ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                 Yuganaddhavagge paṭisambhidākathā
     [598]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   tatra  kho  bhagavā  pañcavaggiye  bhikkhū  āmantesi
dveme   bhikkhave   antā   pabbajitena   na   sevitabbā  katame  dve
yo   cāyaṃ   kāmesu   kāmasukhallikānuyogo   hīno  gammo  pothujjaniko
anariyo    anatthasañhito    yo    cāyaṃ    attakilamathānuyogo   dukkho
anariyo   anatthasañhito   ete   te  bhikkhave  ubho  ante  anupagamma
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya    abhiññāya   sambodhāya   nibbānāya   saṃvattati   katamā   ca
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī    upasamāya    abhiññāya    sambodhāya   nibbānāya   saṃvattati
ayameva     ariyo     aṭṭhaṅgiko    maggo    seyyathīdaṃ    sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo    sammāsati    sammāsamādhi   ayaṃ   kho   sā   bhikkhave
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     [599]   Idaṃ  kho  pana  bhikkhave  dukkhaṃ  ariyasaccaṃ  jātipi  dukkhā
jarāpi    dukkhā   byādhipi   dukkho   1-   maraṇampi   dukkhaṃ   appiyehi
sampayogo   dukkho   piyehi   vippayogo   dukkho   yampicchaṃ   na  labhati
taṃpi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā  dukkhā  .  idaṃ  kho  pana
bhikkhave   dukkhasamudayo   2-   ariyasaccaṃ   yāyaṃ   taṇhā   ponobbhavikā
nandirāgasahagatā       tatratatrābhinandinī      seyyathīdaṃ      kāmataṇhā
bhavataṇhā   vibhavataṇhā   .   idaṃ   kho  pana  bhikkhave  dukkhanirodho  3-
ariyasaccaṃ   yo   tassā   yeva   taṇhāya   asesavirāganirodho   cāgo
paṭinissaggo  mutti  anālayo  .  idaṃ  kho  pana  bhikkhave dukkhanirodhagāminī
paṭipadā   ariyasaccaṃ   ayameva   ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     [600]    Idaṃ    dukkhaṃ    ariyasaccanti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi  āloko  udapādi  .  taṃ  kho  panidaṃ  dukkhaṃ
ariyasaccaṃ    pariññeyyanti   me   bhikkhave   .pe.   pariññātanti   me
bhikkhave   pubbe   ananussutesu   dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     {600.1}  Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave pubbe ananussutesu
@Footnote: 1 Yu. dukkhā. 2 idha ceva upari ca dukkhasamudayanti porāṇapāṭho. Ma. Yu. īdisameva.
@3 idha ceva upari ca dukkhanirodhanti porāṇapāṭho. Ma. Yu. īdisameva.
Dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi   āloko   udapādi  .  taṃ  kho  panidaṃ  dukkhasamudayo  ariyasaccaṃ
pahātabbanti   me   bhikkhave   .pe.   pahīnanti   me   bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādi.
     {600.2}    Idaṃ  dukkhanirodho  ariyasaccanti  me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā  udapādi  āloko  udapādi  .  taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ
sacchikātabbanti   me   bhikkhave  .pe.  sacchikatanti  me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā udapādi āloko udapādi.
     {600.3}   Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti   me
bhikkhave   pubbe   ananussutesu   dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā   udapādi  vijjā  udapādi  āloko  udapādi  .  taṃ  kho  panidaṃ
dukkhanirodhagāminī   paṭipadā  ariyasaccaṃ  bhāvetabbanti  me  bhikkhave  .pe.
Bhāvitanti   me   bhikkhave   pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [601]   Yāvakiṃvañca   me   bhikkhave   imesu  catūsu  ariyasaccesu
evantiparivaṭṭaṃ    dvādasākāraṃ    yathābhūtaṃ    ñāṇadassanaṃ   na   suvisuddhaṃ
Ahosi   neva  tāvāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ   yato   ca   kho  me  bhikkhave  imesu
catūsu     ariyasaccesu     evantiparivaṭṭaṃ     dvādasākāraṃ     yathābhūtaṃ
ñāṇadassanaṃ    suvisuddhaṃ    ahosi   athāhaṃ   bhikkhave   sadevake   loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
anuttaraṃ   sammāsambodhiṃ   abhisambuddho   1-   paccaññāsiṃ   ñāṇañca  pana
me   dassanaṃ  udapādi  akuppā  me  cetovimutti  2-  ayamantimā  jāti
natthidāni    punabbhavoti    idamavoca    bhagavā   attamanā   pañcavaggiyā
bhikkhū bhagavato bhāsitaṃ abhinandunti.
