ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                             Aṭṭhamaṃ upālittherāpadānaṃ (6)
     [8] |8.438| Nagare haṃsavatiyā               sujāto nāma brāhmaṇo
                           asītikoṭisannicayo 2-     pahūtadhanadhaññavā.
           |8.439| Ajjhāyako mantadharo         tiṇṇaṃ vedāna pāragū
                           lakkhaṇe itihāse ca        saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.

--------------------------------------------------------------------------------------------- page54.

|8.440| Paribbajā ekasikhā gotamā buddhasāvakā carakā tāpasā ceva caranti mahiyā tadā. |8.441| Tepi maṃ parivārenti brāhmaṇo vissuto iti bahū janā maṃ pūjenti 1- nāhaṃ pūjemi kiñcinaṃ. |8.442| Pūjārahaṃ na passāmi mānathaddho ahaṃ tadā buddhoti vacanaṃ natthi tāva nuppajjate jino. |8.443| Accayena ahorattaṃ padumuttaranāyako 2- sabbaṃ tamaṃ vinodetvā loke uppajji cakkhumā. |8.444| Vitthārike bahū jaññe puthubhūte ca sāsane upāgami tadā buddho nagaraṃ haṃsasavhayaṃ. |8.445| Pitu atthāya so buddho dhammaṃ desesi cakkhumā tena kālena parisā samantā yojanaṃ tadā. |8.446| Sammato manujānaṃ yo 3- sunando nāma tāpaso yāvatā buddhaparisā pupphehicchādayi tadā. |8.447| Catusaccaṃ pakāsento seṭṭhe ca pupphamaṇḍape koṭisatasahassānaṃ dhammābhisamayo ahu. |8.448| Sattarattindivaṃ buddho vassitvā dhammavuṭṭhiyā aṭṭhame divase patte sunandaṃ kittayī jino. |8.449| Devaloke manusse vā saṃsaranto ayaṃ bhave sabbesaṃ pavaro hutvā bhavesu saṃsarissati. @Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page55.

|8.450| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |8.451| Tassa dhammesu dāyādo oraso dhammanimmito mantānīputto puṇṇoti hessati satthu sāvako. |8.452| Evaṃ kittayi sambuddho sunandaṃ tāpasaṃ tadā hāsayanto janaṃ sabbaṃ dassayanto sakaṃ balaṃ. |8.453| Katañjalī namassanti sunandaṃ tāpasaṃ tadā 1- buddhe kāraṃ karitvāna sodhesi gatimattano. |8.454| Tattha me ahu saṅkappo sutvāna munino vacaṃ ahaṃ 2- kāraṃ karissāmi yathā passāmi gotamaṃ. |8.455| Evāhaṃ cintayitvāna kiriyaṃ cintayiṃ mamaṃ kyāhaṃ kammaṃ ācarāmi puññakkhette anuttare. |8.456| Ayañca pāṭhiko bhikkhu sabbapāṭhīna 3- sāsane vinaye agganikkhitto taṃ ṭhānaṃ patthayiṃ 4- ahaṃ. |8.457| Idaṃ me amitaṃ bhogaṃ akkhobhaṃ sāgarūpamaṃ tena bhogena buddhassa ārāmaṃ māpaye ahaṃ. |8.458| Sobhanaṃ nāma ārāmaṃ nagarassa puratthato katvā 5- satasahassena saṅghārāmaṃ amāpayiṃ. |8.459| Kūṭāgāre ca pāsāde maṇḍape hammiye guhā caṅkame sukate katvā saṅghārāme 6- amāpayiṃ. @Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane. @4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.

