ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                           Dasamaṃ tīṇipadumiyattherāpadānaṃ (80)
     [82] |82.48| Padumuttaro nāma jino    sabbadhammāna pāragū
                          danto dantaparivuto       nagarā nikkhamī tadā.
      |82.49| Nagare haṃsavatiyā                  ahosiṃ māliko tadā
                     yaṃ tattha uttamaṃ tīṇi           padumapupphāni aggahiṃ.
      |82.50| Addasaṃ virajaṃ buddhaṃ               paṭimaggantarāpaṇe
                     saha 1- disvāna sambuddhaṃ    evaṃ cintesahaṃ tadā.
      |82.51|  Kiṃ me imehi pupphehi          rañño upaṭṭhitehi me
                     gāmaṃ vā gāmakhettaṃ vā       sahassaṃ vā labheyyahaṃ.
@Footnote: 1 Yu. sohaṃ.

--------------------------------------------------------------------------------------------- page179.

|82.52| Adantadamakaṃ 1- vīraṃ 2- sabbasattasukhāvahaṃ lokanāthaṃva pūjetvā lacchāmi amatandhanaṃ. |82.53| Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ tīṇi lohitake gayha ākāse ukkhipiṃ tadā. |82.54| Mayā ukkhittamattamhi ākāse patthariṃsu te dhāriṃsu matthake tattha uddhaṃvaṇṭā 3- adhomukhā. |82.55| Ye keci manujā disvā ukkuṭṭhiṃ sampavattayuṃ devatā antalikkhamhi sādhukāraṃ pavattayuṃ. |82.56| Accheraṃ loke uppannaṃ buddhaseṭṭhassa vāhasā sabbe dhammaṃ suṇissāma pupphānaṃ vāhasā mayaṃ. |82.57| Padumuttaro lokavidū āhutīnaṃ paṭiggaho vīthiyañhi ṭhito santo imā gāthā abhāsatha. |82.58| Yo so buddhaṃ apūjesi rattapadumehi māṇavo tamahaṃ kittayissāmi suṇātha mama bhāsato. |82.59| Tiṃsakappasahassāni devaloke ramissati tiṃsakkhattuñca 4- devindo devarajjaṃ karissati. |82.60| Mahāvitthārikaṃ nāma byamhaṃ hessati tāvade tiyojanasatubbiddhaṃ diyaḍḍhasatavitthataṃ. |82.61| Cattāri satasahassāni niyyuhā ca sumāpitā kūṭāgāravarūpetā mahāsayanamaṇḍitā 5-. @Footnote: 1 Ma. adantadamanaṃ. 2 Yu. dhīraṃ. 3 Po. uddhavaṇḍā. 4 Ma. Yu. tasakappāni. @5 Yu. mahāsayanavosito.

--------------------------------------------------------------------------------------------- page180.

|82.62| Koṭisatasahassāyo parivāressanti accharā kusalā naccagītassa vādite 1- ca padakkhiṇā. |82.63| Etādise byamhavare nārīgaṇasamākule vassissati pupphavasso dibbo lohitako tadā. |82.64| Bhittikhīle nāgadante dvārabāhe ca toraṇe cakkamattā lohitakā olambissanti tāvade. |82.65| Pattena pattasañchanne anto byamhavare imaṃ attharitvā pārupitvā tuvaṭṭissanti tāvade. |82.66| Bhavanaṃ parivāretvā samantā satayojanaṃ 2- te 3- visuddhā lohitakā dibbagandhaṃ pavāyare. |82.67| Pañcasattatikkhattuñca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |82.68| Sampattiyo duve bhutvā anīti anupaddavo sampatte pariyosāne nibbānaṃ pāpuṇissati. |82.69| Sudiṭṭho vata me buddho vāṇijjamupayojitaṃ 4- padumāni tīṇi pūjetvā anubhosintisampadā. |82.70| Ajja me dhammapattassa vippamuttassa sabbaso supupphitaṃ lohitakaṃ dhārayissati matthake. |82.71| Mama kammaṃ kathentassa padumuttarasatthuno satapāṇasahassānaṃ dhammābhisamayo ahu. @Footnote: 1 Ma. vāditepi. Yu. vāditehi. 2 Ma. satayojane. 3 Ma. tepi padamā lohitakā. @4 Ma. Yu. vāṇijjaṃ supayojitaṃ.

--------------------------------------------------------------------------------------------- page181.

|82.72| Satasahasse ito kappe yaṃ buddhamabhipūjayiṃ 1- duggatiṃ nābhijānāmi tiṇṇaṃ padumānidaṃ phalaṃ. |82.73| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |82.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇipadumiyo thero imā gāthāyo abhāsitthāti. Tīṇipadumiyattherassa apadānaṃ samattaṃ. Uddānaṃ nāgasamālo padasaññī susaññāluvadāyako ekasaññī tiṇadado sūcī pāṭalipupphiyo ṭhitañjalī tipadumī gāthāyo pañcasattati. Nāgasamālavaggo aṭṭhamo. --------- @Footnote: 1 Po. buddhamabhiropayiṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 178-181. https://84000.org/tipitaka/read/roman_read.php?B=32&A=3656&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=3656&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=82&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2744              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2744              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]