ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page100.

Dutiyaṃ upavāṇattherāpadānaṃ (22) [24] |24.53| Padumuttaro nāma jino sabbadhammāna pāragū jalitvā aggikkhandhova sambuddho parinibbuto. |24.54| Mahājanā samāgamma pūjayitvā tathāgataṃ citaṃ katvāna sukataṃ sarīraṃ abhiropayuṃ. |24.55| Sarīrakiccaṃ katvāna dhātuṃ tattha samānayuṃ sadevamanussā sabbe buddhathūpaṃ akaṃsu te. |24.56| Paṭhamā kañcanamayā dutiyāpi 1- maṇīmayā tatiyā rūpiyamayā catutthā phalikāmayā. |24.57| Tattha 2- pañcami yā bhūmi lohitaṅgamayā ahu chaṭṭhā masāragallassa sabbaratanamayūpari. |24.58| Jaṅghā maṇimayā āsi vedikā ratanāmayā sabbasoṇṇamayo thūpo uddhaṃ yojanamuggato. |24.59| Devā tattha samāgantvā ekato mantayuṃ tadā mayaṃpi thūpaṃ karissāma 3- lokanāthassa tādino. |24.60| Dhātu āveṇikā natthi sarīraṃ ekapiṇḍitaṃ imamhi buddhathūpasmiṃ karissāma kañcukaṃ mayaṃ. |24.61| Devā sattaratanehi aññaṃ vaḍḍhesu yojanaṃ thūpo dviyojanubbedho timiraṃ byapahanti yo 4-. @Footnote: 1 Ma. dutiyāsi maṇīmayā. 2 Ma. tathā pañcamiyā bhūmi. 3 Ma. kassāmi. @4 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page101.

|24.62| Nāgā tattha samāgantvā ekato mantayuṃ tadā manussā ceva devā ca buddhathūpaṃ akaṃsu te. |24.63| Mā no pamattā assumhā appamattā sadevakā 1- mayampi thūpaṃ karissāma lokanāthassa tādino. |24.64| Indanīlaṃ mahānīlaṃ atho jotirasaṃ maṇiṃ ekato sannipātetvā buddhathūpaṃ achādayuṃ 2-. |24.65| Sabbaṃ maṇimayaṃ āsi tāvatā buddhacetiyaṃ tiyojanasamubbiddhaṃ ālokakaraṇaṃ tadā. |24.66| Garuḷā 3- ca samāgantvā ekato mantayuṃ tadā manussā devanāgā ca buddhathūpaṃ akaṃsu te. |24.67| Mā no pamattā assumhā appamattā sadevakā mayampi thūpaṃ karissāma lokanāthassa tādino. |24.68| Sabbaṃ maṇimayaṃ thūpaṃ akaruṃ tāva 4- kañcukaṃ yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ. |24.69| Catuyojanamubbedho buddhathūpo virocati obhāseti disā sabbā sataraṃsīva uggato. |24.70| Kumbhaṇḍā 5- ca samāgantvā ekato mantayuṃ tadā manussā ceva devā ca nāgā ca garuḷā tadā. |24.71| Paccekaṃ buddhaseṭṭhassa akaṃsu thūpamuttamaṃ mā no pamattā assumhā appamattā sadevakā. @Footnote: 1 Yu. sadevatā. 2 Yu. acchādayuṃ. 3 Po. Yu. kumbhaṇḍā. 4 Ma. te ca. @5 Po. Yu. yakkhā tattha ....

--------------------------------------------------------------------------------------------- page102.

|24.72| Mayampi thūpaṃ karissāma lokanāthassa tādino ratanehi 1- chādayissāma āyataṃ buddhacetiyaṃ. |24.73| Yojanantepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ pañcayojanamubbedho thūpo obhāsatī tadā. |24.74| Yakkhā 2- tattha samāgantvā ekato mantayuṃ tadā manujā devatā nāgā kumbhaṇḍā garuḷā tadā. |24.75| Paccekaṃ buddhaseṭṭhassa akaṃsu thūpamuttamaṃ mā no pamattā assumhā appamattā sadevakā. |24.76| Mayaṃpi thūpaṃ karissāma lokanāthassa tādino phalikā 3- chādayissāma āyataṃ buddhacetiyaṃ. |24.77| Yojanantepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ chayojanāni ubbiddho thūpo obhāsatī tadā. |24.78| Gandhabbā ca samāgantvā ekato mantayuṃ tadā manujā devatā nāgā garuḷā kumbhayakkhakā. 4- |24.79| Katā buddhathūpaṃ mayamettha akārakā mayampi thūpaṃ karissāma lokanāthassa tādino. |24.80| Vediyo satta katvāna yāva jaṅghā akaṃsu te sabbasovaṇṇamayaṃ thūpaṃ gandhabbā kārayuṃ tadā. |24.81| Sattayojanamubbedho thūpo obhāsate tadā rattindivā na ñāyanti ālokā 5- honti sabbadā. @Footnote: 1 Po. Yu. phalikā chādayissāma. 2 Po. Yu. gandhabbā ca .... 3 Ma. phalikāhi. @4 Ma. sabbekaṃsu buddhathūpaṃ. 5 Ma. Yu. āloko hoti sabbadā.

