ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [148]    Kathaṃ    payogappaṭippassaddhipaññā    phale    ñāṇaṃ  .
Sotāpattimaggakkhaṇe      dassanaṭṭhena      sammādiṭṭhi     micchādiṭṭhiyā
vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi   ca   vuṭṭhāti  bahiddhā  ca
sabbanimittehi      vuṭṭhāti      taṃpayogappaṭippassaddhattā      uppajjati
sammādiṭṭhi     maggassetaṃ     phalaṃ    abhiniropanaṭṭhena    sammāsaṅkappo
micchāsaṅkappā   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā    ca    sabbanimittehi   ca   vuṭṭhāti   taṃpayogappaṭippassaddhattā
uppajjati   sammāsaṅkappo   maggassetaṃ   phalaṃ  pariggahaṭṭhena  sammāvācā
micchāvācāya   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati   sammāvācā   maggassetaṃ  phalaṃ  samuṭṭhānaṭṭhena  sammākammanto
micchākammantā   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati   sammākammanto   maggassetaṃ  phalaṃ  vodānaṭṭhena  sammāājīvo
micchāājīvā   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
Uppajjati   sammāājīvo   maggassetaṃ   phalaṃ  paggahaṭṭhena  sammāvāyāmo
micchāvāyāmā   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā    ca    sabbanimittehi   ca   vuṭṭhāti   taṃpayogappaṭippassaddhattā
uppajjati   sammāvāyāmo   maggassetaṃ   phalaṃ   upaṭṭhānaṭṭhena  sammāsati
micchāsatiyā   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi   ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati    sammāsati   maggassetaṃ   phalaṃ   avikkhepaṭṭhena   sammāsamādhi
micchāsamādhito   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati sammāsamādhi maggassetaṃ phalaṃ.
     [149]   Sakadāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      oḷārikā     kāmarāgasaññojanā
paṭighasaññojanā    oḷārikā    kāmarāgānusayā   paṭighānusayā   vuṭṭhāti
tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti  bahiddhā  ca  sabbanimittehi
vuṭṭhāti       taṃpayogappaṭippassaddhattā      uppajjati      sammāsamādhi
maggassetaṃ phalaṃ.
     [150]    Anāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      aṇusahagatā     kāmarāgasaññojanā
paṭighasaññojanā    aṇusahagatā    kāmarāgānusayā   paṭighānusayā   vuṭṭhāti
Tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti  bahiddhā  ca  sabbanimittehi
vuṭṭhāti       taṃpayogappaṭippassaddhattā      uppajjati      sammāsamādhi
maggassetaṃ phalaṃ.
     [151]    Arahattamaggakkhaṇe    dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena   sammāsamādhi   rūparāgā   arūparāgā   mānā  uddhaccā
thīnamiddhā    avijjāya    bhavarāgānusayā    mānānusayā    avijjānusayā
vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi   ca   vuṭṭhāti  bahiddhā  ca
sabbanimittehi      vuṭṭhāti      taṃpayogappaṭippassaddhattā      uppajjati
sammāsamādhi   maggassetaṃ   phalaṃ   taṃ   ñātaṭṭhena   ñāṇaṃ   pajānanaṭṭhena
paññā tena vuccati payogappaṭippassaddhipaññā phale ñāṇaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 102-104. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2019              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2019              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=148&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=148              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6733              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6733              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]