ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                       Soḷasamo siddhatthabuddhavaṃso
     [17] |17.1| Dhammadassissa aparena      siddhattho lokanāyako 4-
                   nihantvāna 5- tamaṃ sabbaṃ      suriyo abbhuggato yathā.
       |17.2| Sopi patvāna sambodhiṃ           santārento sadevakaṃ
                   abhivassi dhammameghena            nibbāpento sadevakaṃ.
       |17.3| Tassāpi atulatejassa            ahesuṃ abhisamayā tayo
                   koṭisatasahassānaṃ                paṭhamābhisamayo ahu.
       |17.4| Punāparaṃ bhīmaraṭṭhe                 yadā 6- āhani dundubhiṃ
                   tadā navutikoṭīnaṃ                 dutiyābhisamayo ahu.
       |17.5| Yadā buddho dhammaṃ desesi       vebhāre so naruttamo 7-
                   tadā navutikoṭīnaṃ                  tatiyābhisamayo ahu.
       |17.6| Sannipātā tayo āsuṃ           siddhatthassa 8- mahesino
                   khīṇāsavānaṃ vimalānaṃ             santacittāna tādinaṃ.
@Footnote: 1 Yu. virocayi. 2 Ma. sālārāmamhi. 3 Ma. tatthevassa thūpavaro. 4 Po.
@Ma. Yu. - nāma nāyako. 5 Ma. nīhinitvā. Yu. nīharitvā. 6 Yu. yadi āhani
@duddabhiṃ. 7 Ma. puruttame. 8 Ma. Yu. tasmimpi dvipaduttame.
       |17.7| Koṭisatānaṃ navutiyā 1-         asītiyāpica koṭinaṃ
                   ete āsuṃ tayo ṭhānā          vimalānaṃ samāgame.
       |17.8| Ahantena samayena                maṅgalo nāma tāpaso
                   uggatejo duppasaho            abhiññābalasamāhito.
       |17.9| Jambuto phalamāhatvā 2-       siddhatthassa adāsahaṃ
                   paṭiggahetvāna sambuddho     idaṃ vacanamabravi.
       |17.10| Passatha imaṃ tāpasaṃ              jaṭilaṃ uggatāpanaṃ
                     catunavuti ito kappe           ayaṃ buddho bhavissati.
       |17.11| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |17.12| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |17.13| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |17.14| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |17.15| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |17.16| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Po. Ma. Yu. navutīnaṃ. 2 Po. phalasamāhantvā. Ma. phalamānetvā.
       |17.17| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |17.18| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |17.19| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |17.20| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |17.21| Ukkuṭṭhisaddā vattanti      apphoṭenti sahanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |17.22| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |17.23| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
       |17.24| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |17.25| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |17.26| Vebhāraṃ nāma nagaraṃ              udeno nāma khattiyo
                     suphassā nāma janikā          siddhatthassa mahesino.
       |17.27| Dasavassasahassāni             agāraṃ ajjhāvasi so
                     kokāsuppalakokanudā 1-    tayo pāsādamuttamā.
       |17.28| Tisoḷasasahassāni              nāriyo samalaṅkatā
                     sumanā 2- nāma sā nārī     anupamo nāma atrajo.
       |17.29| Nimitte caturo disvā          sivikāyābhinikkhami
                     anūnadasamāsāni               padhānaṃ padahī jino.
       |17.30| Brahmunā yācito santo     siddhattho lokanāyako
                     vattacakko mahāvīro            migadāye naruttamo.
       |17.31| Sambalo ca sumitto ca         ahesuṃ aggasāvakā
                     revato nāmupaṭṭhāko          siddhatthassa mahesino.
       |17.32| Sīvalā ca surāmā ca             ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             kaṇṇikāroti 3- vuccati.
       |17.33| Suppiyo ca sambuddho ca       ahesuṃ aggupaṭṭhakā
                     rammā ceva surammā ca         ahesuṃ aggupaṭṭhikā.
       |17.34| So buddho saṭṭhiratanaṃ           ahosi nabhamuggato
                     kañcanagghikasaṅkāso         dasasahassī virocati.
       |17.35| Sopi buddho asamasamo        atulo appaṭipuggalo
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
       |17.36| Vipulappabhaṃ 4- dassayitvā   pupphāpetvāna sāvake
                     vilāsetvā varasamāpattiyā 5-  nibbuto so sasāvako.
@Footnote: 1 Ma. -- kokanadā. 2 Ma. somanassā. 3 Ma. Yu. kaṇikāroti.
@4 Yu. vimalaṃ pupphaṃ. 5 Ma. samāpatyā. Yu. -- ca samāpattiyā.
       |17.37| Siddhattho munivaro buddho     anomārāmamhi nibbuto
                     tattheva tassa thūpavaro          catuyojanamuggatoti.
                                 Siddhatthabuddhavaṃso soḷasamo.



             The Pali Tipitaka in Roman Character Volume 33 page 503-507. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10362              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10362              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=208              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=197              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7158              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]