ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

              Aṭṭhamaṃ todeyyattherāpadānaṃ  (408)
     [410] |410.225| Rājā vijitajayo 1- nāma    ketumatipuruttame
                          sūro vikkamasampanno      puramajjhāvasī tadā.
      |410.226| Tassa rañño pamattassa   raṭṭhavisā 2- samuṭṭhahuṃ
                          uttarā 3- tuṇḍikā ceva    raṭṭhaṃ viddhaṃsayuṃ tadā.
      |410.227| Paccante kuppite khippaṃ    sannipātesirindamo
                          bhaṭe ceva balatthe ca        ariṃ niggāhayi tadā.
      |410.228| Hatthārohā anīkatthā     sūrā ca vammayodhino 4-
                          dhanuggahā ca rathikā 5-     sabbe sannipatuṃ tadā.
      |410.229| Āḷārakā kappakā ca      nhāpakā mālakārakā
                          sūrā vijitasaṅgāmā         sabbe sannipatuṃ tadā.
@Footnote: 1 Ma. ajitañjayo. Yu. jitañjayo. 2 Ma. Yu. aṭaviyo. 3 Ma. otārā. Yu. ocarā.
@4 Ma. Yu. cammayodhino. 5 Ma. Yu. uggā ca.
      |410.230| Khaggahatthā ca purisā        cāpahatthā ca cammino 1-
                          luddhā vijitasaṅgāmā       sabbe sannipatuṃ tadā.
      |410.231| Tidhappabhinnā mātaṅgā    kuñjarā saṭṭhihāyanā
                          suvaṇṇakacchālaṅkārā    sabbe sannipatuṃ tadā.
      |410.232| Khamā sītassa uṇhassa      ukkāruharaṇassa ca
                          yodhājīvā katakammā       sabbe sannipatuṃ tadā.
      |410.233| Saṅkhasaddaṃ bherisaddaṃ         atho uddaṭasaddakaṃ 2-
                          etehi te hāsayantā     sabbe sannipatuṃ tadā.
      |410.234| Tisūlakontimantehi         dhanūhi tomarehi ca 3-
                          koṭṭayantā 4- nivattentā  sabbe sannipatuṃ tadā.
      |410.235| Kavacāni nivāsetvā 5-    sarājā ajitañjino
                          saṭṭhipāṇasahassāni       sūle uttāsayiṃ tadā.
      |410.236| Saddaṃ mānusakākaṃsu          aho rājā adhammiko
                          niraye paccamānassa        kadā anto bhavissati.
      |410.237| Sayanehaṃ tuvaṭṭento        passāmi 6- niraye tadā
                          na supāmi divārattiṃ         sūlena tajjayanti maṃ.
      |410.238| Kiṃ pamādena rajjena         bāhanena balena ca
                          na te pahonti dhāretuṃ      tāsayanti 7- mamaṃ sadā.
      |410.239| Kiṃ me puttehi dārehi      rajjena sakalena ca
                          yannūna pabbajeyyāhaṃ    gatimaggaṃ visodhaye.
@Footnote: 1 Ma. Yu. vammino. 2 Ma. utujasaddakaṃ. Yu. uddhavasaddakaṃ. 3 Ma. Yu.
@kavacatomarehi ca. 4 Ma. Yu. koṭṭantānaṃ nipātentā. yu .. nivattantā.
@5 Ma. kimevāti nisāmetvā sarājā ajitañjayo. 6 Yu. vasāmi. 7 Ma. tāpayanti.
      |410.240| Saṭṭhināgasahassāni         sabbālaṅkārabhūsite
                          suvaṇṇakacche mātaṅge    hemakappanivāsase.
      |410.241| Āruḷhe gāmaṇīyebhi       tomaraṅkusapāṇibhi
                          saṅgāmāvacare ṭhāne 1-   anapekkho vihāyahaṃ.
      |410.242| Sakakammena santatto       nikkhamiṃ anagāriyaṃ
                          saṭṭhiassasahassāni        sabbālaṅkārabhūsite.
      |410.243| Ājāniye ca 2- jātiyā   sindhavā 3- sīghabāhane
                          āruḷhe gāmaṇīyebhi      cāpahatthehi cammibhi.
      |410.244| Chaḍḍayitvāna sabbete 4-    nikkhamiṃ anagāriyaṃ
                          saṭṭhirathasahassāni          sabbālaṅkārabhūsite.
      |410.245| Dīpe athopi veyyagghe     sannaddhe ussitaddhaje
                          sabbete parivajjetvā 5-   pabbajiṃ anagāriyaṃ.
      |410.246| Saṭṭhidhenusahassāni         sabbā kaṃsupadhāraṇā
                          gāviyo 6- chaḍḍayitvāna     pabbajiṃ anagāriyaṃ.
      |410.247| Saṭṭhiitthīsahassāni        sabbālaṅkārabhūsitā
                          vicittavatthābharaṇā         āmuttamaṇikuṇḍalā.
      |410.248| Āḷāramukhā hasulā         susaññā tanumajjhimā
                          tā hitvā kandamānāyo pabbajiṃ anagāriyaṃ.
      |410.249| Saṭṭhigāmasahassāni        paripuṇṇāni sabbaso
                          chaḍḍayitvāna taṃ rajjaṃ     pabbajiṃ anagāriyaṃ.
