ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                     Pañcamaṃ mogharājattherāpadānaṃ (35)
     [37] |37.64| Atthadassī tu bhagavā     sayambhū aparājito
                    bhikkhusaṅghaparibyuḷho         rathiyaṃ paṭipajjatha.
      |37.65| Sissehi samparivuto            gharamhā abhinikkhamiṃ
                    nikkhamitvānahaṃ tattha          addasaṃ lokanāyakaṃ.
      |37.66| Abhivādetvāna 1- sambuddhaṃ    sire katvāna añjaliṃ
                    sakaṃ cittaṃ pasādetvā         santhaviṃ lokanāyakaṃ.
      |37.67| Yāvatā rūpino sattā         arūpī vā asaññino
                    sabbe te tava ñāṇamhi     anto honti samogadhā 2-.
      |37.68| Sukhumacchikena 3- jālena     udakaṃ yo parikkhipe
                    ye keci udake pāṇā        antojāle bhavanti te.
      |37.69|  Yesañca cetanā atthi       rūpino ca arūpino.
                    Sabbe te tava ñāṇamhi     anto honti samogadhā
      |37.70| samuddharasimaṃ lokaṃ               andhakārasamākulaṃ.
                    Tava dhammaṃ suṇitvāna          kaṅkhāsotaṃ taranti te
      |37.71| avijjānivuto loko           andhakārena otthaṭo.
@Footnote: 1 Ma. abhivādiya. 2 Yu. samāhaṭā. 3 Yu. sumacchikena.
                    Tava ñāṇamhi jotante       andhakārā padhaṃsitā
      |37.72| tuvaṃ cakkhusi sabbesaṃ            mahātamavinūdano.
                    Tava dhammaṃ suṇitvāna          nibbāyissati bahujjano
      |37.73| putaraṃ 1- pūrayitvāna           madhuṃ khuddaṃ anelakaṃ.
                    Ubhohatthehi paggayha         apanesiṃ mahesino
      |37.74| paṭiggaṇhi mahāvīro          subhakena mahāisi.
                    Bhuñjitvā tañca sabbaññū  vehāsaṃ nabhamuggami
      |37.75| antalikkhe ṭhito satthā      atthadassī narāsabho.
                    Mama cittaṃ pasādento        imā gāthā abhāsatha
      |37.76| yenidaṃ thavitaṃ ñāṇaṃ            buddhaseṭṭho ca thomito.
                    Tena cittappasādena         duggatiṃ so na gacchati
      |37.77| catusaṭṭhiñca 2- khattuṃ so    devarajjaṃ karissati.
                    Padesarajjaṭṭhasataṃ 3-         vasudhaṃ āvasissati
      |37.78| pañceva satakkhattuñca       cakkavatti bhavissati.
                    Padesarajjaṃ asaṅkheyyaṃ         mahiyā kārayissati
      |37.79| ajjhāyiko mantadharo         tiṇṇaṃ vedāna pāragū.
                    Gotamassa bhagavato             sāsane pabbajissati
      |37.80| gambhīraṃ nipuṇaṃ atthaṃ            ñāṇena vicinissati.
                    Mogharājāti nāmena          hessati satthusāvako
      |37.81| tīhi vijjāhi sampanno 4-  katakicco anāsavo.
@Footnote: 1 Ma. puṭakaṃ. Yu. pīṭharaṃ. 2 Ma. Yu. catuddasañca. 3 Ma. paṭhabyā rajjaṃ aṭṭhasataṃ.
@4 Ma. tīhi vijjāhi sampannaṃ katakiccaṃ anāsavaṃ.
                    Gotamo satthavāhaggo        etadagge ṭhapessati
      |37.82| hitvā mānusakaṃ yogaṃ         chetvāna bhavabandhanaṃ
                    sabbāsave pariññāya       viharāmi anāsavo.
      |37.83| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo
abhāsitthāti.
                     Mogharājattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 124-126. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2569              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2569              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=37&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=37              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1602              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1602              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]