ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                     Tatiyaṃ bhaddiyakāḷigodhāyaputtattherāpadānaṃ (43)
     [45] |45.54| Padumuttarasambuddhaṃ        mettacittaṃ mahāmuniṃ
                    upeti janatā sabbā           sabbalokagganāyakaṃ.
       |45.55| Sattukañca pavākañca 1-    āmisampānabhojanaṃ
                    dadanti satthuno sabbe        puññakkhette anuttare.
       |45.56|  Ahampi dānaṃ dassāmi       devadevassa tādino
                     buddhaseṭṭhaṃ nimantetvā     saṅghampi ca anuttaraṃ.
       |45.57| Uyyojitā mayā cete         nimantesuṃ tathāgataṃ
                     kevalaṃ bhikkhusaṅghañca          puññakkhettaṃ anuttaraṃ.
       |45.58| Satasahassapallaṅkaṃ             sovaṇṇaṃ gonakatthataṃ
                    tulikāpaṭalikāya                khomakappāsikehi ca.
                    Mahārahaṃ paññāpayiṃ           āsanaṃ buddhayuttakaṃ
        |45.59| padumuttaro lokavidū          devadevo narāsabho.
                     Bhikkhusaṅghaparibyuḷho         mama dvāraṃ upāgami
        |45.60| paccuggantvāna sambuddhaṃ  lokanāthaṃ yasassinaṃ.
                     Pasannacitto sumano           atināmayi sagharaṃ 2-
        |45.61| bhikkhūnaṃ satasahassaṃ             buddhañca lokanāyakaṃ.
                     Pasannacitto sumano          paramannena tappayiṃ
       |45.62| padumuttaro lokavidū           āhutīnaṃ paṭiggaho.
@Footnote: 1 Ma. Yu. baddhakañca. 2 Ma. abhināmayiṃ saṅgharaṃ. Yu. ... saghāraṃ.
                    Bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha
     |45.63| yenidaṃ āsanaṃ dinnaṃ             sovaṇṇaṃ gonakatthataṃ.
                    Tamahaṃ kittayissāmi            suṇātha mama bhāsato
     |45.64| catusattatikkhattuṃ so             devarajjaṃ karissati.
                     Anubhossati sampattiṃ         accharāhi purakkhato
      |45.65| padesarajjaṃ sahassaṃ              vasudhaṃ āvasissati.
                     Ekapaññāsakkhattuñca     cakkavatti bhavissati
      |45.66| sabbāsu bhavayonīsu             uccākulī bhavissati.
                     So ca pacchā pabbajitvā     sukkamūlena codito
                     bhaddiyo nāma nāmena        hessati satthu sāvako.
      |45.67| Vivekamanuyuttomhi              pantasenanivāsahaṃ
                     phalaṃ vādhigataṃ 1- sabbaṃ         cittaklesomhi ajjahaṃ.
       |45.68| Mama sabbaṃ abhiññāya        sabbaññū lokanāyako
                     bhikkhusaṅghe nisīditvā         etadagge ṭhapesi maṃ.
       |45.69| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāyaputto thero imā
gāthāyo abhāsitthāti.
                     Bhaddiyassa kāḷigodhāyaputtattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. cādhigataṃ. Yu. phalañca vigataṃ sabbaṃ vattaklesomhi ajjahaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 137-138. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2829              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2829              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=45&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=45              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1811              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1811              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]