@Footnote: 1 Yu. saṅgāmāvacareheva. 2 Ma. Yu. va. 3 Ma. Yu. sindhave sīghavāhane.
@4 Ma. pahāretvāna te sabbe. Yu. pahāyitvāna .... 5 Ma. parihāretvā.
@Yu. parihāyitvā. 6 Ma. Yu. tāyopi.
      |410.250| Nagarā nikkhamitvāna        himavantaṃ upāgamiṃ
                          bhāgīrasīnadītīre              assamaṃ māpayiṃ ahaṃ.
                          Paṇṇasālaṃ karitvāna      agyāgāraṃ akāsahaṃ.
      |410.251| Āraddhaviriyo pahitatto    vasāmi assame ahaṃ
                          maṇḍape rukkhamūle vā     suññāgāre va jhāyato
                          na tu 1- vijjati tāso me  na passe bhayabheravaṃ.
      |410.252| Sumedho nāma sambuddho    aggo kāruṇiko muni
                          ñāṇālokena jotento loke uppajji tāvade.
      |410.253| Mama assamasāmantā       yakkho āsi mahiddhiko
                          buddhaseṭṭhamhi uppanne  ārocesi mamaṃ tadā.
      |410.254| Buddho loke samuppanno  sumedho nāma cakkhumā
                          tāresi janataṃ sabbaṃ         tampi so tārayissati.
      |410.255| Yakkhassa vacanaṃ sutvā       saṃviggo āsi tāvade
                          buddho buddhoti cintento    assamaṃ paṭisāmayiṃ.
      |410.256| Aggidāruñca chaḍḍetvā saṃsāmetvāna santhataṃ
                          assamaṃ abhivanditvā       nikkhamiṃ pavanā 2- ahaṃ.
      |410.257| Tato candanamādāya        gāmā gāmaṃ purā puraṃ
                          devadevaṃ gavesanto         upagañchiṃ vināyakaṃ.
      |410.258| Bhagavā tamhi samaye         sumedho lokanāyako
                          catusaccaṃ pakāsento      bodheti janataṃ bahuṃ 3-.
@Footnote: 1 Yu. na upapajjatha. 2 Ma. vipinā. 3 Yu. tadā.
      |410.259| Añjaliṃ paggahetvāna      sīse katvāna vandanaṃ 1-
                          sambuddhaṃ abhivādetvā    imā gāthā abhāsatha 2-.
      |410.260| Vassike pupphamānasmiṃ      santike upavāyati
                          tvaṃ vīra guṇagandhena         disā sabbā pavāyasi.
      |410.261| Campake nāgamalike 3-     adhimuttakaketake
                          sālesu pupphamānesu       anuvātaṃ pavāyati.
      |410.262| Tava gandhaṃ ghāyitvāna 4-   himavantā idhāgamiṃ
                          pūjemi taṃ mahāvīra            lokajeṭṭha mahāyasa.
      |410.263| Varacandanenānulimpiṃ        sumedhaṃ lokanāyakaṃ
                          sakaṃ cittaṃ pasādetvā      tuṇhī aṭṭhāsi tāvade.
      |410.264| Sumedho nāma bhagavā         lokajeṭṭho narāsabho
                          bhikkhusaṅghe nisīditvā      imā gāthā abhāsatha.
      |410.265| Yo me guṇaṃ 5- pakittesi  candanañca apūjayi
                          tamahaṃ kittayissāmi        suṇātha mama bhāsato.
      |410.266| Ādeyyavākyavacano       brahmā uju patāpavā
                          pañcavīsatikappāni         sappabhāso bhavissati.
      |410.267| Chabbīsatikappasate          devaloke ramissati
                          sahassakkhattuṃ rājā ca     cakkavatti bhavissati.
      |410.268| Tettiṃsakkhattuṃ devindo   devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
@Footnote: 1 Ma. Yu. candanaṃ. 2 Ma. abhāsahaṃ. 3 Ma. Yu. nāgavanike.
@4 Ma. Yu. suṇitvāna. 5 Ma. Yu. guṇe.
      |410.269| Tato cutoyaṃ manujo           manussattaṃ gamissati
                          puññakammena saṃyutto   brahmabandhu bhavissati.
      |410.270| Ajjhāyako mantadharo       tiṇṇaṃ vedāna pāragū
                          tīṇilakkhaṇasampanno      bāvarī nāma brāhmaṇo.
      |410.271| Tassa sisso bhavitvāna      hessati mantapāragū
                          upagantvāna sambuddhaṃ    gotamaṃ sakyapuṅgavaṃ.
      |410.272| Pucchitvā nipuṇe pañhe  hāsayitvāna 1- mānasaṃ
                          sabbāsave pariññāya    viharāmi 2- anāsavo.
      |410.273| Tividhaggi nibbutā mayhaṃ   bhavā sabbe samūhatā
                          sabbāsave pariññāya    viharāmi anāsavo.
      |410.274| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |410.275| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |410.276| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo
abhāsitthāti.
                             Todeyyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. bhāvayitvāna añjasaṃ. 2 Ma. viharissatināsavo.



             The Pali Tipitaka in Roman Character Volume 32 page 557-562. https://84000.org/tipitaka/read/roman_read.php?B=32&A=11033              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=11033              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=410&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=410              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=410              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5452              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5452              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]