ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Paññāvagge satipaṭṭhānakathā
                    sāvatthīparipuṇṇanidānaṃ
     [726]  [2]-  Cattārome  bhikkhave  satipaṭṭhānā katame cattāro
idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   vedanāsu   .pe.  citte
dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke abhijjhādomanassaṃ ime kho bhikkhave cattāro satipaṭṭhānāti.
     [727]  Kathaṃ  kāye  kāyānupassī  viharati  .  idhekacco paṭhavīkāyaṃ
aniccato    anupassati    no    niccato    dukkhato    anupassati   no
sukhato   anattato   anupassati   no   attato   nibbindati   no  nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
@Footnote: 1 Ma. saṅkilesasīsañca. 2 Ma. sāvatthinidānaṃ.
Ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto    sukhasaññaṃ    pajahati    anattato   anupassanto   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento    samudayaṃ    pajahati    paṭinissajjanto    ādānaṃ    pajahati
imehi     sattahākārehi     kāyaṃ    anupassati    kāyo    upaṭṭhānaṃ
no   sati   sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena  ñāṇena
taṃ    kāyaṃ    anupassatīti    tena    vuccati    kāye   kāyānupassanā
satipaṭṭhānabhāvanā 1-.
     {727.1}   Bhāvanāti   catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena    bhāvanā   āsevanaṭṭhena   bhāvanā   idhekacco
āpokāyaṃ    tejokāyaṃ   vāyokāyaṃ   kesakāyaṃ    lomakāyaṃ   chavikāyaṃ
cammakāyaṃ    maṃsakāyaṃ    [2]-    nahārukāyaṃ   aṭṭhikāyaṃ   aṭṭhimiñjakāyaṃ
aniccato   anupassati   no   niccato   dukkhato   anupassati  no  sukhato
anattato    anupassati    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti    no   samudeti   paṭinissajjati  no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto      sukhasaññaṃ      pajahati      anattato      anupassanto
attasaññaṃ     pajahati     nibbindanto     nandiṃ    pajahati    virajjanto
rāgaṃ   pajahati   nirodhento   samudayaṃ   pajahati   paṭinissajjanto  ādānaṃ
@Footnote: 1 Ma. kāyānupassanāsatipaṭṭhānā. evamīdisesu ṭhānesu. 2 Ma. Yu. rūdhirakāyaṃ.
Pajahati   imehi   sattahi   ākārehi  kāyaṃ  anupassati  kāyo  upaṭṭhānaṃ
no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena  ñāṇena taṃ
kāyaṃ    anupassatīti    1-    tena    vuccati   kāye   kāyānupassanā
satipaṭṭhānabhāvanā.
     {727.2}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe. Evaṃ kāye kāyānupassī viharati.
     [728]  Kathaṃ  vedanāsu  vedanānupassī  viharati  .  idhekacco  sukhaṃ
vedanaṃ    aniccato    anupassati   no   niccato   .pe.   paṭinissajjati
no    ādiyati    aniccato   anupassanto   niccasaññaṃ   pajahati   .pe.
Paṭinissajjanto    ādānaṃ    pajahati    imehi   sattahākārehi   vedanaṃ
anupassati    vedanā    upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva
sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  vedanaṃ  anupassatīti  tena
vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     {728.1}  Bhāvanāti  catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe.  idhekacco  dukkhaṃ  vedanaṃ  .pe.  adukkhamasukhaṃ  vedanaṃ cakkhusamphassajaṃ
vedanaṃ       sotasamphassajaṃ      vedanaṃ      ghānasamphassajaṃ      vedanaṃ
.pe.    paṭinissajjanto    ādānaṃ    pajahati   imehi   sattahākārehi
vedanaṃ    anupassati   vedanā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā  tena  ñāṇena  taṃ  vedanaṃ  anupassatīti
tena vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
@Footnote: 1 Ma. itisaddo na dissati. evamīdisesu padesu.
     {728.2}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā .pe. Evaṃ vedanāsu vedanānupassī viharati.
     [729]   Kathaṃ  citte  cittānupassī  viharati  .  idhekacco  sarāgaṃ
cittaṃ    aniccato    anupassati    no   niccato   .pe.   paṭinissajjati
no    ādiyati    aniccato   anupassanto   niccasaññaṃ   pajahati   .pe.
Paṭinissajjanto    ādānaṃ    pajahati    imehi    sattahākārehi   cittaṃ
anupassati   cittaṃ   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva  sati
ca    tāya   satiyā   tena   ñāṇena   taṃ   cittaṃ   anupassatīti   tena
vuccati citte cittānupassanā satipaṭṭhānabhāvanā.
     {729.1}     Bhāvanāti  catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā  .pe.  idhekacco  vītarāgaṃ  cittaṃ  sadosaṃ  cittaṃ  vītadosaṃ  cittaṃ
samohaṃ    cittaṃ    vītamohaṃ    cittaṃ   saṅkhittaṃ   cittaṃ   vikkhittaṃ   cittaṃ
mahaggataṃ     cittaṃ    amahaggataṃ    cittaṃ    sauttaraṃ    cittaṃ    anuttaraṃ
cittaṃ    samāhitaṃ    cittaṃ   asamāhitaṃ   cittaṃ   vimuttaṃ   cittaṃ   avimuttaṃ
cittaṃ     cakkhuviññāṇaṃ     sotaviññāṇaṃ     ghānaviññāṇaṃ    jivhāviññāṇaṃ
kāyaviññāṇaṃ         manoviññāṇaṃ         aniccato         anupassati
no    niccato    .pe.    paṭinissajjati    no    ādiyati   aniccato
anupassanto      niccasaññaṃ      pajahati      .pe.     paṭinissajjanto
ādānaṃ    pajahati    imehi   sattahākārehi   cittaṃ   anupassati   cittaṃ
upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva   sati  ca  tāya  satiyā
Tena  ñāṇena  taṃ  cittaṃ  anupassatīti  tena  vuccati  citte cittānupassanā
satipaṭṭhānabhāvanā.
     {729.2}   Bhāvanāti   catasso   bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā .pe. Evaṃ citte cittānupassī viharati.
     [730]  Kathaṃ  dhammesu  dhammānupassī  viharati . Idhekacco ṭhapetvā
kāyaṃ   ṭhapetvā   vedanaṃ  ṭhapetvā  cittaṃ  tadavasese  dhamme  aniccato
anupassati     no    niccato    dukkhato    anupassati    no    sukhato
anattato    anupassati    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto    sukhasaññaṃ    pajahati    anattato   anupassanto   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento    samudayaṃ    pajahati    paṭinissajjanto    ādānaṃ    pajahati
imehi    sattahākārehi   dhamme   anupassati   dhammā   upaṭṭhānaṃ   no
sati   sati   upaṭṭhānaṃ   ceva   sati   ca   tāya  satiyā  tena  ñāṇena
te    dhamme    anupassatīti   tena   vuccati   dhammesu   dhammānupassanā
satipaṭṭhānabhāvanā.
     {730.1}    Bhāvanāti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena    bhāvanā    āsevanaṭṭhena    bhāvanā    .pe.
Evaṃ dhammesu dhammānupassī viharatīti.
                    Satipaṭṭhānakathā niṭṭhitā.
                         ---------------



             The Pali Tipitaka in Roman Character Volume 31 page 622-627. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12511              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12511              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=726&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=726              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8222              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8222              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]