     {601.1}   Imasmiñca  pana  veyyākaraṇasmiṃ  bhaññamāne  āyasmato
koṇḍaññassa     virajaṃ     vītamalaṃ     dhammacakkhuṃ     udapādi    yaṅkiñci
samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   .   pavattite   ca  3-  bhagavatā
dhammacakke   bhummā   devā   saddamanussāvesuṃ  etambhagavatā  bārāṇasiyaṃ
isipatane    migadāye    anuttaraṃ    dhammacakkaṃ    pavattitaṃ   appaṭivattiyaṃ
samaṇena   vā   brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā
vā   kenaci   vā   lokasminti   .   bhummānaṃ   devānaṃ  saddaṃ  sutvā
cātummahārājikā   .pe.   tāvatiṃsā   devā   yāmā   devā  tusitā
devā    nimmānaratī   devā   paranimmitavasavattī   devā   brahmakāyikā
@Footnote: 1 Ma. abhisambuddhoti. 2 Ma. Yu. akuppā me vimutti. 3 Ma. Yu. ca pana.
Devā     saddamanussāvesuṃ     etambhagavatā    bārāṇasiyaṃ    isipatane
migadāye   anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena   vā
brāhmaṇena   vā   devena   vā  mārena  vā  brahmunā  vā  kenaci
vā lokasminti.
     {601.2}  Itiha  tena  khaṇena  tena  layena  tena muhuttena yāva
brahmalokā   saddo   abbhuggacchi   ayañca  dasasahassī  lokadhātu  saṅkampi
sampakampi   sampavedhi   appamāṇo   ca  oḷāro  1-  obhāso  loke
pāturahosi atikkammeva devānaṃ 2- devānubhāvanti.
     {601.3}  Atha  kho  bhagavā [3]- udānaṃ udānesi aññāsi vata bho
koṇḍañño   aññāsi   vata   bho   koṇḍaññoti   iti   hidaṃ  āyasmato
koṇḍaññassa aññākoṇḍaññotveva 4- nāmaṃ ahosi.
     [602]   Idaṃ   dukkhaṃ   ariyasaccanti  pubbe  ananussutesu  dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko    udapādi    .    cakkhuṃ    udapādīti    kenatthena    ñāṇaṃ
udapādīti     kenatthena    paññā    udapādīti    kenatthena    vijjā
udapādīti    kenatthena   āloko   udapādīti   kenatthena   .   cakkhuṃ
udapādīti     dassanaṭṭhena    ñāṇaṃ    udapādīti    ñātaṭṭhena    paññā
udapādīti   pajānanaṭṭhena   vijjā   udapādīti   paṭivedhaṭṭhena   āloko
udapādīti obhāsaṭṭhena.
@Footnote: 1 Ma. Yu. uḷāro. 2 katthaci atikkamma devānanti likhitaṃ.
@3 Ma. imaṃ. 4 Ma. aññāsikoṇḍañño.
     {602.1}   Cakkhuṃ   dhammo   ñāṇaṃ  dhammo  paññā  dhammo  vijjā
dhammo    āloko    dhammo   ime   pañca   dhammā   dhammapaṭisambhidāya
ārammaṇā    ceva   honti   gocarā   ca   ye   tassā   ārammaṇā
te   tassā   gocarā   ye   tassā  gocarā  te  tassā  ārammaṇā
tena   vuccati   dhammesu   ñāṇaṃ   dhammapaṭisambhidā  .  dassanaṭṭho  attho
ñātaṭṭho     attho    pajānanaṭṭho    attho    paṭivedhaṭṭho    attho
obhāsaṭṭho     attho     ime    pañca    atthā    atthapaṭisambhidāya
ārammaṇā   ceva   honti   gocarā   ca  ye  tassā  ārammaṇā  te
tassā    gocarā   ye   tassā   gocarā   te   tassā   ārammaṇā
tena vuccati atthesu ñāṇaṃ atthapaṭisambhidā.
