ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                             Tatiyaṃ mettaguttherāpadānaṃ (403)
     [405] |405.45| Himavantassa avidūre    asoko nāma pabbato
                       tatthāpi assamo mayhaṃ       visukammena 1- māpito.
      |405.46| Sumedho nāma sambuddho      aggo kāruṇiko muni
                       nivāsayitvā pubbaṇhe     piṇḍāya me upāgami.
      |405.47| Upāgataṃ mahāvīraṃ               sumedhaṃ lokanāyakaṃ
                       paggayha sugatapattaṃ 2-      sappitelaṃ apūrayiṃ.
      |405.48| Datvānāhaṃ buddhaseṭṭhe     sumedhe lokanāyake
                       añjaliṃ paggahetvāna       bhiyyo hāsaṃ janesahaṃ.
      |405.49| Iminā sappidānena          cetanāpaṇidhīhi ca
                       devabhūto manusso vā         labhāmi vipulaṃ sukhaṃ.
      |405.50| Vinipātaṃ vivajjetvā           saṃsarāmi bhavābhave
                       tattha cittaṃ paṇidhitvā        labhāmi acalaṃ padaṃ.
      |405.51| Lābhā tuyhaṃ suladdhante      yaṃ maṃ addakkhi brāhmaṇa 3-
                       mama dassanamāgamma           arahattaṃ gamissati 4-.
      |405.52| Vissaṭṭho hohi mā bhāyi     adhigantvā mahāyasaṃ
                       mamaṃ hi sappiṃ datvāna         parimokkhāsi jātiyā.
      |405.53| Iminā sappidānena          cetanāpaṇidhīhi ca
                       devabhūto manusso vā         labhāmi vipulaṃ sukhaṃ.
@Footnote: 1 Ma. visakammena. 2 Yu. subhakaṃ pattaṃ. 3 Yu. brāhmaṇo.
@4 Ma. bhavissati. Yu. bhavissasi.
      |405.54| Iminā adhikārena 1-         mettacittavatāya ca
                       aṭṭhārase kappasate          devaloke ramissati 2-.
      |405.55| Aṭṭhārasa ca tikkhattuṃ          devarājā bhavissati 3-
                       padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
      |405.56| Ekapaññāsakkhattuñca     cakkavatti bhavissati
                       cāturanto vijitāvī             jambūmaṇḍassa issaro.
      |405.57| Mahāsamuddo vakkhobbho     buddharo paṭhavī yathā
                       evameva ca me bhogā          appameyyā bhavissare
      |405.58| saṭṭhikoṭiṃ hiraññassa         datvāna 4- pabbajiṃ ahaṃ.
                       Kiṃ kusalaṃ gavesanto             bāvariṃ upasaṅkamiṃ.
      |405.59| Tattha mante adhiyāmi          chaḷaṅgaṃ nāma lakkhaṇaṃ
                       tamandhakāraṃ vidhamaṃ               uppajji tvaṃ mahāmuni.
      |405.60| Tava dassanakāmohaṃ             āgatomhi mahāmuni
                       tava dhammaṃ suṇitvāna          pattomhi acalaṃ padaṃ.
      |405.61| Tiṃsakappasahassamhi            sappiṃ buddhassadāsahaṃ
                       etthantare nābhijāne       sappi viññāpitaṃ mayā.
      |405.62| Mama saṅkappamaññāya        uppajjati yathicchakaṃ
                       cittamaññāya nibbattaṃ     sabbe santappayāmahaṃ.
      |405.63| Aho buddhā aho dhammā     aho no satthusampadā
                       thokañhi sappiṃ datvāna      appameyyaṃ labhāmahaṃ.
@Footnote: 1 Ma. sappidānena. 2 Ma. Yu. ramissasi. 3 Ma. Yu. bhavissasi. ito paraṃ īdisameva.
@4 Ma. cajitvā.
      |405.64| Mahāsamudde udakaṃ             yāvatā nerupassato
                       mama sappiṃ upādāya          kalabhāgaṃ na hissati.
      |405.65| Yāvatā cakkavāḷassa         kārayantassa rāsito
                       mama nibbattavatthānaṃ        okāso so na sammati.
      |405.66| Pabbatarājā himavā           pavaropi siluccayo
                       mamānulittagandhassa          upanidhaṃ 1- na hissati.
      |405.67| Vatthaṃ gandhañca sappiñca    aññaṃ vā diṭṭhadhammikaṃ
                       asaṅkhatañca nibbānaṃ        sappidānassidaṃ phalaṃ.
      |405.68| Satipaṭṭhānasayano             samādhijhānagocaro
                       bojjhaṅgajanano 2- ajja   sappidānassidaṃ phalaṃ.
      |405.69| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |405.70| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |405.71| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mettagū thero imā gāthāyo
abhāsitthāti.
                             Mettaguttherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. upanidhiṃ. Yu. upaniyaṃ. 2 Ma. Yu. bojjhaṅgabhojano.



             The Pali Tipitaka in Roman Character Volume 32 page 538-540. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10618              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10618              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=405&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=405              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=405              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5416              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5416              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]