ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                       Tatiyaṃ tīṇisaraṇāgamaniyattherāpadānaṃ (23)
     [25] |25.108| Nagare candavatiyā 2-    mātupaṭṭhānako 3- ahaṃ
                     andhā mātāpitā mayhaṃ        te posemi ahaṃ tadā.
@Footnote: 1 Ma. ussīsanti. Yu. dassissanti. 2 Po. bandhamatiyā. 3 Ma. mātupaṭṭhāko
@ahuṃ. Yu. mātupaṭṭhāyako ahuṃ.
    |25.109| Rahogato nisīditvā               evaṃ cintesahaṃ tadā
                     posento mātāpitaro          pabbajjaṃ na labhāmahaṃ.
    |25.110| Tamandhakārapihitā 1-            tividhaggīhi dayhare
                     etādise bhave jāte             natthi koci vināyako.
    |25.111|  Buddho loke samuppanno      dippeti dāni 2- sāsanaṃ
                     sakkā uddharituṃ attā          puññakāmena jantunā.
    |25.112|  Uggayha tīṇi saraṇe            paripuṇṇāni gopayiṃ
                     tena kammena sukatena           paṭimukkhāmi duggatiṃ.
    |25.113| Nisabho nāma samaṇo             buddhassa aggasāvako
                     taṃ ahaṃ upagantvāna             saraṇāgamanaṃ gahiṃ.
    |25.114| Vassasatasahassāni                āyuṃ vijjati tāvade
                     tāvatā saraṇāgamanaṃ             paripuṇṇaṃ agopayiṃ.
    |25.115| Carime vattamānamhi              saraṇantamanussariṃ
                     tena kammena sukatena           tāvatiṃsaṃ agañchahaṃ.
    |25.116| Devalokagato santo             puññakammasamāhito
                     yaṃ yaṃ desaṃ upapajjāma           aṭṭhahetū labhāmahaṃ.
    |25.117| Disāsu pūjito homi               tikkhapañño bhavāmahaṃ
                     sabbe devānuvattanti          amitabhogaṃ labhāmahaṃ.
    |25.118| Suvaṇṇavaṇṇo sabbattha       paṭibhāṇo 3- bhavāmahaṃ
                     mittānaṃ acalo homi            yaso accuggato mama.
@Footnote: 1 Ma. mahandhakārapihitā. 2 Yu. jinasāsanaṃ. 3 Ma. Yu. paṭikkanto.
    |25.119| Asītikkhattuṃ devindo            devarajjamakārayiṃ
                     dibbasukhaṃ anubhaviṃ                  accharāhi purakkhato.
    |25.120| Pañcasattatikkhattuñca         cakkavatti ahosahaṃ
                     padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
    |25.121| Pacchime bhavasampatte            puññakammasamāhito
                     pure sāvatthiyaṃ jāto            mahāsāle suaddhake.
    |25.122| Nagarā nikkhamitvāna              dārakehi purakkhato
                     sāyaṃ 1- khiḍḍāsamaṅgīhaṃ       saṅghārāmaṃ upāgamiṃ.
    |25.123| Tatthaddasāsiṃ samaṇaṃ              vippamuttaṃ nirūpadhiṃ
                     so me dhammamadesesi             saraṇañca adāsi me.
    |25.124| Sohaṃ sutvāna saraṇaṃ               saraṇaṃ me anussariṃ
                     ekāsane nisīditvā             arahattaṃ apāpuṇiṃ.
    |25.125|  Jātiyā sattavassena 2-       arahattaṃ apāpuṇiṃ
                     upasampādayi buddho            guṇamaññāya cakkhumā
    |25.126| aparimeyye ito kappe         saraṇāni agañchahaṃ
                     tāva 3- me sukataṃ kammaṃ         phalaṃ dassesi me idha.
    |25.127|  Sugopitaṃ me saraṇaṃ                mānasaṃ suppaṇihitaṃ
                     anubhotvā yasaṃ sabbaṃ           pattomhi acalaṃ padaṃ.
    |25.128| Yesaṃ sotāvadhānatthi              suṇātha mama bhāsato
                     atthaṃ 4- vo kathayissāmi        sāmaṃ diṭṭhaṃ padaṃ mama.
@Footnote: 1 Ma. hasakhiḍḍasamaṅgīhaṃ. Yu. sahassakhiḍḍāsamaṅgīhaṃ. 2 Ma. sattame vasse.
@3 Ma. Yu. tato. 4 Ma. ahaṃ.
    |25.129| Buddho loke samuppanno      vattate jinasāsanaṃ
                     amatā vāditā bheri             sokasallavinodanā.
    |25.130| Yathāsakena thāmena              puññakkhette anuttare
                     adhikāraṃ kareyyātha              passayissatha nibbutiṃ.
    |25.131| Paggayha tīṇi saraṇe           pañcasīlāni gopiya
                     buddhe cittaṃ pasādetvā      dukkhassantaṃ karissatha.
    |25.132| Mamopamaṃ 1- karitvāna          silāni parigopiya
                     aciraṃ arahattaṃ vo                 sabbepi pāpuṇissatha.
    |25.133| Tevijjo iddhipattomha       cetopariyakovido
                     sāvako te mahāvīra             caraṇe 2- vandāmi satthuno.
    |25.134| Aparimeyye ito kappe        saraṇaṃ buddhamagañchahaṃ
                     duggatiṃ nābhijānāmi           saraṇāgamane phalaṃ.
    |25.135| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tīṇisaraṇāgamaniyo thero imā gāthāyo
abhāsitthāti.
             Tīṇisaraṇāgamaniyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 105-108. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2199              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2199              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=25&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1009              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1009              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]