     {602.2}    Pañca    dhamme   sandassetuṃ   byañjananiruttābhilāpā
pañca   atthe   sandassetuṃ   byañjananiruttābhilāpā  imā  dasa  niruttiyo
niruttipaṭisambhidāya   ārammaṇā   ceva   honti  gocarā  ca  ye  tassā
ārammaṇā  te  tassā  gocarā  ye tassā gocarā te tassā ārammaṇā
tena   vuccati   niruttīsu   ñāṇaṃ   niruttipaṭisambhidā   .  pañcasu  dhammesu
ñāṇāni    pañcasu    atthesu    ñāṇāni    dasasu    niruttīsu   ñāṇāni
imāni    vīsati    ñāṇāni    paṭibhāṇapaṭisambhidāya    ārammaṇā    ceva
honti   gocarā   ca   ye   tassā   ārammaṇā  te  tassā  gocarā
ye    tassā    gocarā    te   tassā   ārammaṇā   tena   vuccati
paṭibhāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.
     [603]   Taṃ   kho   panidaṃ  dukkhaṃ  ariyasaccaṃ  pariññeyyanti  .pe.
Pariññātanti    pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi   ñāṇaṃ
udapādi   paññā  udapādi  vijjā  udapādi  āloko  udapādi  .  cakkhuṃ
udapādīti     kenatthena     ñāṇaṃ    udapādīti    kenatthena    paññā
udapādīti    kenatthena    vijjā    udapādīti    kenatthena   āloko
udapādīti    kenatthena    .    cakkhuṃ   udapādīti   dassanaṭṭhena   ñāṇaṃ
udapādīti    ñātaṭṭhena    paññā    udapādīti    pajānanaṭṭhena   vijjā
udapādīti paṭivedhaṭṭhena āloko udapādīti obhāsaṭṭhena.
     {603.1}  Cakkhuṃ  dhammo  ñāṇaṃ  dhammo  paññā dhammo vijjā dhammo
āloko   dhammo   ime   pañca   dhammā   dhammapaṭisambhidāya  ārammaṇā
ceva  honti  gocarā  ca  ye  tassā  ārammaṇā te tassā gocarā ye
tassā   gocarā   te  tassā  ārammaṇā  tena  vuccati  dhammesu  ñāṇaṃ
dhammapaṭisambhidā   .   dassanaṭṭho   attho  ñātaṭṭho  attho  pajānanaṭṭho
attho   paṭivedhaṭṭho   attho   obhāsaṭṭho  attho  ime  pañca  atthā
atthapaṭisambhidāya   ārammaṇā   ceva   honti   gocarā  ca  ye  tassā
ārammaṇā  te  tassā  gocarā  ye tassā gocarā te tassā ārammaṇā
tena    vuccati   atthesu   ñāṇaṃ   atthapaṭisambhidā   .   pañca   dhamme
sandassetuṃ     byañjananiruttābhilāpā     pañca     atthe    sandassetuṃ
byañjananiruttābhilāpā     imā    dasa    niruttiyo    niruttipaṭisambhidāya
Ārammaṇā   ceva   honti   gocarā   ca  ye  tassā  ārammaṇā  te
tassā    gocarā   ye   tassā   gocarā   te   tassā   ārammaṇā
tena    vuccati    niruttīsu    ñāṇaṃ    niruttipaṭisambhidā    .    pañcasu
dhammesu    ñāṇāni    pañcasu    atthesu    ñāṇāni    dasasu   niruttīsu
ñāṇāni       imāni      vīsati      ñāṇāni      paṭibhāṇapaṭisambhidāya
ārammaṇā   ceva   honti   gocarā   ca  ye  tassā  ārammaṇā  te
tassā  gocarā  ye  tassā  gocarā  te  tassā ārammaṇā tena vuccati
paṭibhāṇesu     ñāṇaṃ    paṭibhāṇapaṭisambhidā    .    dukkhe    ariyasacce
paṇṇarasa 1- dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni.
