ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

                  Puṇṇakamāṇavakapañhāniddeso
     [116] Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                     atthi pañhena āgamaṃ
                     kiṃ nissitā isayo manujā
                     khattiyā brāhmaṇā devatānaṃ
                     yaññamakappiṃsu 1- puthūdha loke
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [117]   Anejaṃ   mūladassāvinti   ejā   vuccati   taṇhā   yo
rāgo   sārāgo   .pe.   abhijjhā  lobho  akusalamūlaṃ  .  sā  ejā
taṇhā    buddhassa    bhagavato    pahīnā    ucchinnamūlā   tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   tasmā   buddho   anejo  .
Ejāya   pahīnattā   anejo  .  bhagavā  lābhepi  na  iñjati  alābhepi
na   iñjati   yasepi   na   iñjati   ayasepi   na  iñjati  pasaṃsāyapi  na
iñjati   nindāyapi   na   iñjati  sukhepi  na  iñjati  dukkhepi  na  iñjati
na   calati   na   vedhati   nappavedhatīti  anejaṃ  .  mūladassāvinti  bhagavā
mūladassāvī  hetudassāvī  nidānadassāvī sambhavadassāvī [2]- samuṭṭhānadassāvī
āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.
     {117.1} Tīṇi akusalamūlāni lobho akusalamūlaṃ doso akusalamūlaṃ
moho    akusalamūlaṃ    .    vuttañhetaṃ    bhagavatā   tīṇīmāni   bhikkhave
@Footnote: 1 Ma. yaññamakappayiṃsu. 2 Ma. pabhavadassāvī. evamuparipi.
Nidānāni   kammānaṃ  samudayāya  [1]-  lobho  nidānaṃ  kammānaṃ  samudayāya
doso   nidānaṃ   kammānaṃ   samudayāya  moho  nidānaṃ  kammānaṃ  samudayāya
na   bhikkhave   lobhajena  kammena  dosajena  kammena  mohajena  kammena
devā    paññāyanti    manussā    paññāyanti    yā   vā   panaññāpi
kāci   sugatiyo   athakho  bhikkhave  lobhajena  kammena  dosajena  kammena
mohajena    kammena    nirayo    paññāyati    tiracchānayoni   paññāyati
pittivisayo   paññāyati   yā   vā   panaññāpi   kāci  duggatiyo  niraye
tiracchānayoniyaṃ     pittivisaye    attabhāvābhinibbattiyā    imāni    tīṇi
akusalamūlānīti bhagavā jānāti passati.
     {117.2}  Evampi  bhagavā  mūladassāvī  .pe.  samudayadassāvī .
Tīṇi  kusalamūlāni  alobho  kusalamūlaṃ  adoso  kusalamūlaṃ  amoho  kusalamūlaṃ.
Vuttañhetaṃ   bhagavatā   tīṇīmāni  .pe.  na  bhikkhave  alobhajena  kammena
adosajena  kammena  amohajena  kammena  nirayo  paññāyati  tiracchānayoni
paññāyati    pittivisayo    paññāyati    yā    vā    panaññāpi   kāci
duggatiyo   athakho   bhikkhave   alobhajena   kammena  adosajena  kammena
amohajena   kammena   devā   paññāyanti   manussā   paññāyanti   yā
vā  panaññāpi  kāci  sugatiyo  deve  ca manusse ca attabhāvābhinibbattiyā
imāni     tīṇi     kusalamūlānīti     bhagavā    jānāti    passati   .
Evampi bhagavā mūladassāvī .pe. Samudayadassāvī.
     {117.3}  Vuttañhetaṃ  bhagavatā  yekeci  bhikkhave  dhammā  akusalā
akusalabhāgiyā akusalapakkhikā
@Footnote: 1 Ma. katamāni tīṇi.
Pakkhikā   sabbe  te  avijjāmūlakā  avijjāsamosaraṇā  avijjāsamugghātā
sabbe   te   samugghātaṃ  gacchantīti  bhagavā  jānāti  passati  .  evampi
bhagavā   mūladassāvī   .pe.   samudayadassāvī   .   vuttañhetaṃ   bhagavatā
yekeci   bhikkhave  dhammā  kusalā  kusalabhāgiyā  kusalapakkhikā  sabbe  te
appamādamūlakā     appamādasamosaraṇā    appamādo    tesaṃ    dhammānaṃ
aggamakkhāyatīti   bhagavā  jānāti  passati  .  evampi  bhagavā  mūladassāvī
.pe. Samudayadassāvī.
     {117.4}  Athavā  bhagavā  jānāti  passati  avijjā mūlaṃ saṅkhārānaṃ
saṅkhārā   mūlaṃ   viññāṇassa   viññāṇaṃ   mūlaṃ   nāmarūpassa  nāmarūpaṃ  mūlaṃ
saḷāyatanassa   saḷāyatanaṃ   mūlaṃ   phassassa  phasso  mūlaṃ  vedanāya  vedanā
mūlaṃ    taṇhāya   taṇhā   mūlaṃ   upādānassa   upādānaṃ   mūlaṃ   bhavassa
bhavo   mūlaṃ   jātiyā   jāti   mūlaṃ   jarāmaraṇassāti   bhagavā   jānāti
passati. Evampi bhagavā mūladassāvī .pe. Samudayadassāvī.