--------------------------------------------------------------------------------------------- page56.

|8.460| Jantāgharaṃ aggisālaṃ atho udakamāḷakaṃ nhānagharaṃ māpayitvā bhikkhusaṅghassadāsahaṃ. |8.461| Āsandiyo ca pīṭhake paribhoge ca bhājane ārāmikañca bhesajjaṃ sabbametaṃ adāsahaṃ. |8.462| Ārakkhaṃ paṭṭhapetvāna pākāraṃ kārayiṃ daḷhaṃ mā naṃ koci viheṭhesi santacittāna tādinaṃ. |8.463| Āvāse 1- satasahasse saṅghārāme 2- amāpayiṃ vepullataṃ māpayitvā sambuddhaṃ upanāmayiṃ. |8.464| Niṭṭhāpito mayārāmo sampaṭiccha tuvaṃ muni niyyādessāmi taṃ 3- dhīra adhivāsehi cakkhuma. |8.465| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama saṅkappamaññāya adhivāsehi nāyako. |8.466| Adhivāsanamaññāya sabbaññussa mahesino bhojanaṃ paṭiyādetvā kālamārocayiṃ ahaṃ. |8.467| Ārocitamhi kālamhi padumuttaranāyako khīṇāsavasahassehi ārāmaṃ me upāgami. |8.468| Nisinnakālamaññāya annapānena tappayiṃ bhuttāvīkālamaññāya idaṃ vacanamabraviṃ. |8.469| Kīto satasahassena tattakeneva kārito sobhano nāma ārāmo sampaṭiccha tuvaṃ muni. @Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.

--------------------------------------------------------------------------------------------- page57.

|8.470| Iminā bhūmidānena cetanāpaṇidhīhi ca bhave nibbattamānohaṃ labhāmi mama patthitaṃ. |8.471| Paṭiggahetvā sambuddho saṅghārāmaṃ sumāpitaṃ bhikkhusaṅghe nisīditvā idaṃ vacanamabravi. |8.472| Yo so buddhassa pādāsi saṅghārāmaṃ sumāpitaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |8.473| Hatthī assā rathā pattī senā ca caturaṅginī parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.474| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.475| Chaḷāsītisahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |8.476| Āḷāramukhā 1- hasulā susaññā tanumajjhimā parivāressantimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.477| Tiṃsakappasahassāni devaloke ramissati sahassakkhattuṃ devindo devarajjaṃ karissati. |8.478| Devarājena pattabbaṃ sabbaṃ paṭilabhissati anūnabhogo hutvāna devarajjaṃ karissati. |8.479| Sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati. Paṭhabyā rajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-. @Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.

--------------------------------------------------------------------------------------------- page58.

|8.480| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |8.481| Tassa dhammesu dāyādo oraso dhammanimmito upāli nāma nāmena hessati satthu sāvako. |8.482| Vinaye pāramiṃ patvā ṭhānāṭhāne ca kovido jinasāsanaṃ dhārayanto viharissatināsavo. |8.483| Sabbametaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā etadagge ṭhapessati. |8.484| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |8.485| Yathā sūlāvuto poso rājadaṇḍena tajjito sūle sātaṃ avindanto parimuttiṃva icchati. |8.486| Tathevāhaṃ mahāvīra bhavadaṇḍena tajjito kammasūlāvuto santo pipāsāvedanāṭṭhito. |8.487| Bhave sātaṃ na vindāmi ḍayhanto tīhi aggihi parimuttiṃ gavesāmi yathā ca rājadaṇḍato. |8.488| Yathā visārado puriso visena paripīḷito agadaṃ so gaveseyya visaghātāyupāyanaṃ 1- . |8.489| Gavesamāno passeyya agadaṃ visaghātakaṃ taṃ pivitvā sukhī assa visamhā parimuttiyā. @Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.

--------------------------------------------------------------------------------------------- page59.