     [604]   Idaṃ   dukkhasamudayo   ariyasaccanti   pubbe   ananussutesu
dhammesu    cakkhuṃ   udapādi   .pe.   āloko   udapādi   .pe.   taṃ
kho    panidaṃ   dukkhasamudayo   ariyasaccaṃ   pahātabbanti   .pe.   pahīnanti
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi     .pe.     dukkhasamudaye    ariyasacce    paṇṇarasa    dhammā
paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni.
     {604.1}    Idaṃ   dukkhanirodho  ariyasaccanti  pubbe  ananussutesu
dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi  .pe.  taṃ  kho panidaṃ
dukkhanirodho    ariyasaccaṃ   sacchikātabbanti   .pe.   sacchikatanti   pubbe
@Footnote: 1 pannarasāti vā pāṭho.
Ananussutesu   dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi  .pe.
Dukkhanirodhe  ariyasacce  paṇṇarasa  dhammā  paṇṇarasa  atthā  tiṃsa  niruttiyo
saṭṭhī ñāṇāni.
     {604.2}   Idaṃ   dukkhanirodhagāminī   paṭipadā  ariyasaccanti  pubbe
ananussutesu  dhammesu  cakkhuṃ  udapādi  .pe. Āloko upādi .pe. Taṃ kho
panidaṃ    dukkhanirodhagāminī    paṭipadā   ariyasaccaṃ   bhāvetabbanti   .pe.
Bhāvitanti    pubbe    ananussutesu   dhammesu   cakkhuṃ   udapādi   .pe.
Āloko   udapādi   .pe.   dukkhanirodhagāminiyā   paṭipadāya  ariyasacce
paṇṇarasa   dhammā   paṇṇarasa   atthā   tiṃsa   niruttiyo   saṭṭhī   ñāṇāni
catūsu   ariyasaccesu   saṭṭhī   dhammā   saṭṭhī   atthā  vīsasatā  niruttiyo
cattārīsañca dve [1]- ñāṇasatāni.
     [605]  Ayaṃ  kāye kāyānupassanāti me bhikkhave pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   .pe.  āloko  udapādi  sā  kho  panāyaṃ
kāye   kāyānupassanā   bhāvetabbāti   me  bhikkhave  .pe.  bhāvitāti
me  bhikkhave  pubbe  ananussutesu  dhammesu  cakkhuṃ udapādi .pe. Āloko
udapādi ayaṃ vedanāsu .pe. Ayaṃ citte .pe.
     {605.1}    Ayaṃ  dhammesu  dhammānupassanāti  me  bhikkhave  pubbe
ananussutesu  dhammesu  cakkhuṃ udapādi .pe. Āloko udapādi sā kho panāyaṃ
dhammesu   dhammānupassanā   bhāvetabbāti  me  bhikkhave  .pe.  bhāvitāti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ  udapādi  .pe.
@Footnote: 1 Ma. Yu. ca.
Āloko udapādi.
     {605.2}   Ayaṃ  kāye kāyānupassanāti pubbe ananussutesu dhammesu
cakkhuṃ  udapādi  .pe.  āloko  udapādi  .pe.  sā  kho panāyaṃ kāye
kāyānupassanā   bhāvetabbāti   .pe.   bhāvitāti   pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi   āloko   udapādi   .   cakkhuṃ   udapādīti  kenatthena  ñāṇaṃ
udapādīti     kenatthena     paññā    upādīti    kenatthena    vijjā
udapādīti    kenatthena   āloko   udapādīti   kenatthena   .   cakkhuṃ
udapādīti     dassanaṭṭhena    ñāṇaṃ    udapādīti    ñātaṭṭhena    paññā
udapādīti      pajānanaṭṭhena     vijjā     udapādīti     paṭivedhaṭṭhena
āloko udapādīti obhāsaṭṭhena.
