ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                       Aṭṭhamaṃ sivirājacariyaṃ
     [8] |8.52| Ariṭṭhasavhaye nagare             sivi nāmāsi khattiyo
                   nisajja pāsādavare                 evaṃ cintesahaṃ tadā.
       |8.53| Yaṅkiñci mānusaṃ dānaṃ             adinnaṃ me na vijjati
                   yopi yāceyya maṃ cakkhuṃ            dadeyyaṃ avikampito.
       |8.54| Mama saṅkappamaññāya            sakko devānamissaro
                   nisinno devaparisāya              idaṃ vacanamabravi.
@Footnote: 1 Ma. yaññavāṭato. Yu. yaññavāṭako. 2 Yu. dakkhiṇeyyaṃ. 3 Yu. yatthāharati
@bhaṇḍakaṃ. 3 Ma. Yu. sakabhuttāpi.

--------------------------------------------------------------------------------------------- page558.

|8.55| Nisajja pāsādavare sivi rājā mahiddhiko cintento vividhaṃ dānaṃ adeyyaṃ so na passati. |8.56| Tathannu vitathannetaṃ handa vīmaṃsayāmi taṃ muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ. |8.57| Pavedhamāno palitasiro valigatto jarāturo andhavaṇṇo ca hutvāna rājānaṃ upasaṅkami. |8.58| So tadā paggahetvāna vāmaṃ dakkhiṇabāhuñca sirasmiṃ añjaliṃ katvā idaṃ vacanamabravi |8.59| yācāmi taṃ mahārāja dhammika raṭṭhavaḍḍhana 1- tava dānaratā kitti uggatā devamānuse. |8.60| Ubhopi nettā nayanā andhaupahatā 2- mama ekaṃ me nayanaṃ dehi tvaṃpi ekena yāpaya. |8.61| Tassāhaṃ vacanaṃ sutvā haṭṭho saṃviggamānaso katañjalī vedajāto idaṃ vacanamabraviṃ. |8.62| Idānāhaṃ cintayitvāna pāsādato idhāgato tvaṃ mama cittamaññāya nettaṃ yācitumāgato. |8.63| Ahome mānasaṃ siddhaṃ saṅkappo me 3- paripūrito adinnapubbaṃ dānavaraṃ ajja dassāmi yācake. |8.64| Ehi sivaka uṭṭhehi mā dandhayi mā pavedhayi ubhopi nayanaṃ dehi uppāṭetvā vaṇibbake 4-. @Footnote: 1 Yu. raṭṭhavaḍḍhanaṃ. 2 Ma. Yu. andhā upahatā mama. 3 Ma. Yu. mesaddonatthi. @3 Yu. nayane. 4 Yu. tibbaka.

--------------------------------------------------------------------------------------------- page559.

|8.65| Tato so codito mayhaṃ sivako vacanaṅkaro uddharitvāna pādāsi tālamiñjaṃva yācake. |8.66| Dadamānassa dentassa dinnadānassa me sato cittassa aññathā natthi bodhiyāyeva kāraṇā. |8.67| Na me dessā ubho cakkhu attāpi 1- me na dessiyo sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adāsahanti. Sivirājacariyaṃ aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 557-559. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11468&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11468&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=227              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1684              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1684              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]