ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

              Pañcamaṃ pilindavacchattherāpadānaṃ (15)
     [17] |17.55| Nibbute lokanāthamhi  sumedhe aggapuggale
                    pasannacitto sumano          thūpapūjaṃ akāsahaṃ.
      |17.56| Ye ca khīṇāsavā tattha         chaḷabhiññā mahiddhikā
                    tehaṃ tattha samānetvā       saṅghabhattamakāsahaṃ.
      |17.57| Sumedhassa bhagavato              upaṭṭhāko tadā ahu
                    sumedho nāma nāmena         anumodittha so tadā.
      |17.58| Tena cittappasādena         vimānaṃ upapajjahaṃ
                    chaḷāsītisahassāni            accharāyo ahesu 1- me.
      |17.59| Mameva anuvattanti            sabbakāmehi 2- tā sadā
                    aññe deve abhibhomi       puññakammassidaṃ phalaṃ.
      |17.60| Pañcavīsatikappamhi           varuṇo nāma khattiyo
                    visuddhabhojano āsiṃ           cakkavatti ahaṃ tadā.
      |17.61| Na te bījaṃ pavappanti         napi nīyanti naṅgalā
                    akaṭṭhapākimaṃ sāliṃ           paribhuñjanti mānusā.
      |17.62| Tattha rajjaṃ karitvāna          devattaṃ puna gañchahaṃ 3-
                    tadāpi edisā mayhaṃ         nibbattā bhogasampadā.
      |17.63| Na maṃ mittā amittā vā    hiṃsanti sabbapāṇino
                    sabbesaṃ ca piyo homi        puññakammassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ramiṃsu. 2 Po. sabbakāmasamohito. 3 Yu. gacchahaṃ.
      |17.64| Tiṃsakappasahassamhi           yaṃ dānamadadiṃ tadā
                    duggatiṃ nābhijānāmi         gandhalepassidaṃ phalaṃ.
      |17.65| Imamhi bhaddake kappe      eko āsiṃ janādhipo
                    mahānubhāvo rājisi 1-      cakkavatti mahabbalo.
      |17.66| Sohaṃ pañcasu sīlesu           ṭhapetvā janataṃ bahuṃ
                    pāpetvā sugatiṃyeva          devatānaṃ piyo ahaṃ.
      |17.67| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo
abhāsitthāti.
                       Pilindavacchattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 84-85. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1745              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1745              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=305              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=305              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]