     {605.3}   Cakkhuṃ   dhammo   ñāṇaṃ  dhammo  paññā  dhammo  vijjā
dhammo    āloko    dhammo   ime   pañca   dhammā   dhammapaṭisambhidāya
ārammaṇā   ceva   honti   gocarā   ca  ye  tassā  ārammaṇā  te
tassā    gocarā   ye   tassā   gocarā   te   tassā   ārammaṇā
tena   vuccati   dhammesu   ñāṇaṃ   dhammapaṭisambhidā  .  dassanaṭṭho  attho
ñātaṭṭho     attho    pajānanaṭṭho    attho    paṭivedhaṭṭho    attho
obhāsaṭṭho     attho     ime    pañca    atthā    atthapaṭisambhidāya
ārammaṇā   ceva   honti   gocarā   ca  ye  tassā  ārammaṇā  te
tassā    gocarā   ye   tassā   gocarā   te   tassā   ārammaṇā
Tena    vuccati   atthesu   ñāṇaṃ   atthapaṭisambhidā   .   pañca   dhamme
sandassetuṃ     byañjananiruttābhilāpā     pañca     atthe    sandassetuṃ
byañjananiruttābhilāpā     imā    dasa    niruttiyo    niruttipaṭisambhidāya
ārammaṇā    ceva   honti   gocarā   ca   ye   tassā   ārammaṇā
te   tassā   gocarā   ye   tassā  gocarā  te  tassā  ārammaṇā
tena   vuccati   niruttīsu   ñāṇaṃ   niruttipaṭisambhidā   .  pañcasu  dhammesu
ñāṇāni    pañcasu    atthesu    ñāṇāni    dasasu    niruttīsu   ñāṇāni
imāni    vīsati    ñāṇāni    paṭibhāṇapaṭisambhidāya    ārammaṇā    ceva
honti   gocarā   ca   ye   tassā   ārammaṇā  te  tassā  gocarā
ye   tassā  gocarā  te  tassā  ārammaṇā  tena  vuccati  paṭibhāṇesu
ñāṇaṃ     paṭibhāṇapaṭisambhidā    .    kāye    kāyānupassanāsatipaṭṭhāne
paṇṇarasa   dhammā   paṇṇarasa   atthā   tiṃsa   niruttiyo   saṭṭhī   ñāṇāni
ayaṃ vedanāsu .pe. Ayaṃ citte .pe.
     {605.4}    Ayaṃ   dhammesu  dhammānupassanāti  pubbe  ananussutesu
dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi  .pe. Sā kho panāyaṃ
dhammesu    dhammānupassanā    bhāvetabbāti   .pe.   bhāvitāti   pubbe
ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko   udapādi
.pe.     dhammesu     dhammānupassanāsatipaṭṭhāne     paṇṇarasa    dhammā
paṇṇarasa     atthā     tiṃsa     niruttiyo    saṭṭhī    ñāṇāni    catūsu
satipaṭṭhānesu    saṭṭhī    dhammā    saṭṭhī   atthā   vīsasatā   niruttiyo
Cattārīsañca dve ca ñāṇasatāni.
     [606]    Ayaṃ    chandasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ  udapādi  .pe.
Āloko udapādi ayaṃ viriyasamādhi .pe. Ayaṃ cittasamādhi .pe.
     {606.1}    Ayaṃ  vīmaṃsāsamādhipadhānasaṅkhārasamannāgato  iddhipādoti
me  bhikkhave  pubbe  ananussutesu  dhammesu  cakkhuṃ udapādi .pe. Āloko
udapādi     so    kho    panāyaṃ    vīmaṃsāsamādhipadhānasaṅkhārasamannāgato
iddhipādo   bhāvetabboti  me  bhikkhave  .pe.  bhāvitoti  me  bhikkhave
pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi.
     [607]    Ayaṃ    chandasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi   .pe.   so   kho   panāyaṃ  chandasamādhipadhānasaṅkhārasamannāgato
iddhipādo    bhāvetabboti    .pe.   bhāvitoti   pubbe   ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi   āloko   udapādi   .   cakkhuṃ   udapādīti  kenatthena  ñāṇaṃ
udapādīti     kenatthena    paññā    udapādīti    kenatthena    vijjā
udapādīti    kenatthena   āloko   udapādīti   kenatthena   .   cakkhuṃ
udapādīti     dassanaṭṭhena    ñāṇaṃ    udapādīti    ñātaṭṭhena    paññā
udapādīti      pajānanaṭṭhena     vijjā     udapādīti     paṭivedhaṭṭhena
Āloko udapādīti obhāsaṭṭhena.
