ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Dutiyaṃ pupphathūpiyattherāpadānaṃ (122)
     [124] |124.10| Himavantassa avidūre       kukkuro nāma pabbato
                       vemajjhe tassa vasati              brāhmaṇo mantapāragū.
      |124.11| Pañca sissasahassāni            parivārenti maṃ sadā
                       pubbuṭṭhāyī ca te āsuṃ          mantesu ca visāradā.
      |124.12| Buddho loke samuppanno        taṃ vijānātha no bhavaṃ
                       asīti byañjanānassa           battiṃsa varalakkhaṇā.
      |124.13| Byāmappabho jinavaro            ādiccova virocati
                       sissānaṃ vacanaṃ sutvā             brāhmaṇo mantapāragū.
      |124.14| Assamā abhinikkhamma            disaṃ pucchati brāhmaṇo 2-
                       yamhi dese mahāvīro             vasati lokanāyako.
      |124.15| Tāhaṃ disvā 3- namassissaṃ     jinaṃ appaṭipuggalaṃ
                       udaggacitto sumano             pūjesiṃ taṃ tathāgataṃ.
@Footnote: 1 Ma. vītamalā sanāmā ca. Yu. cīnamālā sanāmā ca. 2 Ma. sissako.
@3 Ma. disaṃ. Yu. na hi disvāna passissaṃ.
      |124.16| Etha sissā gamissāma           dakkhissāma tathāgataṃ
                       vanditvā satthuno pāde       sossāma jinasāsanaṃ.
      |124.17| Ekāhaṃ abhinikkhamma             byādhiṃ paṭilabhiṃ ahaṃ
                       byādhinā pīḷito santo        sālanto sayituṃ gamiṃ 1-.
      |124.18| Sabbe sisse samānetvā      apucchiṃ te tathāgataṃ
                       kīdisaṃ lokanāthassa                guṇaṃ paramabuddhino.
      |124.19| Te me puṭṭhā byākariṃsu         yathā dassāvino tathā
                       sakkaccaṃ buddhaseṭṭhaṃ taṃ          dassesuṃ mama sammukhā.
      |124.20| Tesāhaṃ vacanaṃ sutvā              sakaṃ cittaṃ pasādayiṃ
                       pupphehi thūpaṃ karitvāna           tattha kālaṃ kato ahaṃ.
      |124.21| Te me sarīraṃ jhāpetvā           agamuṃ buddhasantike 2-
                       añjaliṃ paggahitvāna            satthāraṃ abhivādayuṃ.
      |124.22| Pupphehi thūpaṃ karitvāna           sugatassa mahesino
                       kappānaṃ satasahassaṃ              duggatiṃ nūpapajjahaṃ.
      |124.23| Cattāḷīsasahassamhi             kappe soḷasa khattiyā
                       nāmenaggisamā nāma           cakkavattī mahabbalā.
      |124.24| Vīsakappasahassamhi               rājāno cakkavattino
                       ghaṭāsanasamā nāma              aṭṭhattiṃsa mahīpatī
      |124.25| paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. sālaṃ vāsayituṃ gamiṃ. Yu. sālaṃ vesayituṃ gamiṃ. 2 Ma. buddhasantikaṃ.
        Itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo
abhāsitthāti.
                            Pupphathūpiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 223-225. https://84000.org/tipitaka/read/roman_read.php?B=32&A=4527              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=4527              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=124&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3592              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3592              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]