ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                                    Navamaṃ subhaddattherāpadānaṃ (49)
     [51] |51.101| Padumuttaro lokavidū  āhutīnaṃ paṭiggaho
                       janataṃ uddharitvāna         nibbāyati mahāyaso.
    |51.102| Nibbāyante ca sambuddhe dasasahassi kampatha
                       janakāyo mahā āsi      devā sannipatuṃ tadā.
      |51.103| Candanaṃ pūrayitvāna         tagarāmallikāhi ca
                       haṭṭho haṭṭhena cittena   āropesiṃ naruttamaṃ.
      |51.104|  Mama saṅkappamaññāya   satthā loke anuttaro
                       nipannakova sambuddho    imā gāthā abhāsatha.
      |51.105| Yo me pacchimake kāle    gandhamallena chādayi
                       tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |51.106| Ito cuto ayaṃ poso       tusitakāyaṃ gamissati
                       tattha rajjaṃ karitvāna       nimmānaṃ so gamissati.
      |51.107| Eteneva upāyena        datvā mallaṃ 1- varuttamaṃ
                       sakakammābhiraddho so     sampattiṃ anubhossati.
      |51.108| Punāpi 2- tusite kāye   nibbattissatiyaṃ naro
                       tamhā kāyā cavitvāna  manussattaṃ gamissati.
      |51.109| Sakyaputto mahānāgo   aggo loke sadevake
                       bodhayitvā bahū satte    nibbāyissati cakkhumā.
      |51.110| Tadā sopagato santo 3- sukkamūlena codito
                       upasaṅkamma sambuddhaṃ     pañhaṃ pucchissati tadā.
      |51.111| Hāsayitvāna sambuddho   sabbaññū lokanāyako
                       pubbakammamabhiññāya   saccāni vivarissati.
      |51.112| Āraddho ca ayaṃ pañho   tuṭṭho ekaggamānaso
                       satthāraṃ abhivādetvā    pabbajjaṃ yācayissati.
      |51.113| Pasannamānasaṃ disvā      sakakammena tositaṃ
                       pabbajissati so buddho   aggadhammassa kovido.
      |51.114| Vāyamitvānayaṃ poso      sammā sambuddhasāsane
                       sabbāsave pariññāya   nibbāyissatyanāsavo.
                                      Pañcamaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. mālaṃ. Yu. mālayaṃ. 2 Yu. cutopi. 3 Yu. pabbajjūpagato santo.
      |51.115| Pubbakammena saṃyutto    ekaggo susamāhito
                       buddhassa oraso putto   dhammatomhi sunimmito.
      |51.116| Dhammarājaṃ upāgamma       āpucchiṃ pañhamuttamaṃ
                       kathayanto ca me pañhaṃ     dhammasotaṃ upānayi.
      |51.117|  Tassāhaṃ dhammamaññāya  vihāsiṃ sāsane rato
                       sabbāsave pariññāya    viharāmi anāsavo.
      |51.118| Satasahasse ito kappe    jalajuttamanāyako
                       nibbāyi anupādāno    dīpova telasaṅkhayā.
      |51.119| Sattayojanikaṃ āsi          thūpañca ratanāmayaṃ
                       dhajaṃ tattha apūjesiṃ           sabbabhaddaṃ manoramaṃ.
      |51.120| Kassapassa ca buddhassa      tisso nāmaggasāvako
                       putto me oraso āsi    dāyādo jinasāsane.
      |51.121| Tassa hīnena manasā        vācaṃ bhāsiṃ abhaddakaṃ
                       tena kammavipākena        pacchā me āsi bhaddakaṃ 1-.
      |51.122| Upavattane sālavane       pacchime sayane muni
                       pabbājesi mahāvīro      hito kāruṇiko jino.
      |51.123| Ajjeva dāni pabbajjā  ajjeva upasampadā
                       ajjeva parinibbānaṃ       sammukhā dipaduttame.
      |51.124| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. pacchime addasaṃ jinaṃ.
        Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo
abhāsitthāti.
                         Subhaddattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 143-146. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2956              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2956              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1943              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1943              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]