     {607.1}    Cakkhuṃ   dhammo  ñāṇaṃ  dhammo  paññā  dhammo  vijjā
dhammo    āloko    dhammo   ime   pañca   dhammā   dhammapaṭisambhidāya
ārammaṇā   ceva   honti   gocarā  ca  ye  tassā  ārammaṇā   te
tassā    gocarā   ye   tassā   gocarā   te   tassā   ārammaṇā
tena   vuccati   dhammesu   ñāṇaṃ   dhammapaṭisambhidā  .  dassanaṭṭho  attho
ñātaṭṭho     attho    pajānanaṭṭho    attho    paṭivedhaṭṭho    attho
obhāsaṭṭho     attho     ime    pañca    atthā    atthapaṭisambhidāya
ārammaṇā   ceva   honati   gocarā   ca  ye  tassā  ārammaṇā  te
tassā    gocarā   ye   tassā   gocarā   te   tassā   ārammaṇā
tena vuccati atthesu ñāṇaṃ atthapaṭisambhidā.
     {607.2}   Pañca  dhamme  sandassetuṃ  byañjananiruttābhilāpā  pañca
atthe    sandassetuṃ    byañjananiruttābhilāpā    imā   dasa   niruttiyo
niruttipaṭisambhidāya   ārammaṇā   ceva   honti  gocarā  ca  ye  tassā
ārammaṇā  te  tassā  gocarā  ye tassā gocarā te tassā ārammaṇā
tena   vuccati   niruttīsu   ñāṇaṃ   niruttipaṭisambhidā   .  pañcasu  dhammesu
ñāṇāni    pañcasu    atthesu    ñāṇāni    dasasu    niruttīsu   ñāṇāni
imāni    vīsati    ñāṇāni    paṭibhāṇapaṭisambhidāya    ārammaṇā    ceva
honti   gocarā   ca   ye   tassā   ārammaṇā  te  tassā  gocarā
ye    tassā    gocarā    te   tassā   ārammaṇā   tena   vuccati
Paṭibhāṇesu    ñāṇaṃ    paṭibhāṇapaṭisambhidā    .   chandasamādhipadhānasaṅkhāra-
samannāgate    iddhipāde   paṇṇarasa   dhammā   paṇṇarasa   atthā   tiṃsa
niruttiyo saṭṭhī ñāṇāni ayaṃ viriyasamādhi .pe. Ayaṃ cittasamādhi .pe.
     {607.3}   Ayaṃ   vīmaṃsāsamādhipadhānasaṅkhārasamannāgato  iddhipādoti
pubbe   ananussutesu  dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi
.pe.   so  kho  panāyaṃ  vīmaṃsāsamādhipadhānasaṅkhārasamannāgato  iddhipādo
bhāvetabboti   .pe.   bhāvitoti   pubbe   ananussutesu  dhammesu  cakkhuṃ
udapādi   .pe.   āloko   udapādi  .pe.  vīmaṃsāsamādhipadhānasaṅkhāra-
samannāgate    iddhipāde   paṇṇarasa   dhammā   paṇṇarasa   atthā   tiṃsa
niruttiyo  saṭṭhī  ñāṇāni  catūsu  idadhipādesu  saṭṭhī  dhammā  saṭṭhī  atthā
vīsasatā niruttiyo cattārīsañca dve ca ñāṇasatāni.
     [608]   Samudayo  samudayoti  kho  bhikkhave  vipassissa  bodhisattassa
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi   nirodho   nirodhoti   kho   bhikkhave   vipassissa   bodhisattassa
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi     vipassissa    bodhisattassa    veyyākaraṇe    dasa    dhammā
dasa atthā vīsati niruttiyo cattārīsaṃ ñāṇāni.
     {608.1}   Samudayo samudayoti kho bhikkhave sikhissa bodhisattassa .pe.
Vessabhussa    bodhisattassa    .pe.   kakusandhassa   bodhisattassa   .pe.
Konāgamanassa    bodhisattassa   .pe.   kassapassa   bodhisattassa   pubbe
ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko   udapādi
nirodho    nirodhoti   kho   bhikkhave   kassapassa   bodhisattassa   pubbe
ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko   udapādi
kassapassa    bodhisattassa    veyyākaraṇe   dasa   dhammā   dasa   atthā
vīsati niruttiyo cattārīsaṃ ñāṇāni.