     {117.5} Vuttañhetaṃ 1- bhagavatā yekeci bhikkhave dhammā
akusalā    akusalabhāgiyā    akusalapakkhikā   sabbe   te   avijjāmūlakā
avijjāsamosaraṇā     avijjāsamugghātā     sabbe     te    samugghātaṃ
gacchantīti   2-  bhagavā  jānāti  passati  .  evampi  bhagavā  mūladassāvī
hetudassāvī      nidānadassāvī      sambhavadassāvī      samuṭṭhānadassāvī
āhāradassāvī     ārammaṇadassāvī     paccayadassāvī     samudayadassāvīti
anejaṃ   mūladassāviṃ   .   iccāyasmā   puṇṇakoti  iccāti  padasandhi .
Āyasmāti piyavacanaṃ.
@Footnote: 1-2 Ma. athavā bhagavā jānāti passati cakkhu mūlaṃ cakkhurogānaṃ sotaṃ mūlaṃ sotarogānaṃ
@ghānaṃ mūlaṃ ghānarogānaṃ jivhā mūlaṃ jivhārogānaṃ kāyo mūlaṃ kāyarogānaṃ mano mūlaṃ
@cetasikānaṃ dukkhānanti.
Puṇṇakoti tassa brāhmaṇassa nāmaṃ.
     [118]   Atthi   pañhena   āgamanti  pañhatthikamhā  1-  āgatā
pañhaṃ   pucchitukāmamhā   āgatā   pañhaṃ   sotukāmā   āgatamhāti  2-
evampi  atthi  pañhena  āgamaṃ  .  athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ
pañhaṃ    sotukāmānaṃ    āgamaṃ    abhikkamanaṃ    upasaṅkamanaṃ    payirupāsanaṃ
atthīti    evampi   atthi   pañhena   āgamaṃ   .   athavā   pañhāgamo
tuyhaṃ   atthi   tvampi   pahu  visavī  alamatto  mayā  pucchituṃ  3-  kathetuṃ
visajjetuṃ sandassetuṃ 4- bhaṇitunti 5- evampi atthi pañhena āgamaṃ.
     [119]   Kiṃnissitā   isayo   manujāti   kiṃnissitāti   kiṃ  nissitā
āsitā    allīnā    upagatā    ajjhositā   adhimuttā   .   isayoti
isināmakā   yekeci   isipabbajjaṃ  pabbajitā  ājīvakā  nigganthā  jaṭilā
tāpasā. Manujāti manussā vuccantīti kiṃnissitā isayo manujā.
     [120]   Khattiyā   brāhmaṇā   devatānanti   khattiyāti  yekeci
khattiyajātikā   .   brāhmaṇāti   yekeci   bhovādikā  .  devatānanti
ājīvakasāvakānaṃ    ājīvakā    devatā    nigganthasāvakānaṃ    nigganthā
devatā     jaṭilasāvakānaṃ     jaṭilā     devatā    paribbājakasāvakānaṃ
paribbājakā   devatā   avaruddhakasāvakānaṃ  6-  avaruddhakā  7-  devatā
hatthivatikānaṃ   hatthī   devatā   assavatikānaṃ  assā  devatā  govatikānaṃ
gāvo    devatā    kukkuravatikānaṃ    kukkurā    devatā   kākavatikānaṃ
kākā   devatā   vāsudevavatikānaṃ   vāsudevo  devatā  baladevavatikānaṃ
@Footnote: 1-2 Ma. pañhena atthiko āgatomhi pañhaṃ pucchitukāmo āgatomhi pañhaṃ sotukāmo
@āgatomhīti. 3 Ma. pucchitaṃ. 4-5 Ma. vahassetaṃ bhāranti. 6-7 Ma. aviruddha ....
Baladevo      devatā     puṇṇabhaddavatikānaṃ     puṇṇabhaddo     devatā
maṇibhaddavatikānaṃ    maṇibhaddo    devatā    aggivatikānaṃ   aggi   devatā
nāgavatikānaṃ    nāgā    devatā    supaṇṇavatikānaṃ    supaṇṇā   devatā
yakkhavatikānaṃ     yakkhā    devatā    asuravatikānaṃ    asurā    devatā
gandhabbavatikānaṃ    gandhabbā    devatā    mahārājavatikānaṃ    mahārājā
devatā   candavatikānaṃ   cando   devatā   suriyavatikānaṃ  suriyo  devatā
indavatikānaṃ    indo    devatā    brahmavatikānaṃ    brahmā   devatā
devavatikānaṃ   devā   devatā   disāvatikānaṃ  disā  devatā  ye  yesaṃ
dakkhiṇeyyā te tesaṃ devatāti khattiyā brāhmaṇā devatānaṃ.
