ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                       Aṭṭhamaṃ sivirājacariyaṃ
     [8] |8.52| Ariṭṭhasavhaye nagare             sivi nāmāsi khattiyo
                   nisajja pāsādavare                 evaṃ cintesahaṃ tadā.
       |8.53| Yaṅkiñci mānusaṃ dānaṃ             adinnaṃ me na vijjati
                   yopi yāceyya maṃ cakkhuṃ            dadeyyaṃ avikampito.
       |8.54| Mama saṅkappamaññāya            sakko devānamissaro
                   nisinno devaparisāya              idaṃ vacanamabravi.
@Footnote: 1 Ma. yaññavāṭato. Yu. yaññavāṭako. 2 Yu. dakkhiṇeyyaṃ. 3 Yu. yatthāharati
@bhaṇḍakaṃ. 3 Ma. Yu. sakabhuttāpi.
       |8.55| Nisajja pāsādavare                sivi rājā mahiddhiko
                   cintento vividhaṃ dānaṃ             adeyyaṃ so na passati.
       |8.56| Tathannu vitathannetaṃ                 handa vīmaṃsayāmi taṃ
                   muhuttaṃ āgameyyātha             yāva jānāmi taṃ manaṃ.
       |8.57| Pavedhamāno palitasiro             valigatto jarāturo
                   andhavaṇṇo ca hutvāna          rājānaṃ upasaṅkami.
       |8.58| So tadā paggahetvāna          vāmaṃ dakkhiṇabāhuñca
                   sirasmiṃ añjaliṃ katvā             idaṃ vacanamabravi
       |8.59| yācāmi taṃ mahārāja               dhammika raṭṭhavaḍḍhana 1-
                   tava dānaratā kitti                uggatā devamānuse.
       |8.60| Ubhopi nettā nayanā             andhaupahatā 2- mama
                   ekaṃ me nayanaṃ dehi                tvaṃpi ekena yāpaya.
       |8.61| Tassāhaṃ vacanaṃ sutvā              haṭṭho saṃviggamānaso
                   katañjalī vedajāto               idaṃ vacanamabraviṃ.
       |8.62| Idānāhaṃ cintayitvāna          pāsādato idhāgato
                   tvaṃ mama cittamaññāya           nettaṃ yācitumāgato.
       |8.63| Ahome mānasaṃ siddhaṃ               saṅkappo me 3- paripūrito
                   adinnapubbaṃ dānavaraṃ             ajja dassāmi yācake.
       |8.64| Ehi sivaka uṭṭhehi                  mā dandhayi mā pavedhayi
                   ubhopi nayanaṃ dehi                  uppāṭetvā vaṇibbake 4-.
@Footnote: 1 Yu. raṭṭhavaḍḍhanaṃ. 2 Ma. Yu. andhā upahatā mama. 3 Ma. Yu. mesaddonatthi.
@3 Yu. nayane. 4 Yu. tibbaka.
       |8.65| Tato so codito mayhaṃ            sivako vacanaṅkaro
                   uddharitvāna pādāsi            tālamiñjaṃva yācake.
       |8.66| Dadamānassa dentassa            dinnadānassa me sato
                   cittassa aññathā natthi        bodhiyāyeva kāraṇā.
       |8.67| Na me dessā ubho cakkhu         attāpi 1- me na dessiyo
                   sabbaññutaṃ piyaṃ mayhaṃ          tasmā cakkhuṃ adāsahanti.
                                         Sivirājacariyaṃ aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 557-559. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11468              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11468              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=227              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1684              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1684              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]