ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                                   Tatiyo subhūtivaggo
                           paṭhamaṃ subhūtittherāpadānaṃ (21)
     [23] |23.1| Himavantassa avidūre          nisabho nāma pabbato
                        assamo sukato mayhaṃ       paṇṇasālā sumāpitā.
             |23.2| Kosiyo nāma nāmena      jaṭilo uggatāpano
                          ekāyiko 1- adutiyo   vasāmi nisabhe tadā.
             |23.3| Phalamūlañca paṇṇañca     na bhuñjāmi ahaṃ tadā
                          pavattañca supātāhaṃ     upajīvāmi tāvade.
@Footnote: 1 Ma. ekākiyo. Yu. ekākiko.
             |23.4| Nāhaṃ kopemi ājīvaṃ        cajamānopi jīvitaṃ
                          ārādhemi sakaṃ cittaṃ      vivajjemi anesanaṃ.
             |23.5| Rāgūpasaṃhitaṃ cittaṃ           yadā uppajjate mama
                          sayaṃva paccavekkhāmi       ekako 1- taṃ damemahaṃ.
             |23.6| Rajjasi 2- rajanīye ca        dosanīye ca dussase
                          muyhase mohanīye ca      nikkhamassu vanā tuvaṃ.
             |23.7| Visuddhānaṃ ayaṃ vāso        nimmalānaṃ tapassinaṃ
                          mā kho visuddhaṃ dūsesi      nikkhamassu vanā tuvaṃ.
             |23.8| Āgāriko bhavitvāna       dayā yuttaṃ 3- labhissasi
                          ubhopi mā virādhesi        nikkhamassu vanā tuvaṃ.
             |23.9| Chavālātaṃ yathā kaṭṭhaṃ        na kvaci kiccakārakaṃ
                         neva gāme araññe vā    na hi taṃ kaṭṭhasammataṃ.
          |23.10| Chavālātūpamo tvaṃsi          na gihi napi saññato
                         ubhato muttako ajja       nikkhamassu vanā tuvaṃ.
          |23.11| Siyā nukho tava etaṃ          ko pajāni 4- hi te idaṃ
                        sīghaṃ 5- dhuraṃ vahisi 6- me    kosajjabahulāya ca.
          |23.12| Jigucchissanti taṃ viññū     asuciṃ nāgariko yathā
                         ākaḍḍhitvāna isayo    codayissanti taṃ sadā.
          |23.13| Taṃ viññū pavadissanti      samatikkantasāsanaṃ
                        saṃvāsaṃ alabhanto hi         kathaṃ jīvihisī tuvaṃ.
@Footnote: 1 Ma. Yu. ekaggo. 2 Ma. rajjase. 3 Ma. puttaṃ. 4 Ma. pajānāti.
@5 Ma. saddhādharuṃ. 6 Yu. pāhisi.
      |23.14| Tidhappabhinnaṃ mātaṅgaṃ          kuñjaraṃ saṭṭhihāyanaṃ
                    balināgo upagantvā          yūthā nīharate gajaṃ.
      |23.15| Yūthā vinissaṭo santo         sukhaṃ sātaṃ na vindati
                    dukkhito vimano hoti            pajjhāyanto 1- pavedhati.
      |23.16| Tatheva jaṭilā taṃpi                nīharissanti dummatiṃ
                    tehi tvaṃ nissaṭo santo      sukhaṃ sātaṃ na lacchasi.
      |23.17| Divā vā yadi vā rattiṃ          sokasallasamappito
                     dayhasi pariḷāhena             gajo yūthāva nissaṭo.
      |23.18| Jātarūpaṃ yathā kuṭaṃ               neva yāyati 2- katthaci
                     tathā sīlavihīno tvaṃ             na yāyissasi 3- katthaci.
      |23.19| Agārāvasamānopi 4-         kathaṃ jīvihisī tuvaṃ
                     mattikaṃ pettiñcāpi          natthi te nihitaṃ dhanaṃ.
      |23.20| Sakaṃ kammaṃ karitvāna             gatte sedaṃ pamocayaṃ
                     evaṃ jīvihisī gehe               sādhu te taṃ na ruccati.
      |23.21| Evāhaṃ tattha vāremi            saṅkilesagataṃ manaṃ
                     nānādhammakathaṃ katvā         pāpā cittaṃ nivārayiṃ.
      |23.22| Evaṃ me viharantassa             appamādavihārino
                     tiṃsavassasahassāni             pavane me atikkamuṃ.
      |23.23| Appamādena 5- maṃ disvā    uttamatthaṃ gavesakaṃ
                     padumuttarasambuddho           āgañchi mama santikaṃ.
@Footnote: 1 Yu. ojjhāyanto padhāvati. 2 Ma. jhāyati. 3 Ma. jhāyissati.
