ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

              Catutthaṃ cullapanthakattherāpadānaṃ (14)
     [16] |16.35| Padumuttaro nāma jino   āhutīnaṃ paṭiggaho
                    gaṇamhā vūpakaṭṭho so        himavante vasī tadā.
@Footnote: 1 Ma. tadā.
      |16.36|  Ahaṃpi himavantamhi           vasāmi assame tadā
                    acirāgataṃ mahāvīraṃ             upesiṃ lokanāyakaṃ.
      |16.37|  Pupphacchattaṃ gahetvāna    upagañchiṃ narāsabhaṃ
                    samādhiṃ samāpajjantaṃ         antarāyamakāsahaṃ.
      |16.38|  Ubhohatthehi paggayha       pupphacchattaṃ adāsahaṃ
                    paṭiggahesi bhagavā            padumuttaro mahāmuni.
      |16.39| Sabbe devā attamanā     himavantaṃ upenti te
                    sādhukāraṃ pavattiṃsu             anumodissati cakkhumā.
      |16.40|  Idaṃ vatvāna te devā        upagañchuṃ naruttamaṃ
                    ākāse dhārayantassa       padumaṃ chattamuttamaṃ.
      |16.41| Sattapattachattaṃ 1- paggayha    adāsi tāpaso mama
                    tamahaṃ kittayissāmi           suṇātha mama bhāsato.
      |16.42| Pañcavīsatikappāni           devarajjaṃ karissati
                    catuttiṃsatikkhattuñca         cakkavatti bhavissati.
      |16.43| Yaṃ yaṃ yoniṃ saṃsarati               devattaṃ atha mānusaṃ
                    abbhokāse patiṭṭhantaṃ      padumaṃ dhārayissati.
      |16.44| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma gottena       satthā loke bhavissati.
      |16.45| Pakāsite pāvacane            manussattaṃ labhissati
                    manomayamhi kāyamhi         uttamo so bhavissati.
@Footnote: 1 Yu. padumachattaṃ.
      |16.46| Dve bhātaro bhavissanti       ubhopi panthakavhayā 1-
                    anubhotvā uttamatthaṃ        jotayissanti sāsanaṃ.
      |16.47| So aṭṭhārasavassohaṃ          pabbajiṃ anagāriyaṃ
                    visesāhaṃ na vindāmi          sakyaputtassa sāsane.
      |16.48|  Dandhā mayhaṃ gati āsi      paribhūto pure ahaṃ 2-
                    bhātā ca maṃ paṇāmesi        gaccha dāni sakaṃ gharaṃ.
      |16.49| Sohaṃ paṇāmito santo       saṅghārāmassa koṭṭhake
                    dummano tattha aṭṭhāsiṃ      sāmaññasmiṃ apekkhavā.
      |16.50| Athettha 3- satthā āgacchi  sīsaṃ mayhaṃ parāmasi
                    bāhāya maṃ gahetvāna       saṅghārāmaṃ pavesayi.
      |16.51| Anukampāya me satthā       adāsi pādapuñchaniṃ
                    evaṃ suddhaṃ adhiṭṭhehi           ekamantaṃ adhiṭṭhitaṃ.
      |16.52| Hatthehi tamahaṃ gayha          sariṃ kokanadaṃ ahaṃ
                    tattha cittaṃ vimuccī me         arahattaṃ apāpuṇiṃ.
      |16.53| Manomayesu kāyesu            sabbattha pāramiṃ gato
                    sabbāsave pariññāya       viharāmi anāsavo.
      |16.54| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā cullapanthako thero imā gāthāyo
abhāsitthāti.
              Cullapanthakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Yu. panthasvahayā. 2 Ma. ahuṃ. 3 Ma. bhagavā tattha āgacchi.



             The Pali Tipitaka in Roman Character Volume 32 page 81-83. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1698              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1698              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=16              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=182              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]