     {608.2}  Samudayo  samudayoti  kho  bhikkhave  gotamassa bodhisattassa
pubbe   ananussutesu  dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi
nirodho  nirodhoti  kho  bhikkhave  [1]-  pubbe ananussutesu dhammesu cakkhuṃ
udapādi     .pe.    āloko    udapādi    gotamassa    bodhisattassa
veyyākaraṇe   dasa   dhammā   dasa   atthā   vīsati  niruttiyo  cattārīsaṃ
ñāṇāni.
     {608.3}  Sattannaṃ  bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā
sattati atthā cattārīsasatā 2- niruttiyo asīti ca dve ca ñāṇasatāni.
     [609]   Yāvatā   abhiññāya   abhiññaṭṭho  ñāto  diṭṭho  vidito
sacchikato     phassito    paññāya    aphassito    paññāya    abhiññaṭṭho
natthīti    cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi    āloko    udapādi    abhiññāya    abhiññaṭṭhe    pañcavīsati
@Footnote: 1 Ma. gotamassa bodhisattassa .    2 Ma. cattārīsasataṃ.
Dhammā    pañcavīsati    atthā    paññāsaṃ   niruttiyo   satañāṇāni   1-
yāvatā     pariññāya     pariññaṭṭho    .pe.    yāvatā    pahānassa
pahānaṭṭho .pe. Yāvatā bhāvanāya bhāvanaṭṭho .pe..
     {609.1}   Yāvatā  sacchikiriyāya sacchikiriyaṭṭho ñāto diṭṭho vidito
sacchikato    phassito    paññāya    aphassito    paññāya   sacchikiriyaṭṭho
natthīti    cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi    āloko   udapādi   sacchikiriyāya   sacchikiriyaṭṭhe   pañcavīsati
dhammā     pañcavīsati     atthā     paññāsaṃ    niruttiyo    satañāṇāni
abhiññāya    abhiññaṭṭhe   pariññāya   pariññaṭṭhe   pahānāya   pahānaṭṭhe
bhāvanāya     bhāvanaṭṭhe     sacchikiriyāya    sacchikiriyaṭṭhe    pañcavīsasataṃ
dhammā      pañcavīsasataṃ      atthā     aḍḍhateyyaniruttisatāni     pañca
ñāṇasatāni.
     [610]   Yāvatā   khandhānaṃ   khandhaṭṭho   ñāto   diṭṭho  vidito
sacchikato   phassito   paññāya   aphassito   paññāya   khandhaṭṭho   natthīti
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko   udapādi   khandhānaṃ   khandhaṭṭhe   pañcavīsati   dhammā  pañcavīsati
atthā     paññāsaṃ     niruttiyo     satañāṇāni     yāvatā    dhātūnaṃ
dhātaṭṭho    .pe.    yāvatā    āyatanānaṃ    āyatanaṭṭho    yāvatā
saṅkhatānaṃ    saṅkhataṭṭho    yāvatā    asaṅkhatassa   asaṅkhataṭṭho   ñāto
diṭṭho    vidito    sacchikato   phassito   paññāya   aphassito   paññāya
@Footnote: 1 Ma. Yu. sataṃ ñāṇāni. evamuparipi.
Asaṅkhataṭṭho    natthīti    cakkhuṃ   udapādi   .pe.   āloko   udapādi
asaṅkhatassa    asaṅkhataṭṭhe    pañcavīsati    dhammā    pañcavīsati    atthā
paññāsaṃ     niruttiyo     satañāṇāni    khandhānaṃ    khandhaṭṭhe    dhātūnaṃ
dhātaṭṭhe   āyatanānaṃ   āyatanaṭṭhe   saṅkhatānaṃ   saṅkhataṭṭhe  asaṅkhatassa
asaṅkhataṭṭhe    pañcavīsasataṃ    dhammā   pañcavīsasataṃ   atthā   aḍḍhateyya-
niruttisatāni pañca ñāṇasatāni.