--------------------------------------------------------------------------------------------- page103.

|24.82| Abhibhonti na tassābhā candasūrā satārakā samantā yojanasate padīpo 1- pana pajjali. |24.83| Tena kālena yekeci thūpaṃ pūjenti mānusā na te thūpaṃ āruhanti ambare ukkhipanti te. |24.84| Devehi ṭhapito yakkho abhisammatanāmako dhajaṃ vā pupphadāmaṃ vā abhiropeti uttari. |24.85| Na te passanti taṃ yakkhaṃ dāmaṃ passanti gacchato etaṃ 2- passitvā gacchanti sabbe gacchanti suggatiṃ. |24.86| Viruddhā ye pāvacane pasannā ye ca sāsane pāṭihiraṃ daṭṭhukāmā thūpaṃ pūjenti mānusā. |24.87| Nagare haṃsavatiyā ahosiṃ varako 3- tadā āmoditaṃ janaṃ disvā evaṃ cintesahaṃ tadā. |24.88| Oḷāro bhagavā eso yassa dhātugharedisaṃ imā ca janatā tuṭṭhā kāraṃ kubbaṃ na tappare. |24.89| Ahaṃpi kāraṃ karissāmi lokanāthassa tādino tassa dhammesu dāyādo bhavissāmi anāgate. |24.90| Sudhotaṃ rajakenāhaṃ uttareyya paṭaṃ mama veḷugge 4- ālaggetvāna dhajaṃ ukkhipi ambare. |24.91| Abhisammatako gayha ambare hāsi me dhajaṃ vāteritaṃ dhajaṃ disvā bhiyyo hāsaṃ janesahaṃ. @Footnote: 1 Ma. padīpopi na pajjali. 2 Ma. Yu. evaṃ passitvā gacchantā. 3 Ma. bhatako. @4 Ma. Yu. veḷagge.

--------------------------------------------------------------------------------------------- page104.

|24.92| Tattha cittaṃ pasādetvā samaṇaṃ upasaṅkamiṃ taṃ bhikkhuṃ abhivādetvā vipākaṃ pucchahaṃ dhaje. |24.93| So me kathesi ānanda pītisañjananaṃ mama tassa dhajassa vipākaṃ anubhossasi sabbadā. |24.94| Hatthī assā rathā pattī senā ca caturaṅginī parivāressanti taṃ nicca dhajadānassidaṃ phalaṃ. |24.95| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā parivāressanti taṃ nicca dhajadānassidaṃ phalaṃ. |24.96| Chaḷāsītisahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |24.97| Āḷāramukhā hasulā susaññā tanumajjhimā parivāressanti taṃ nicca dhajadānassidaṃ phalaṃ. |24.98| Tiṃsakappasahassāni devaloke ramissasi asītikkhattuṃ devindo devarājjaṃ karissasi. |24.99| Sahassakkhattuṃ rājāpi 1- cakkavatti bhavissasi padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |24.100| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |24.101| Devalokā cavitvāna sukkamūlena codito puññakammena saṃyutto brahmabandhu bhavissasi. @Footnote: 1 Ma. rājā ca.

--------------------------------------------------------------------------------------------- page105.

|24.102| Asītikoṭiṃ chaḍḍetvā dāsakammakare bahū gotamassa bhagavato sāsane pabbajissasi. |24.103| Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ upavāṇoti nāmena hessasi satthusāvako. |24.104| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ mamaṃ. |24.105| Cakkavattissa santassa cātudīpissarassa me tīṇiyojanasamantā ussissanti 1- dhajā sadā. |24.106| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi dhajadānassidaṃ phalaṃ. |24.107| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upavāṇo thero imā gāthāyo abhāsitthāti. Upavāṇattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 100-105. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2076&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2076&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=976              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=976              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]