     [121]    Yaññamakappiṃsu   puthūdha   loketi   yañño   1-   vuccati
deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ    pānaṃ    vatthaṃ    yānaṃ    mālāgandhaṃ    vilepanaṃ   seyyāvasathaṃ
padīpeyyaṃ    .    yaññamakappiṃsūti    yepi    yaññaṃ   esanti   gavesanti
pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ  vilepanaṃ  seyyavasathaṃ  padīpeyyaṃ
tepi     yaññaṃ     kappenti     .    yepi    yaññaṃ    abhisaṅkharonti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
vatthaṃ    yānaṃ    mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   tepi
yaññaṃ    kappenti    .    yepi   yaññaṃ   denti   yajanti   pariccajanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
@Footnote: 1 Ma. yaññaṃ. evamuparipi.
Vatthaṃ    yānaṃ    mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   tepi
yaññaṃ   kappenti   .   puthūti  yaññā  vā  ete  puthū  yaññayajakā  1-
vā   ete   puthū   dakkhiṇeyyā   vā   ete   puthū  .  kathaṃ  yaññā
vā   ete   puthū  .  ete  yaññā  puthū  2-  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā   annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ
vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ yaññā vā ete puthū.
     {121.1}   Kathaṃ  yaññayajakā  vā  ete  puthū  .  [3]-  ete
yaññayajakā   puthū   khattiyā   ca  brāhmaṇā  ca  vessā  ca  suddā  ca
gahaṭṭhā   ca   pabbajitā   ca  devā  ca  manussā  ca  evaṃ  yaññayajakā
vā  ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū. 4- Ete dakkhiṇeyyā
puthū   samaṇabrāhmaṇā   yācaka  vaṇibbaka  sāvakā  5-  evaṃ  dakkhiṇeyyā
vā ete puthū. Idha loketi manussaloketi yaññamakappiṃsu puthūdha loke.
     [122]   Pucchāmi   taṃ  bhagavā  brūhi  me  tanti  pucchāti  tisso
pucchā    adiṭṭhajotanā   pucchā   diṭṭhasaṃsandanā   pucchā   vimaticchedanā
pucchā.
     Katamā   adiṭṭhajotanā   pucchā  .  pakatiyā  lakkhaṇaṃ  añātaṃ  hoti
adiṭṭhaṃ   atulitaṃ   atiritaṃ   avibhāvitaṃ   avibhūtaṃ   tassa  ñāṇāya  dassanāya
tulanāya    tiraṇāya    vibhāvanatthāya   vibhūtatthāya   pañhaṃ   pucchati   ayaṃ
adiṭṭhajotanā pucchā.
     {122.1}  Katamā  diṭṭhasaṃsandanā  pucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti
@Footnote: 1 Ma. yaññayājakā. evamuparipi. 2 Ma. bahukānaṃ ete yaññā. 3-4 Ma. bahukā.
@5 Ma. kapaṇaddhikavanibbakayācakā.
Diṭṭhaṃ    tulitaṃ    tiritaṃ    vibhāvitaṃ   vibhūtaṃ   aññehi   paṇḍitehi   saddhiṃ
saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā.
     Katamā  vimaticchedanā  pucchā  .  pakatiyā  saṃsayaṃ pakkhanno 1- hoti
vimatiṃ  pakkhanno  2-  dveḷhakajāto  evaṃ nu kho na nu kho kinnu kho kathaṃnu
khoti  so  vimaticchedanatthāya  pañhaṃ  pucchati  ayaṃ  vimaticchedanā  pucchā.
Imā tisso pucchā.
     Aparāpi tisso pucchā manussapucchā amanussapucchā nimmitapucchā.
     {122.2}   Katamā   manussapucchā   .   manussā   buddhaṃ  bhagavantaṃ
upasaṅkamitvā   pañhaṃ   3-  pucchanti  bhikkhū  pucchanti  bhikkhuniyo  pucchanti
upāsakā   pucchanti   upāsikāyo   pucchanti  rājāno  pucchanti  khattiyā
pucchanti    brāhmaṇā   pucchanti   vessā   pucchanti   suddā   pucchanti
gahaṭṭhā pucchanti pabbajitā pucchanti ayaṃ manussapucchā.
     {122.3}   Katamā   amanussapucchā   .   amanussā  buddhaṃ  bhagavantaṃ
upasaṅkamitvā    pañhaṃ   pucchanti   nāgā   pucchanti   supaṇṇā   pucchanti
yakkhā   pucchanti   asurā   pucchanti   gandhabbā   pucchanti  mahārājāno
pucchanti   indā   pucchanti   brahmāno   pucchanti   devatāyo  pucchanti
ayaṃ amanussapucchā.
     {122.4}   Katamā   nimmitapucchā  .  yaṃ  bhagavā  rūpaṃ  abhinimmināti
manomayaṃ   sabbaṅgapaccaṅgaṃ   ahinindriyaṃ   so   nimmito   buddhaṃ   bhagavantaṃ
upasaṅkamitvā
@Footnote: 1-2 Ma. pakkhando. 3 Ma. ayaṃ pāṭho natthi.