|8.490| Tathevāhaṃ mahāvīra yathā visagato 1- naro sampīḷito avijjāya saddhammāgadamesahaṃ. |8.491| Dhammāgadaṃ gavesanto addakkhiṃ sakyasāsanaṃ aggasaccosathānantaṃ 2- sabbasallavinodanaṃ. |8.492| Dhammosathaṃ pivitvāna visaṃ sabbaṃ samūhaniṃ ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ 3- ahaṃ. |8.493| Yathā bhūtatajjito poso bhūtaggāhena pīḷito bhūtavejjaṃ gaveseyya bhūtasmā parimuttiyā. |8.494| Gavesamāno passeyya bhūtavijjāsu kovidaṃ tassa so vihaññe bhūtaṃ samūlañca vināsaye. |8.495| Tathevāhaṃ mahāvīra tamaggāhena pīḷito ñāṇālokaṃ gavesāmi tamato parimuttiyā. |8.496| Athaddasaṃ sakyamuniṃ kilesatamasodhanaṃ so me tamaṃ vinodesi bhūtavejjova bhūtikaṃ 4-. |8.497| Saṃsārasotaṃ sañchindiṃ taṇhāsotaṃ nivārayiṃ bhavaṃ ugghātayiṃ sabbaṃ bhūtavejjova mūlato. |8.498| Garuḷo yathā opatati pannagaṃ bhakkhamattano samantā yojanasataṃ vikkhobheti mahāsaraṃ. |8.499| Pannagaṃ so gahetvāna adhosīsaṃ viheṭhayaṃ ādāya so pakkamati yena kāmaṃ vihaṅgamo. @Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ . Yu. aggasabbo .... @3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.

--------------------------------------------------------------------------------------------- page60.

|8.500| Tathevāhaṃ mahāvīra yathāpi garuḷo balī asaṅkhataṃ gavesanto dose vikkhālayiṃ ahaṃ. |8.501| Diṭṭho ahaṃ dhammavaraṃ santipadaṃ anuttaraṃ ādāya viharāmetaṃ garuḷo pannagaṃ yathā. |8.502| Āsāvatī nāma latā jātā cittalatāvane tassā vassasahassena ekaṃ nibbattate phalaṃ. |8.503| Taṃ devā payirupāsanti tāva dūraphalaṃ 1- sakiṃ devānaṃ sā piyā evaṃ āsāvatī phaluttamā 2-. |8.504| Satasahassaṃ upādāya tāhaṃ paricare muniṃ 3- sāyaṃ pātaṃ namassāmi devā āsāvatiṃ yathā. |8.505| Avañjhā pāricariyā amoghā ca namassanā dūrāgataṃpi maṃ santaṃ khaṇo maṃ 4- na virādhayi. |8.506| Paṭisandhiṃ na passāmi vicinanto bhave ahaṃ nirūpadhi vippamutto upasanto carāmahaṃ. |8.507| Yathāpi padumaṃ nāma suriyaraṃsena pupphati tathevāhaṃ mahāvīra buddharaṃsena pupphito. |8.508| Yathā balākayonimhi na vijjati pumā 4- sadā meghesu gajjamānesu gabbhaṃ gaṇhanti tā sadā. |8.509| Ciraṃpi gabbhaṃ dhārenti yāva megho na gajjati bhārato parimuccanti yadā megho pavassati. @Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ. @5 Po. Ma. pumo.

--------------------------------------------------------------------------------------------- page61.

|8.510| Padumuttarabuddhassa dhammameghena gajjato 1- saddena dhammameghassa dhammagabbhaṃ agaṇhahaṃ. |8.511| Satasahassaṃ upādāya puññagabbhaṃ dharemahaṃ nappamuñcāmi bhārato dhammamegho na gajjati. |8.512| Yadā tuvaṃ sakyamuni ramme kāpilavatthave gajjasi dhammameghena bhārato parimuccahaṃ. |8.513| Suññataṃ animittañca athāpaṇihitaṃpi 2- ca caturo ca phale sabbe dhammaṃ 3- vijaṭi taṃpihaṃ. Dutiyabhāṇavāraṃ. |8.514| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ so me attho anuppatto santipadaṃ anuttaraṃ. |8.515| Vinaye pāramiṃ patto yathāpi pāṭhiko isī na me samasamo atthi dhāremi sāsanaṃ ahaṃ. |8.516| Vinaye khandhake cāpi tikacchedeva pañcake ettha me vimati natthi akkhare byañjanepi vā. |8.517| Niggahe paṭikamme ca ṭhānāṭhāne ca kovido osāraṇe vuṭṭhāpane sabbattha pāramiṃ gato. |8.518| Vinaye khandhake cāpi 4- nikkhipitvā padaṃ ahaṃ ubhato 5- vibhaṅge ceva rasato osareyyahaṃ. @Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ. @Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.

