ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Catutthaṃ yaññasāmikattherāpadānaṃ (324)
     [326] |326.17| Jātiyā sattavassohaṃ   ahosiṃ mantapāragū
                       kulavaṃsaṃ 2- adhāresiṃ            yañño ussāpito 3- mayā.
      |326.18| Cullāsītisahassāni            pasū haññanti me tadā
                       sārasmiṃ 4- hi upanītāni     yaññatthāya upaṭṭhitā.
      |326.19| Ukkāmukho pahaṭṭhova 5-     khadiraṅgārasannibho
                       udayantova suriyo               puṇṇamāyeva candimā.
      |326.20| Siddhattho sabbasiddhattho    tilokamahitohito
                       upagantvāna sambuddho      idaṃ vacanamabravi.
@Footnote: 1 Ma. dūrato pana disvāna. 2 Ma. kulavattaṃ. 3 Ma. Yu. ussāhito.
@4 Ma. Yu. sārathambhupanītāni. 5 Yu. pahato va.
      |326.21| Ahiṃsā sabbapāṇānaṃ 1-   kumāra mama ruccati
                       theyyā ca aticārā ca         majjapānā ca ārati.
      |326.22| Rati ca samacariyāya               bāhusaccaṃ kataññutā
                       diṭṭhe dhamme parattha ca        dhammā ete pasaṃsiyā.
      |326.23| Ete dhamme bhāvayitvā       sabbasattahite rato
                       buddhe cittaṃ pasādetvā     bhāvehi maggamuttamaṃ.
      |326.24| Idaṃ vatvāna sabbaññū       lokajeṭṭho narāsabho
                       mamevaṃ anusāsitvā            vehāsaṃ uggato gato.
      |326.25| Pubbe cittaṃ visodhetvā      pacchā cittaṃ pasādayiṃ
                       tena cittappasādena          tusitaṃ upapajjahaṃ.
      |326.26| Catunavute ito kappe          yadā cittaṃ pasādayiṃ
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |326.27| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo
abhāsitthāti.
                            Yaññasāmikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 399-400. https://84000.org/tipitaka/read/roman_read.php?B=32&A=7830              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=7830              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=326&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=326              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=326              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]