Pañhaṃ     pucchati     bhagavā     visajjeti    ayaṃ    nimmitapucchā   .
Imā tisso pucchā.
     Aparāpi     tisso     pucchā     attatthapucchā     paratthapucchā
ubhayatthapucchā.
     {122.5}     Aparāpi     tisso     pucchā    diṭṭhadhammikatthapucchā
samparāyikatthapucchā paramatthapucchā.
     Aparāpi    tisso    pucchā   anavajjatthapucchā   nikkilesatthapucchā
vodānatthapucchā.
     Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā.
     Aparāpi     tisso     pucchā     ajjhattapucchā    bahiddhāpucchā
ajjhattabahiddhāpucchā.
     {122.6}    Aparāpi   tisso   pucchā   kusalapucchā   akusalapucchā
abyākatapucchā.
     Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā.
     Aparāpi    tisso    pucchā   satipaṭṭhānapucchā   sammappadhānapucchā
iddhipādapucchā.
     Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā.
     Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā.
     {122.7}  Pucchāmi  tanti  pucchāmi  taṃ  yācāmi  taṃ  ajjhesāmi  taṃ
pasādemi   taṃ  kathassu  meti  pucchāmi  taṃ  .  bhagavāti  gāravādhivacanametaṃ
.pe.   sacchikā   paññatti   yadidaṃ  bhagavāti  .  brūhi  me  tanti  brūhi
ācikkhāhi     desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi
uttānīkarohi  pakāsehīti  pucchāmi  taṃ  bhagavā  brūhi  me  taṃ . Tenāha
so brāhmaṇo
                anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                atthī pañhena āgamaṃ
                kiṃnissitā isayo manujā
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                pucchāmi taṃ bhagavā brūhi me tanti.
     [123] Yekecime isayo manujā (puṇṇakāti bhagavā)
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                āsiṃsamānā 1- puṇṇaka itthataṃ 2-
                jaraṃ sitā yaññamakappayiṃsu.
     [124]   Yekecime  isayo  manujāti  yekecimeti  sabbena  sabbaṃ
sabbathā   sabbaṃ   asesaṃ   nissesaṃ   pariyādāyavacanametaṃ  yekecimeti .
Isayoti    isināmakā    yekeci    isipabbajjaṃ    pabbajitā   ājīvakā
@Footnote: 1 Ma. āsīsamānā. evamuparipi. 2 Ma. itthattaṃ. evamuparipi.
Nigganthā   jaṭilā   tāpasā  .  manujāti  manussā  vuccantīti  yekecime
isayo    manujā    .    puṇṇakāti   bhagavā   taṃ   brāhmaṇaṃ   nāmena
ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti
yadidaṃ bhagavāti puṇṇakāti bhagavā.
     [125]   Khattiyā   brāhmaṇā   devatānanti   khattiyāti  yekeci
khattiyajātikā   .   brāhmaṇāti   yekeci   bhovādikā  .  devatānanti
ājīvakasāvakānaṃ    ājīvakā    devatā    .pe.   disāvatikānaṃ   disā
devatā   ye   yesaṃ   dakkhiṇeyyā   te   tesaṃ   devatāti   khattiyā
brāhmaṇā devatānaṃ.
     [126]   Yaññamakappiṃsu  puthūdha  loketi  yañño  vuccati  deyyadhammo
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ
pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ .
Yaññamakappiṃsūti     yepi     yaññaṃ    esanti    gavesanti    pariyesanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  tepi  yaññaṃ
kappenti  .  puthūti  yaññā  vā  ete  puthū  yaññayajakā  vā ete puthū
dakkhiṇeyyā  vā  ete  puthū  .  kathaṃ  yaññā vā ete puthū .pe. Evaṃ
dakkhiṇeyyā  vā  ete  puthū  .  idha  loketi manussaloketi yaññamakappiṃsu
puthūdha loke.
     [127]     Āsiṃsamānā     puṇṇaka    itthatanti    āsiṃsamānāti
Rūpapaṭilābhaṃ    āsiṃsamānā    saddapaṭilābhaṃ    āsiṃsamānā    gandhapaṭilābhaṃ
āsiṃsamānā    rasapaṭilābhaṃ   āsiṃsamānā   phoṭṭhabbapaṭilābhaṃ   āsiṃsamānā
puttapaṭilābhaṃ    āsiṃsamānā    dārapaṭilābhaṃ    āsiṃsamānā    dhanapaṭilābhaṃ
āsiṃsamānā    yasapaṭilābhaṃ    āsiṃsamānā   issariyapaṭilābhaṃ   āsiṃsamānā
khattiyamahāsālakule   attabhāvapaṭilābhaṃ   āsiṃsamānā  brāhmaṇamahāsālakule
attabhāvapaṭilābhaṃ    āsiṃsamānā    gahapatimahāsālakule    attabhāvapaṭilābhaṃ
āsiṃsamānā      cātummahārājikesu      devesu      attabhāvapaṭilābhaṃ
āsiṃsamānā   tāvatiṃsesu   devesu   yāmesu  devesu  tusitesu  devesu
nimmānaratīsu    devesu    paranimmitavasavattīsu    devesu   brahmakāyikesu
devesu    attabhāvapaṭilābhaṃ    āsiṃsamānā    icchamānā    sādiyamānā
patthayamānā pihayamānā abhijappamānāti āsiṃsamānā.
