ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Paññāvagge satipaṭṭhānakathā
                    sāvatthīparipuṇṇanidānaṃ
     [726]  [2]-  Cattārome  bhikkhave  satipaṭṭhānā katame cattāro
idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   vedanāsu   .pe.  citte
dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke abhijjhādomanassaṃ ime kho bhikkhave cattāro satipaṭṭhānāti.
     [727]  Kathaṃ  kāye  kāyānupassī  viharati  .  idhekacco paṭhavīkāyaṃ
aniccato    anupassati    no    niccato    dukkhato    anupassati   no
sukhato   anattato   anupassati   no   attato   nibbindati   no  nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
@Footnote: 1 Ma. saṅkilesasīsañca. 2 Ma. sāvatthinidānaṃ.

--------------------------------------------------------------------------------------------- page623.

Ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati imehi sattahākārehi kāyaṃ anupassati kāyo upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā 1-. {727.1} Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā idhekacco āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ [2]- nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāyaṃ aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ @Footnote: 1 Ma. kāyānupassanāsatipaṭṭhānā. evamīdisesu ṭhānesu. 2 Ma. Yu. rūdhirakāyaṃ.

--------------------------------------------------------------------------------------------- page624.

Pajahati imehi sattahi ākārehi kāyaṃ anupassati kāyo upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti 1- tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā. {727.2} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā .pe. Evaṃ kāye kāyānupassī viharati. [728] Kathaṃ vedanāsu vedanānupassī viharati . idhekacco sukhaṃ vedanaṃ aniccato anupassati no niccato .pe. paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati .pe. Paṭinissajjanto ādānaṃ pajahati imehi sattahākārehi vedanaṃ anupassati vedanā upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti tena vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. {728.1} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā .pe. idhekacco dukkhaṃ vedanaṃ .pe. adukkhamasukhaṃ vedanaṃ cakkhusamphassajaṃ vedanaṃ sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ vedanaṃ .pe. paṭinissajjanto ādānaṃ pajahati imehi sattahākārehi vedanaṃ anupassati vedanā upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti tena vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. @Footnote: 1 Ma. itisaddo na dissati. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page625.

{728.2} Bhāvanāti catasso bhāvanā .pe. āsevanaṭṭhena bhāvanā .pe. Evaṃ vedanāsu vedanānupassī viharati. [729] Kathaṃ citte cittānupassī viharati . idhekacco sarāgaṃ cittaṃ aniccato anupassati no niccato .pe. paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati .pe. Paṭinissajjanto ādānaṃ pajahati imehi sattahākārehi cittaṃ anupassati cittaṃ upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti tena vuccati citte cittānupassanā satipaṭṭhānabhāvanā. {729.1} Bhāvanāti catasso bhāvanā .pe. āsevanaṭṭhena bhāvanā .pe. idhekacco vītarāgaṃ cittaṃ sadosaṃ cittaṃ vītadosaṃ cittaṃ samohaṃ cittaṃ vītamohaṃ cittaṃ saṅkhittaṃ cittaṃ vikkhittaṃ cittaṃ mahaggataṃ cittaṃ amahaggataṃ cittaṃ sauttaraṃ cittaṃ anuttaraṃ cittaṃ samāhitaṃ cittaṃ asamāhitaṃ cittaṃ vimuttaṃ cittaṃ avimuttaṃ cittaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ aniccato anupassati no niccato .pe. paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati .pe. paṭinissajjanto ādānaṃ pajahati imehi sattahākārehi cittaṃ anupassati cittaṃ upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā

--------------------------------------------------------------------------------------------- page626.

Tena ñāṇena taṃ cittaṃ anupassatīti tena vuccati citte cittānupassanā satipaṭṭhānabhāvanā. {729.2} Bhāvanāti catasso bhāvanā .pe. āsevanaṭṭhena bhāvanā .pe. Evaṃ citte cittānupassī viharati. [730] Kathaṃ dhammesu dhammānupassī viharati . Idhekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati imehi sattahākārehi dhamme anupassati dhammā upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena te dhamme anupassatīti tena vuccati dhammesu dhammānupassanā satipaṭṭhānabhāvanā. {730.1} Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā .pe.

--------------------------------------------------------------------------------------------- page627.

Evaṃ dhammesu dhammānupassī viharatīti. Satipaṭṭhānakathā niṭṭhitā. ---------------


             The Pali Tipitaka in Roman Character Volume 31 page 622-627. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12511&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12511&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=726&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=726              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8222              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8222              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]