--------------------------------------------------------------------------------------------- page62.

|8.519| Niruttiyā ca kusalo 1- atthānatthe ca kovido anaññātaṃ mayā natthi ekaggo satthu sāsane. |8.520| Rūpadakkho ahaṃ ajja sakyaputtassa sāsane kaṅkhaṃ sabbaṃ vinodemi chindāmi sabbasaṃsayaṃ. |8.521| Padaṃ anupadañcāpi akkharañcāpi byañjanaṃ nidāne pariyosāne sabbattha kovido ahaṃ. |8.522| Yathāpi rājā balavā nihanitvā 2- parantape vijinitvāna saṅgāmaṃ nagaraṃ tattha māpaye. |8.523| Pākāraṃ parikkhañcāpi esikaṃ dvārakoṭṭhakaṃ aṭṭālake ca vividhe kāraye nagare bahū. |8.524| Siṃghāṭakaṃ paccurañca 3- suvibhattantarāpaṇaṃ kārāpeyya 4- sabhaṃ tattha atthānatthavinicchayaṃ. |8.525| Nigghāṭatthaṃ amittānaṃ chiddāchiddañca jānituṃ balakāyassa rakkhāya senāmaccaṃ 5- ṭhapeti so. |8.526| Ārakkhatthāya bhaṇḍassa nidhānakusalaṃ naraṃ mā me bhaṇḍaṃ vinassīti bhaṇḍarakkhaṃ ṭhapeti so. |8.527| Samaggo 6- hoti so 7- rañño vuḍḍhiṃ yassa ca icchati tassādhikaraṇaṃ deti mittassa paṭipajjituṃ. |8.528| Uppādesu 8- nimittesu lakkhaṇesu ca kovidaṃ ajjhāyakaṃ mantadharaṃ porohicce ṭhapeti so. @Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca. @4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto. @Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.

--------------------------------------------------------------------------------------------- page63.

|8.529| Etehaṅgehi sampanno khattiyoti pavuccati sadā rakkhanti rājānaṃ cakkavākova dukkhinaṃ 1-. |8.530| Tatheva tvaṃ mahāvīra hatāmittova khattiyo sadevakassa lokassa dhammarājāti vuccati. |8.531| Titthiye nīharitvāna 2- mārañcāpi sasenakaṃ tamandhakāraṃ vidhaṃsetvā 3- dhammanagaraṃ amāpayi. |8.532| Sīlaṃ pākārikaṃ tattha ñāṇante dvārakoṭṭhakaṃ saddhā te esikā dhīra dvārapālo ca saṃvaro. |8.533| Satipaṭṭhānamaṭṭālaṃ paññā te caccaraṃ mune iddhipādañca siṅghāṭaṃ dhammavīthi 4- sumāpitaṃ 5-. |8.534| Suttantaṃ abhidhammañca vinayaṃ cāpi kevalaṃ navaṅgaṃ buddhavacanaṃ esā dhammasabhā tava. |8.535| Suññataṃ animittañca vihārañcāpaṇīhitaṃ anejo ca nirodho ca esā dhammakuṭī tava. |8.536| Paññāya aggo nikkhitto paṭibhāṇe ca kovido sārīputtoti nāmena dhammasenāpatī tava. |8.537| Cutūpapātakusalo iddhiyā pāramiṃ gato kolito nāma nāmena porohicco tava 6- mune. |8.538| Porāṇakavaṃsadharo uggatejo durāsado dhutavādiguṇe aggo akkhadasso tava mune. @Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ. @5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page64.