     {127.1}    Puṇṇaka    itthatanti    ettha    attabhāvābhinibbattiṃ
āsiṃsamānā      ettha      khattiyamahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā     ettha     brāhmaṇamahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā      ettha      gahapatimahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā   ettha   cātummahārājikesu   devesu   attabhāvābhinibbattiṃ
āsiṃsamānā  ettha  tāvatiṃsesu  devesu  ettha  yāmesu  devesu ettha
tusitesu  devesu  ettha  nimmānaratīsu  devesu  ettha  paranimmitavasavattīsu
devesu  ettha  brahmakāyikesu  devesu  attabhāvābhinibbattiṃ  āsiṃsamānā
icchamānā    sādiyamānā    patthayamānā    pihayamānā   abhijappamānāti
Āsiṃsamānā puṇṇaka itthataṃ.
     [128]   Jaraṃ   sitā   yaññamakappayiṃsūti   jaraṃ   sitāti  jaranissitā
byādhinissitā      maraṇanissitā     sokaparidevadukkhadomanassupāyāsanissitā
devate  1-  jātinissitāya  devate  jātinissitā vā devate jaranissitāya
devate  jaranissitā  vā  devate  byādhinissitāya  devate  byādhinissitā
vā    devate   maraṇanissitāya   devate   maraṇanissitā   vā   devate
sokaparidevadukkhadomanassupāyāsanissitāya     devate     sokaparidevadukkha-
domanassupāyāsanissitā   vā  devate  gatinissitāya  devate  gatinissitā
vā   devate   upapattinissitāya   devate  upapattinissitā  vā  devate
paṭisandhinissitāya   devate   paṭisandhinissitā   vā   devate  bhavanissitāya
devate  bhavanissitā  vā  devate  saṃsāranissitāya  devate  saṃsāranissitā
vā  devate  vaṭṭanissitāya  devate  vaṭṭanissitā  vā  āsitā  allīnā
upagatā    ajjhositā    adhimuttāti    jaraṃ   sitā   yaññamakappayiṃsu  .
Tenāha bhagavā
                yekecime isayo manujā (puṇṇakāti bhagavā)
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                āsiṃsamānā puṇṇaka itthataṃ
                jaraṃ sitā yaññamakappayiṃsūti.
     [129] Yekecime isayo manujā (iccāyasmā puṇṇako)
@Footnote: 1 Ma. yadeva te jātinissitā. tadeva te jarānissitā. yadeva te jarānissitā.
@tadeva te byādhinissitā .... evamuparipi.
                Khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                kaccissu 1- te bhagavā yaññapathe appamattā
                atāruṃ 2- jātiñca jarañca mārisa
                pucchāmi taṃ bhagavā brūhi me taṃ.
     [130]  Yekecime  isayo  manujāti  yekecimeti  .pe.  kaccissu
te     bhagavā     yaññapathe    appamattāti    kaccissūti    saṃsayapucchā
vimatipucchā  dveḷhakapucchā  anekaṃsapucchā  evaṃ  nukho  na  nu  kho  kinnu
kho   kathaṃ  nu  khoti  kaccissu  .  teti  yaññayajakā  [3]-  .  bhagavāti
gāravādhivacanametaṃ  .pe.  sacchikā  paññatti  yadidaṃ  bhagavāti  kaccissu  te
bhagavā   .   yaññapathe   appamattāti   yaññoyeva  vuccati  yaññapatho .
Yathā    ariyamaggo    ariyapatho    devamaggo   devapatho   brahmamaggo
brahmapatho evameva yaññoyeva vuccati yaññapatho.
     {130.1}   Appamattāti   yaññapathe   appamattā   lakkaccakārino
sātaccakārino     aṭṭhitakārino     anolīnavuttino     anikkhittacchandā
anikkhittadhurā    taccaritā   tabbahulā   taggarukā   tanninnā   tappoṇā
tappabbhārā  tadadhimuttā  tadādhipateyyāti  [4]-  yaññapathe  appamattā.
Yepi   yaññaṃ   esanti   gavesanti   pariyesanti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāganadhaṃ vilepanaṃ
seyyāvasathaṃ  padīpeyyaṃ  sakkaccakārino .pe. Tadādhipateyyā tepi yaññapathe
@Footnote: 1 Ma. kaccisu. evamupari. 2 Ma. atāru. 3 Ma. vuccanti. 4 Ma. tepi.
