇikuṇḍalā 1-.
         |62.19| Āḷāramukhā hasulā          susaññā tanumajjhimā
                        parivārenti maṃ niccaṃ         maṇipūjāyidaṃ phalaṃ.
         |62.20| Soṇṇamayā maṇimayā       lohitaṅkamayā tathā
                       bhaṇḍā 2- me sukatā honti  yadicchasi 3- pilandhanā.
         |62.21| Kūṭāgārā guhā rammā     sayanañca mahārahaṃ
                       mama saṅkappamaññāya      nibbattanti yathicchikaṃ 4-.
         |62.22| Lābhā tesaṃ suladdhañca      ye labhanti upassutiṃ
                       puññakkhettaṃ manussānaṃ   osathaṃ 5- sabbapāṇinaṃ.
         |62.23| Mayhaṃpi sukataṃ kammaṃ           yohaṃ adakkhi nāyakaṃ
                       vinipātā sumuttomhi       pattomhi acalaṃ padaṃ.
         |62.24| Yaṃ yaṃ yonūpapajjāmi          devattaṃ atha mānusaṃ
                       divasañceva 6- rattiñca     āloko hoti me sadā.
         |62.25| Tāyeva maṇipūjāya            anubhotvāna sampadā
                       ñāṇāloko mayā diṭṭho   pattomhi acalaṃ padaṃ.
         |62.26| Satasahasse ito kappe      yaṃ maṇimabhipūjayiṃ
                       duggatiṃ nābhijānāmi         maṇipūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. āmukka.... 2 Po. Yu. bhaṇḍā katākatā honti. 3 Yu. yadicchāya.
@Po. yadicchassa. 4 Po. Ma. Yu. yadicchakaṃ. 5 Ma. osadhaṃ. 6 Yu. samantā
@sattaranatā.
         |62.27| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |62.28| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |62.29| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.
               Maṇipūjakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 88-90. https://84000.org/tipitaka/read/roman_read.php?B=33&A=1705              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=1705              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=62&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=62              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]