@4 Po. anāgāravasamānopi. 5 Ma. Yu. appamādarataṃ.
      |23.24| Timbarūsakavaṇṇābho           appameyyo anūpamo
                     rūpenāsadiso buddho          ākāse caṅkamī tadā.
      |23.25| Suphullo sālarājāva            vijjuvabbhaghanantare
                     ñāṇenāsadiso buddho      ākāse caṅkamī tadā.
      |23.26| Sīharājāvasambhīto              gajarājāva dappito 1-
                     abhīto 2- byaggharājāva     ākāse caṅkamī tadā.
      |23.27| Siṅginikkhasuvaṇṇābho          khadiraṅgārasannibho
                     maṇi yathā jotiraso             ākāse caṅkamī tadā.
      |23.28| Visuddhakelāsasannibho          puṇṇamāyeva candimā
                     majjhantikeva 3- suriyo       ākāse caṅkamī tadā.
      |23.29| Disvā nabhe caṅkamantaṃ          evaṃ cintesahaṃ tadā
                     devo nukho ayaṃ satto          udāhu manujo ayaṃ.
      |23.30| Na me suto va diṭṭho vā         mahiyā ediso naro
                     api mantapadaṃ atthi             ayaṃ satthā bhavissati.
      |23.31| Evāhaṃ cintayitvāna           sakaṃ cittaṃ pasādayiṃ
                     nānāpupphañca gandhañca    sannipātesahaṃ tadā.
      |23.32| Pupphāsanaṃ paññāpetvā     sādhucittaṃ manoramaṃ
                     narasārathinaṃ aggaṃ                idaṃ vacanamabraviṃ.
      |23.33| Idaṃ me āsanaṃ vīra                paññattaṃ tavanucchakaṃ 4-
                     hāsayanto mama cittaṃ          nisīda kusumāsane.
@Footnote: 1 Po. dampito. 2 Ma. Yu. lāsito. 3 Yu. majjhantiko. 4 Ma. Yu. tavanucchavaṃ.
      |23.34| Nisīdi tattha bhagavā              asambhītova kesarī
                    sattarattindivaṃ buddho          pavare kusumāsane.
      |23.35| Namassamāno aṭṭhāsiṃ         sattarattindivaṃ ahaṃ
                    vuṭṭhahitvā samādhimhā        satthā loke anuttaro.
      |23.36| Mama kammaṃ pakittento        idaṃ vacanamabravi
                    bhāvehi buddhānussatiṃ          bhāvanānaṃ anuttaraṃ.
      |23.37| Imaṃ satiṃ bhāvayitvā             pūrayissasi mānasaṃ
                    tiṃsakappasahassāni             devaloke ramissasi.
      |23.38|  Asītikkhattuṃ devindo          devarajjaṃ karissasi
                    sahassakkhattuṃ cakkavatti       rājā raṭṭhe bhavissasi.
      |23.39| Padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ
                    anubhossasi taṃ sabbaṃ            buddhānussatiyā phalaṃ.
      |23.40| Bhavābhave saṃsaranto              mahābhogaṃ labhissasi
                    bhogehi 1- onatā natthi      buddhānussatiyā phalaṃ.
      |23.41| Kappasatasahassamhi             okkākakulasambhavo
                    gotamo nāma gottena         satthā loke bhavissati.
      |23.42| Asītikoṭiṃ chaḍḍetvā          dāsakammakare bahū
                    gotamassa bhagavato               sāsane pabbajissasi.
      |23.43| Ārādhayitvāna sambuddhaṃ      gotamaṃ sākyapuṅgavaṃ
                    subhūti nāma nāmena             hessasi 2- satthusāvako.
@Footnote: 1 Ma. Yu. bhoge te ūnatā natthi. 2 Po. Ma. hessati.
      |23.44| Bhikkhusaṅghe nisīditvā          dakkhiṇeyyagaṇamhi 1- taṃ
                    tathāraṇavihāre ca                dvīsu aggaṃ 2- ṭhapessati.
      |23.45| Idaṃ vatvāna sambuddho         jalajuttamanāyako
                    nabhaṃ abbhuggami dhīro             haṃsarājāva ambare.
      |23.46| Sāsito lokanāthena            namassitvā tathāgataṃ
                    sadā bhāvesiṃ 3- mudito       buddhānussatimuttamaṃ.
      |23.47| Tena kammena sukatena          cetanāpaṇidhīhi ca
                    jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
      |23.48| Asītikkhattuṃ devindo          devarajjaṃ akārayiṃ
                    sahassakkhattuṃ rājā ca         cakkavatti ahosahaṃ.
      |23.49| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                    anubhomi susampattiṃ             buddhānussatiyā phalaṃ.
      |23.50| Bhavābhave saṃsaranto              mahābhogaṃ labhāmahaṃ
                    bhoge me onatā natthi        buddhānussatiyā phalaṃ.
      |23.51| Satasahassito kappe            yaṃ kammamakariṃ tadā
                    duggatiṃ nābhijānāmi           buddhānussatiyā phalaṃ.
      |23.52| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo
abhāsitthāti.
                          Subhūtittherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Ma. dakkhiṇeyyaguṇamhi taṃ. 2 Ma. agge. 3 Ma. bhāvemi.



             The Pali Tipitaka in Roman Character Volume 32 page 94-99. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1959              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1959              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=799              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=799              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]