Appamattā    .   yepi   yaññaṃ   abhisaṅkharonti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ    annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ
vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ  sakkaccakārino  .pe.  tadādhipateyyā
patepi    yaññapathe    appamattā   .   yepi   yaññaṃ   denti   yajanti
pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ    pānaṃ    vatthaṃ    yānaṃ    mālāgandhaṃ    vilepanaṃ   seyyāvasathaṃ
padīpeyyaṃ    sakkaccakārino   .pe.   tadādhipateyyā   tepi   yaññapathe
appamattāti kaccissu te bhagavā yaññapathe appamattā.
     [131]    Atāruṃ    jātiñca   jarañca   mārisāti   jātijarāmaraṇaṃ
atāriṃsu    uttariṃsu    patariṃsu    samatikkamiṃsu   vītivattiṃsu   .   mārisāti
piyavacanaṃ    garuvacanaṃ    sagāravasappatissādhivacanametaṃ    mārisāti    atāruṃ
jātiñca jarañca mārisa.
     [132]   Pucchāmi   taṃ   bhagavā  brūhi  me  tanti  pucchāmi  tanti
pucchāmi   taṃ   yācāmi   taṃ  ajjhesāmi  taṃ  pasādemi  taṃ  kathassu  meti
pucchāmi    taṃ    .    bhagavāti    gāravādhivacanametaṃ   .pe.   sacchikā
paññatti  yadidaṃ  bhagavāti  .  brūhi  me  tanti  brūhi  ācikkhāhi  desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo
                yekecime isayo manujā (iccāyasmā puṇṇako)
                khattiyā brāhmaṇā devatānaṃ
                Yaññamakappiṃsu puthūdha loke
                kaccissu te bhagavā yaññapathe appamattā
                atāruṃ jātiñca jarañca mārisa
                pucchāmi taṃ bhagavā brūhi metanti.
     [133] Āsiṃsanti thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā)
                kāmābhijappanti paṭicca lābhaṃ
                te yājayogā bhavarāgarattā
                nātariṃsu jātijaranti brūmi.
     [134]   Āsiṃsanti   thomayanti   abhijappanti   juhantīti  āsiṃsantīti
rūpapaṭilābhaṃ     āsiṃsanti     saddapaṭilābhaṃ     āsiṃsanti     gandhapaṭilābhaṃ
āsiṃsanti     rasapaṭilābhaṃ     āsiṃsanti     phoṭṭhabbapaṭilābhaṃ    āsiṃsanti
puttapaṭilābhaṃ     āsiṃsanti     dārapaṭilābhaṃ     āsiṃsanti     dhanapaṭilābhaṃ
āsiṃsanti     yasapaṭilābhaṃ     āsiṃsanti     issariyapaṭilābhaṃ     āsiṃsanti
khattiyamahāsālakule      attabhāvapaṭilābhaṃ      āsiṃsanti      brāhmaṇa-
mahāsālakule     gahapatimahāsālakule     cātummahārājikesu    devesu
.pe.   brahmakāyikesu   devesu   attabhāvapaṭilābhaṃ  āsiṃsanti  sādiyanti
patthayanti pihayantīti āsiṃsanti.
     {134.1}  Thomayantīti yaññaṃ vā thomenti phalaṃ vā thomenti dakkhiṇeyyaṃ
vā  thomenti  .  kathaṃ  yaññaṃ  thomenti  .  piyaṃ  1-  dinnaṃ manāpaṃ dinnaṃ
paṇītaṃ   dinnaṃ   kappiyaṃ   dinnaṃ   viceyyaṃ   dinnaṃ  anavajjaṃ  dinnaṃ  abhiṇhaṃ
@Footnote: 1 Ma. suciṃ.
Dinnaṃ   dadaṃ   cittaṃ   pasāditanti  thomenti  kittenti  vaṇṇenti  pasaṃsanti
evaṃ  yaññaṃ  thomenti  .  kathaṃ  phalaṃ  thomenti . Itonidānaṃ rūpapaṭilābho
bhavissati   saddapaṭilābho   bhavissati   gandhapaṭilābho   bhavissati  rasapaṭilābho
bhavissati    phoṭṭhabbapaṭilābho   bhavissati   khattiyamahāsālakule   brāhmaṇa-
mahāsālakule    .pe.    brahmakāyikesu   devesu   attabhāvapaṭilābho
bhavissatīti    thomenti    kittenti    vaṇṇenti   pasaṃsanti   evaṃ   phalaṃ
thomenti. Kathaṃ dakkhiṇeyyaṃ thomenti.
     {134.2}  Dakkhiṇeyyā  jātisampannā  gottasampannā  ajjhāyakā
mantadharā   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍuketubhānaṃ   akkharappabhedānaṃ
itihāsapañcamānaṃ    padakā    veyyākaraṇā    lokāyatanamahāpurisalakkhaṇesu
anavayā   1-   vītarāgā  [2]-  rāgavinayāya  vā  paṭipannā  vītadosā
dosavinayāya   vā   paṭipannā   vītamohā   mohavinayāya   vā  paṭipannā
saddhāsampannā      sīlasampannā      samādhisampannā     paññāsampannā
vimuttisampannā     vimuttiñāṇadassanasampannāti     thomenti     kittenti
vaṇṇenti     pasaṃsanti    evaṃ    dakkhiṇeyyaṃ    thomentīti    āsiṃsanti
thomayanti.