     [611]   Yāvatā   dukkhassa   dukkhaṭṭho   ñāto   diṭṭho  vidito
sacchikato     phassito     paññāya    aphassito    paññāya    dukkhaṭṭho
natthīti    cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi   āloko   udapādi   dukkhassa   dukkhaṭṭhe   pañcavīsati   dhammā
pañcavīsati     atthā     paññāsaṃ    niruttiyo    satañāṇāni    yāvatā
samudayassa    samudayaṭṭho    .pe.    yāvatā    nirodhassa    nirodhaṭṭho
yāvatā   maggassa   maggaṭṭho  ñāto  diṭṭho  vidito  sacchikato  phassito
paññāya    aphassito    paññāya    maggaṭṭho   natthīti   cakkhuṃ   udapādi
.pe.    āloko   udapādi   maggassa   maggaṭṭhe   pañcavīsati   dhammā
pañcavīsati     atthā     paññāsaṃ     niruttiyo     satañāṇāni    catūsu
ariyasaccesu   sataṃ   dhammā   sataṃ   atthā   dve  niruttisatāni  cattāri
ñāṇasatāni.
     [612]    Yāvatā   atthapaṭisambhidāya   atthapaṭisambhidaṭṭho   ñāto
diṭṭho    vidito    sacchikato   phassito   paññāya   aphassito   paññāya
Atthapaṭisambhidaṭṭho   natthīti   cakkhuṃ   udapādi   .pe.  āloko  udapādi
atthapaṭisambhidāya    atthapaṭisambhidaṭṭhe    pañcavīsati    dhammā    pañcavīsati
atthā    paññāsaṃ    niruttiyo   satañāṇāni   yāvatā   dhammapaṭisambhidāya
dhammapaṭisambhidaṭṭho        .pe.       yāvatā       niruttipaṭisambhidāya
niruttipaṭisambhidaṭṭho      yāvatā      paṭibhāṇapaṭisambhidāya      paṭibhāṇa-
paṭisambhidaṭṭho   ñāto   diṭṭho   vidito   sacchikato   phassito  paññāya
aphassito      paññāya      paṭibhāṇapaṭisambhidaṭṭho      natthīti     cakkhuṃ
udapādi      .pe.      āloko     udapādi     paṭibhāṇapaṭisambhidāya
paṭibhāṇapaṭisambhidaṭṭho      pañcavīsati     dhammā     pañcavīsati     atthā
paññāsaṃ     niruttiyo     satañāṇāni     catūsu     paṭisambhidāsu    sataṃ
dhammā sataṃ atthā dve niruttisatāni cattāri ñāṇasatāni.
     [613]    Yāvatā    indriyaparopariyatte   ñāṇaṃ   ñātaṃ   diṭṭhaṃ
viditaṃ   sacchikataṃ   phassitaṃ  paññāya  aphassitaṃ  paññāya  indriyaparopariyatte
ñāṇaṃ     natthīti    cakkhuṃ    udapādi    .pe.    āloko    udapādi
indriyaparopariyatte      ñāṇe     pañcavīsati     dhammā     pañcavīsati
atthā     paññāsaṃ     niruttiyo     satañāṇāni    yāvatā    sattānaṃ
āsayānusaye   ñāṇaṃ  .pe.  yāvatā  yamakapāṭihire  1-  ñāṇaṃ  yāvatā
mahākaruṇāsamāpattiyā    ñāṇaṃ   [2]-   yāvatā   anāvaraṇañāṇaṃ   ñātaṃ
diṭṭhaṃ     viditaṃ    sacchikataṃ    phassitaṃ    paññāya    aphassitaṃ    paññāya
anāvaraṇañāṇaṃ    natthīti    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
@Footnote: 1 Ma. Yu. yamakapāṭihīre .   2 Ma. yāvatā sabbaññuttaññāṇaṃ.
Udapādi    vijjā   udapādi   āloko   udapādi   anāvaraṇe   ñāṇe
pañcavīsati     dhammā     pañcavīsati     atthā     paññāsaṃ    niruttiyo
satañāṇāni     chasu     buddhadhammesu    diyaḍḍhasataṃ    dhammā    diyaḍḍhasataṃ
atthā    tīṇi   niruttisatāni   cha   ñāṇasatāni   paṭisambhidāpakaraṇe   1-
aḍḍhanavamāni    dhammasatāni    aḍḍhanavamāni    atthasatāni   niruttisahassañca
satta     ca     niruttisatāni    tīṇi    ca    ñāṇasahassāni    cattāri
ca ñāṇasatānīti.
                     Paṭisambhidākathā.
                               --------



             The Pali Tipitaka in Roman Character Volume 31 page 506-524. https://84000.org/tipitaka/read/roman_read.php?B=31&A=10178              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=10178              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=598&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=598              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5626              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5626              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]