ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

              Catutthaṃ cullapanthakattherāpadānaṃ (14)
     [16] |16.35| Padumuttaro nāma jino   āhutīnaṃ paṭiggaho
                    gaṇamhā vūpakaṭṭho so        himavante vasī tadā.
@Footnote: 1 Ma. tadā.

--------------------------------------------------------------------------------------------- page82.

|16.36| Ahaṃpi himavantamhi vasāmi assame tadā acirāgataṃ mahāvīraṃ upesiṃ lokanāyakaṃ. |16.37| Pupphacchattaṃ gahetvāna upagañchiṃ narāsabhaṃ samādhiṃ samāpajjantaṃ antarāyamakāsahaṃ. |16.38| Ubhohatthehi paggayha pupphacchattaṃ adāsahaṃ paṭiggahesi bhagavā padumuttaro mahāmuni. |16.39| Sabbe devā attamanā himavantaṃ upenti te sādhukāraṃ pavattiṃsu anumodissati cakkhumā. |16.40| Idaṃ vatvāna te devā upagañchuṃ naruttamaṃ ākāse dhārayantassa padumaṃ chattamuttamaṃ. |16.41| Sattapattachattaṃ 1- paggayha adāsi tāpaso mama tamahaṃ kittayissāmi suṇātha mama bhāsato. |16.42| Pañcavīsatikappāni devarajjaṃ karissati catuttiṃsatikkhattuñca cakkavatti bhavissati. |16.43| Yaṃ yaṃ yoniṃ saṃsarati devattaṃ atha mānusaṃ abbhokāse patiṭṭhantaṃ padumaṃ dhārayissati. |16.44| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |16.45| Pakāsite pāvacane manussattaṃ labhissati manomayamhi kāyamhi uttamo so bhavissati. @Footnote: 1 Yu. padumachattaṃ.

--------------------------------------------------------------------------------------------- page83.

|16.46| Dve bhātaro bhavissanti ubhopi panthakavhayā 1- anubhotvā uttamatthaṃ jotayissanti sāsanaṃ. |16.47| So aṭṭhārasavassohaṃ pabbajiṃ anagāriyaṃ visesāhaṃ na vindāmi sakyaputtassa sāsane. |16.48| Dandhā mayhaṃ gati āsi paribhūto pure ahaṃ 2- bhātā ca maṃ paṇāmesi gaccha dāni sakaṃ gharaṃ. |16.49| Sohaṃ paṇāmito santo saṅghārāmassa koṭṭhake dummano tattha aṭṭhāsiṃ sāmaññasmiṃ apekkhavā. |16.50| Athettha 3- satthā āgacchi sīsaṃ mayhaṃ parāmasi bāhāya maṃ gahetvāna saṅghārāmaṃ pavesayi. |16.51| Anukampāya me satthā adāsi pādapuñchaniṃ evaṃ suddhaṃ adhiṭṭhehi ekamantaṃ adhiṭṭhitaṃ. |16.52| Hatthehi tamahaṃ gayha sariṃ kokanadaṃ ahaṃ tattha cittaṃ vimuccī me arahattaṃ apāpuṇiṃ. |16.53| Manomayesu kāyesu sabbattha pāramiṃ gato sabbāsave pariññāya viharāmi anāsavo. |16.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cullapanthako thero imā gāthāyo abhāsitthāti. Cullapanthakattherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Yu. panthasvahayā. 2 Ma. ahuṃ. 3 Ma. bhagavā tattha āgacchi.


             The Pali Tipitaka in Roman Character Volume 32 page 81-83. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1698&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1698&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=16              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=182              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]