     {134.3}    Abhijappantīti    rūpapaṭilābhaṃ   abhijappanti   saddapaṭilābhaṃ
abhijappanti     gandhapaṭilābhaṃ     abhijappanti     rasapaṭilābhaṃ    abhijappanti
phoṭṭhabbajappaṭilābhaṃ    abhijappanti    khattiyamahāsālakule   attabhāvapaṭilābhaṃ
abhijappanti  .pe.  brahmakāyikesu  devesu  attabhāvapaṭilābhaṃ  abhijappantīti
@Footnote: 1 Ma. anavayāti. 2 Ma. vā. evamuparipi.
Āsiṃsanti thomayanti abhijappanti.
     {134.4}  Juhantīti  juhanti  denti  yajanti pariccajanti cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhāraṃ     annaṃ    pānaṃ    vatthaṃ    yānaṃ
mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyanti   āsiṃsanti   thomayanti
abhijappanti    juhanti    .    puṇṇakāti    bhagavāti   puṇṇakāti   bhagavā
taṃ   brāhmaṇaṃ   nāmena  ālapati  .  bhagavāti  gāravādhivacanametaṃ  .pe.
Yadidaṃ bhagavāti puṇṇakāti bhagavā.
     [135]   Kāmābhijappanti   paṭicca   lābhanti   rūpapaṭilābhaṃ   paṭicca
kāme   abhijappanti   saddapaṭilābhaṃ   paṭicca   kāme   abhijappanti  .pe.
Brahmakāyikesu   devesu   attabhāvapaṭilābhaṃ   paṭicca   kāme  abhijappanti
jappanti pajappantīti kāmābhijappanti paṭicca lābhaṃ.
     [136]   Te   yājayogā   bhavarāgarattā   nātariṃsu   jātijaranti
brūmīti  teti  yaññayajakā  [1]-  .  yājayogāti yāgesu yuttā āyuttā
samāyuttā    taccaritā    tabbahulā    taggarukā   tanninnā   tappoṇā
tappabbhārā    tadadhimuttā    tadādhipateyyāti    te    yājayogā  .
Bhavarāgarattāti   bhavarāgo   vuccati  taṇhā  2-  yo  bhavesu  bhavacchando
bhavarāgo    bhavanandi   bhavataṇhā   bhavasineho   bhavapipāsā   bhavapariḷāho
bhavamucchā     bhavajjhosānaṃ     bhavarāgena    bhavesu    rattā    gadhitā
mucchitā   ajjhopannā   laggā   laggitā   palibuddhāti   te  yājayogā
bhavarāgarattā    .    nātariṃsu   jātijaranti   brūmīti   te   yājayogā
@Footnote: 1 Ma. vuccanti. 2 Ma. ayaṃ pāṭho natthi.
Bhavarāgarattā   jātijarāmaraṇaṃ   na   tariṃsu   na   uttariṃsu  na  patariṃsu  na
samatikkamiṃsu    na    vītivattiṃsu   jātijarāmaraṇā   anikkhantā   anissaṭṭhā
anatikkantā      asamatikkantā      avītivattā     antojātijarāmaraṇe
parivattanti    antosaṃsārapathe   parivattanti   jātiyā   anugatā   jarāya
anusaṭā   byādhinā   abhibhūtā   maraṇena   abbhāhatā   atāṇā  aleṇā
asaraṇā     asaraṇībhūtāti    brūmi    ācikkhāmi    desemi    paññapemi
paṭṭhapemi   vivarāmi   vibhajāmi  uttānīkaromi  pakāsemīti  te  yājayogā
bhavarāgarattā nātariṃsu jātijaranti brūmi. Tenāha bhagavā
                     āsiṃsanti thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā)
                     kāmābhijappanti paṭicca lābhaṃ
                     te yājayogā bhavarāgarattā
                     nātariṃsu jātijaranti brūmīti.
     [137] Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
                     yaññehi jātiñca jarañca mārisa
                     atha ko carahi devamanussaloke
                     atāri jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [138]    Te   ce   nātariṃsu   yājayogāti   te   yaññayajakā
yājayogā   bhavarāgarattā   jātijarāmaraṇaṃ   nātariṃsu   na   uttariṃsu   na
patariṃsu    na   samatikkamiṃsu   na   vītivattiṃsu   jātijarāmaraṇā   anikkhantā
Anissaṭṭhā        anatikkantā        asamatikkantā        avītivattā
antojātijarāmaraṇe      parivattanti     antosaṃsārapathe     parivattanti
jātiyā    anugatā    jarāya   anusaṭā   byādhinā   abhibhūtā   maraṇena
abbhāhatā   atāṇā   aleṇā  asaraṇā  asaraṇībhūtāti  te  ce  nātariṃsu
yājayogā    .   iccāyasmā   puṇṇakoti   iccāti   padasandhi   .pe.
