ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                   Tevīsatimo konāgamanabuddhavaṃso
     [24] |24.1| Kukkusandhassa aparena         sambuddho dipaduttamo
                   konāgamano nāma jino            lokajeṭṭho narāsabho.
       |24.2| Dasadhamme pūrayitvāna               kantāraṃ samatikkami
                   pavāhāya 2- malaṃ sabbaṃ           patto sambodhimuttamaṃ.
       |24.3| Dhammacakkaṃ pavattente             konāgamane 3- vināyake
                   tiṃsakoṭisahassānaṃ                  paṭhamābhisamayo ahu.
       |24.4| Pāṭihīraṃ karonte ca                 paravādappamaddane
                   vīsatikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |24.5| Tato vikubbanaṃ katvā                jino devapuraṃ gato
                   vasati tattha sambuddho               silāya paṇḍukambale.
       |24.6| Pakaraṇe satta desento           vassaṃ vasati so muni
                   dasakoṭisahassānaṃ                   tatiyābhisamayo ahu.
@Footnote: 1 Yu. sīhanādañca. 2 Ma. Yu. pavāhiya. 3 Ma. konāgamananāyake. Yu. konāgamane
@nāyake.
       |24.7| Tassāpi devadevassa                eko āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |24.8| Tiṃsabhikkhusahassānaṃ                   tadā āsi samāgamo
                   oghānamatikkantānaṃ 1-         bhijjitānañca maccuyā.
       |24.9| Ahantena samayena                   pabbato nāma khattiyo
                   mittāmaccehi sampanno          balabāhanamappakaṃ 2-.
       |24.10| Sambuddhadassanaṃ gantvā        sutvā dhammamanuttaraṃ
                     nimantetvā sajinaṃ saṅghaṃ         dānaṃ datvā yadicchakaṃ.
       |24.11| Pattuṇṇaṃ cīnapaṭañca            koseyyaṃ kambalaṃpica
                     sovaṇṇapādukañceva           adāsi 3- satthu sāvake.
       |24.12| Sopi maṃ muni byākāsi           saṅghamajjhe nisīdiya
                     imasmiṃ bhaddake kappe           ayaṃ buddho bhavissati.
       |24.13| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |24.14| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |24.15| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena                bodhimaṇḍamhi ehiti.
       |24.16| Tato padakkhiṇaṃ katvā             bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi               bujjhissati mahāyaso.
@Footnote: 1 Yu. atikkantacaturoghānaṃ. 2 Ma. Yu. anantabalavāhanaṃ. 3 Ma. Yu. adāsiṃ.
       |24.17| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |24.18| Anāsavā vītarāgā                santacittā samāhitā
                     kolito upatisso ca              aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |24.19| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |24.20| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |24.21| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |24.22| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |24.23| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |24.24| Yadimassa lokanāthassa            virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |24.25| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
                     Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     Anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |24.26| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |24.27| Sabbaññutaṃ gavesanto          dānaṃ datvā naruttamo 1-
                     ohāyāhaṃ mahārajjaṃ             pabbajiṃ jinasantike.
       |24.28| Nagaraṃ sobhavatī nāma               sobho nāmāsi khattiyo
                     vasati tattha nagare                  sambuddhassa mahākulaṃ.
       |24.29| Brāhmaṇo yaññadatto ca    āsi buddhassa so pitā
                     uttarā nāma janikā             konāgamanassa satthuno.
       |24.30| Tīṇi vassasahassāni              agāraṃ ajjhāvasi so
                     tusitasantusitasantuṭṭhā         tayo pāsādamuttamā.
       |24.31| Anūnasoḷasasahassāni            nāriyo samalaṅkatā
                     rucigattā nāma nārī              satthavāho nāma atrajo.
       |24.32| Nimitte caturo disvā            hatthiyānena nikkhami
                     chamāsaṃ padhānacāraṃ                acari purisuttamo.
       |24.33| Brahmunā yācito santo      konāgamano 2- lokanāyako
                     vattacakko mahāvīro             migadāye naruttamo.
       |24.34| Bhiyyoso 3- uttaro nāma    ahesuṃ aggasāvakā
                     sotthijo nāmupaṭṭhāko           konāgamanassa yasassino 4-.
@Footnote: 1 Ma. Yu. naruttame. 2 Ma. konāgamananāyako. 3 Ma. bhiyyaso. 4 Ma. Yu.
@satthuno.
       |24.35| Samuddā uttarā ceva           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato               udumbaroti vuccati.
       |24.36| Uggo ca somadevo ca            ahesuṃ aggupaṭṭhakā
                     sīvalā ceva sāmā ca             ahesuṃ aggupaṭṭhikā.
       |24.37| Uccattanena so buddho         tiṃsahatthasamuggato
                     ukkāmukhe yathā tambaṃ 1-     evaṃ raṃsīhi maṇḍito.
       |24.38| Tiṃsavassasahassāni               āyu buddhassa tāvade
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |24.39| Dhammacetiyaṃ 2- samussitvā    dhammadussavibhūsitaṃ
                     dhammapupphaguḷaṃ katvā           nibbuto so sasāvako.
       |24.40| Mahāvilāso tassa jano        siridhammappakāsano
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |24.41| Konāgamano sambuddho        pabbatārāmamhi nibbuto
                     dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                  Konāgamanabuddhavaṃso tevīsatimo.



             The Pali Tipitaka in Roman Character Volume 33 page 533-537. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10984              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10984              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=215              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=204              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8225              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8225              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]