|8.539| Bahussuto dhammadharo sabbapāṭhī ca sāsane ānando nāma nāmena dhammarakkho tava mune. |8.540| Ete sabbe atikkamma mahesī bhagavā mama vinicchayaṃ me pādāsi vinaye viññudesitaṃ. |8.541| Yo koci vinaye pañhaṃ pucchati buddhasāvako tattha me cintanā natthi taññevatthaṃ kathemahaṃ. |8.542| Yāvatā buddhakhettamhi ṭhapetvā ca 1- mahāmuniṃ vinaye mādiso natthi kuto bhiyyo bhavissati. |8.543| Bhikkhusaṅghe nisīditvā evaṃ gajjati gotamo upālissa samo natthi vinaye khandhakesu ca. |8.544| Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ vinaye 2- kathitaṃ sabbaṃ vinayamūlapassino. |8.545| Mama kammaṃ saritvāna gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |8.546| Satasahassaṃ upādāya imaṃ ṭhānaṃ apatthayiṃ so me attho anuppatto vinaye pāramiṃ gato. |8.547| Sakyānaṃ nandijanako 3- kappako āsihaṃ pure vijahitvāna taṃ jātiṃ putto jāto mahesino. |8.548| Ito dutiyake kappe añjaso nāma khattiyo anantatejo amitayaso bhūmipālo mahaddhano. @Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.

--------------------------------------------------------------------------------------------- page65.

|8.549| Tassa rañño ahaṃ putto candano nāma khattiyo jātimadena patthaddho yasobhogamadena ca. |8.550| Nāgasatasahassāni sabbālaṅkārabhūsitā tidhā pabhinnā mātaṅgā parivārenti maṃ sadā. |8.551| Sabalehi paretohaṃ uyyānaṃ gantukāmako āruyha sirikaṃ nāgaṃ nagarā nikkhamiṃ tadā. |8.552| Caraṇena ca sampanno guttadvāro susaṃvuto devalo nāma sambuddho āgacchi purato mamaṃ. |8.553| Pesetvā sirikaṃ nāgaṃ buddhaṃ āsādayiṃ tadā tato sañjātakopova 1- nāgo nuddharako 2- padaṃ. |8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā buddhe kopaṃ akāsahaṃ viheṭhayitvā sambuddhaṃ uyyānaṃ agamāsahaṃ. |8.555| Sātaṃ tattha na vindāmi siro pajjalito yathā pariḷāhena ḍayhāmi macchova balisādako. |8.556| Sasāgarantā paṭhavī ādittā viya hoti me pitu santikupāgamma idaṃ vacanamabraviṃ. |8.557| Āsīvisaṃva kupitaṃ aggikkhandhaṃva āgataṃ mattaṃva kuñjaraṃ dantiṃ yaṃ sayambhuṃ asādayiṃ. |8.558| Āsādito mayā buddho ghoro uggatapo jino purā sabbe vinassāma khamāpessāma taṃ muniṃ. @Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.

--------------------------------------------------------------------------------------------- page66.

|8.559| No ce taṃ nijjhāpessāma attadantaṃ samāhitaṃ orena 1- sattame divase raṭṭhamme vidhamissati. |8.560| Sumekhalo kosiyo ca siggavo cāpi sattako āsādayitvā isayo duggatā te sasenakā. |8.561| Yadā kuppanti isayo saññatā brahmacārino sadevakaṃ vināsenti sasāgaraṃ sapabbataṃ. |8.562| Tiyojanasahassamhi purise sannipātayiṃ accayaṃ desanatthāya sayambhuṃ upasaṅkamiṃ. |8.563| Allavatthā allasirā sabbeva pañjalīkatā buddhassa pāde nipatitvā idaṃ vacanamabravuṃ. |8.564| Khamassu tvaṃ mahāvīra abhiyācati taṃ jano pariḷāhaṃ vinodehi mā ca 2- raṭṭhaṃ vināsaye. |8.565| Sadevamānusā sabbe sadānavā sarakkhasā ayomayena kūṭena siraṃ bhindeyyu me sadā. |8.566| Udake aggi na saṇṭhāti vījaṃ sele na rūhati agade kimi na saṇṭhāti kopo buddhe na jāyati. |8.567| Yathā ca bhūmi acalā appameyyo ca sāgaro anantako ca ākāso evaṃ buddhā 3- akhobhiyā. |8.568| Attadantā 4- mahāvīrā khamitā ca tapassino khantānaṃ khamitānaṃ ca gamanaṃ vo 5- na vijjati. @Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo. @4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.

--------------------------------------------------------------------------------------------- page67.

|8.569| Idaṃ vatvāna sambuddho pariḷāhaṃ vinodayi 1- mahājanassa purato nabhaṃ abbhuggamī tadā. |8.570| Tena kammenahaṃ vīra 2- hīnattaṃ ajjhupāgato samatikkamma taṃ jātiṃ pāvisiṃ abhayaṃ puraṃ. |8.571| Tadāpi maṃ mahāvīra ḍayhamānaṃ susaṇṭhitaṃ 3- pariḷāhaṃ vinodesi sayambhuṃ ca khamāpayiṃ. |8.572| Ajjāpi maṃ mahāvīra ḍayhamānaṃ tihaggibhi nibbāpesi tayo aggī sītibhāvañca pāpayiṃ. |8.573| Yesaṃ 4- sotāvadhānatthi suṇātha mama bhāsato atthaṃ tuyhaṃ pavakkhāmi yathādiṭṭhaṃ padaṃ mamaṃ. |8.574| Sayambhuṃ taṃ vimānetvā santacittaṃ samāhitaṃ tena kanmenahaṃ ajja jātomhi nīcayoniyaṃ. |8.575| Mā vo khaṇaṃ virādhetha khaṇātītā hi socare sadatthe vāyameyyātha khaṇo vo paṭipādito. |8.576| Ekaccānañca vamanaṃ ekaccānaṃ virecanaṃ visaṃ halāhalaṃ eke 5- ekaccānañca osathaṃ. |8.577| Vamanaṃ paṭipannānaṃ phalaṭṭhānaṃ virecanaṃ osathaṃ phalalābhīnaṃ puññakkhettaṃ gavesinaṃ. |8.578| Sāsanena viruddhānaṃ visaṃ halāhalaṃ yathā āsīviso duṭṭhaviso 6- ekaṃ 7- jhāpeti taṃ naraṃ. @Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi. @5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.

--------------------------------------------------------------------------------------------- page68.

|8.579| Sakiṃ pītaṃ halāhalaṃ uparuddheti jīvitaṃ sāsanena virujjhitvā kappakoṭimhi ḍayhati. |8.580| Khantiyā avihiṃsāya mettacittavatāya ca sadevakaṃ so tarati tasmā te 1- avirodhiyā 2-. |8.581| Lābhālābhe na sajjanti sammānane vimānane paṭhavīsadisā buddhā tasmā te na virodhiyā 3-. |8.582| Devadatte ca vadhake core caṅgulimālake rāhule dhanapāle ca sabbesaṃ samako muni. |8.583| Etesaṃ paṭighaṃ natthi rāgomesaṃ na vijjati sabbesaṃ samako buddho vadhakassorasassa ca. |8.584| Panthe disvāna kāsāvaṃ chaḍḍitaṃ miḷhamakkhitaṃ sirasā 4- añjaliṃ katvā vanditabbaṃ isiddhajaṃ. |8.585| Abbhatītā ca ye buddhā vattamānā anāgatā dhajenānena sujjhanti tasmā ete namassiyā. |8.586| Satthukappaṃ suvinayaṃ dhāremi hadayenahaṃ namassamāno vinayaṃ viharissāmi sabbadā. |8.587| Vinayo āsayo mayhaṃ vinayo ṭhānacaṅkamaṃ kappemi vinaye vāsaṃ vinayo mayha gocaro. |8.588| Vinaye pāramippatto samathe cāpi kovido upāli taṃ mahāvīra pāde vandati satthuno. @Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.

--------------------------------------------------------------------------------------------- page69.

|8.589| So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. |8.590| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |8.591| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |8.592| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti. Upālittherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 53-69. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1106&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1106&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]