Āyasmā puṇṇakoti.
     [139]   Yaññehi   jātiñca   jarañca  mārisāti  yaññehi  pahutehi
yaññehi   vividhehi   yaññehi   puthūhi   .   mārisāti   piyavacanaṃ  garuvacanaṃ
sagāravasappatissādhivacanametaṃ    mārisāti    yaññehi    jātiñca    jarañca
mārisa.
     [140]  Atha  ko  carahi  devamanussaloke  atāri  jātiñca  jarañca
mārisāti   atha   ko   eso   sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    jātijarāmaraṇaṃ   atāri
uttari   patari   samatikkami   vītivattayi   .   mārisāti  piyavacanaṃ  garuvacanaṃ
sagāravasappatissādhivacanametaṃ   mārisāti   atha  ko  carahi  devamanussaloke
atāri jātiñca jarañca mārisa.
     [141]   Pucchāmi   taṃ   bhagavā  brūhi  me  tanti  pucchāmi  tanti
pucchāmi  taṃ  yācāmi  taṃ  ajjhesāmi  taṃ  pasādemi  taṃ  kathassu  meti 1-
pucchāmi   taṃ   .  bhagavāti  sagāravādhivacanametaṃ  .pe.  sacchikā  paññatti
yadidaṃ   bhagavāti   .   brūhi   me   tanti   brūhi   ācikkhāhi  desehi
@Footnote: 1 Ma. metanti.
Paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo
                     te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
                     yaññehi jātiñca jarañca mārisa
                     atha ko carahi devamanussaloke
                     atāri jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me tanti.
     [142] Saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā)
                     yassiñjitaṃ natthi kuhiñci loke
                     santo vidhūmo anigho nirāso
                     atāri so jātijaranti brūmi.
     [143]   Saṅkhāya   lokasmiṃ   paroparānīti   saṅkhā  vuccati  ñāṇaṃ
yā   paññā   pajānanā   .pe.   amoho   dhammavicayo  sammādiṭṭhi .
Paroparānīti  [1]-  opāraṃ  2-  vuccati  manussaloko  pāraṃ  3- vuccati
devaloko  opāraṃ  vuccati kāmadhātu pāraṃ vuccati rūpadhātu arūpadhātu opāraṃ
vuccati  kāmadhātu  rūpadhātu  pāraṃ  vuccati  arūpadhātu  .  saṅkhāya  lokasmiṃ
paroparānīti   paroparāni   aniccato  saṅkhāya  dukkhato  rogato  gaṇḍato
sallato   .pe.   anissaraṇato   saṅkhāya  jānitvā  tulayitvā  tīrayitvā
vibhāvayitvā    vibhūtaṃ    katvāti    saṅkhāya   lokasmiṃ   paroparāni  .
Puṇṇakāti    bhagavāti    puṇṇakāti    bhagavā    taṃ   brāhmaṇaṃ   nāmena
@Footnote: 1 Ma. oraṃ vuccati sakattabhāvo paraṃ vuccati parattabhāvo oraṃ vucacati
@sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ paraṃ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ oraṃ
@vuccati cha ajjhattikāni āyatanāni paraṃ vuccati cha bāhirāni āyatanāni. 2 Ma. oraṃ.
@3 Ma. paraṃ. evamuparipi.
Ālapati   .   bhagavāti   gāravādhivacanametaṃ   *-  .pe.  yadidaṃ  bhagavāti
puṇṇakāti bhagavā.
     [144]   Yassiñjitaṃ   natthi   kuhiñci   loketi   yassāti  arahato
khīṇāsavassa     .     iñjitanti    taṇhiñjitaṃ    diṭṭhiñjitaṃ    kilesiñjataṃ
māniñjitaṃ   kammiñjitaṃ   .  yassime  iñjitā  natthi  [1]-  na  saṃvijjanti
nupalabbhanti      pahīnā      samucchinnā     vūpasantā     paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā   .   kuhiñcīti   kuhiñci   kimhici
katthaci   ajjhattaṃ   vā   bahiddhā  vā  ajjhattabahiddhā  vā  .  loketi
apāyaloke    .pe.    āyatanaloketi    yassiñjitaṃ    natthi    kuhiñci
loke.
     [145]  Santo  vidhūmo  anigho nirāso atāri so jātijaranti brūmīti
santoti   rāgassa  santattā  santo  dosassa  santattā  santo  mohassa
santattā   santo   kodhassa   upanāhassa   makkhassa   paḷāsassa  issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
atimānassa     madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ
sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ
sabbākusalābhisaṅkhārānaṃ       santattā      samitattā      vūpasamitattā
vijjhātattā     nibbutattā     vigatattā     paṭippassaddhattā    santo
upasanto   vūpasanto   nibbuto   paṭippassaddhoti   santo   .   vidhūmoti
kāyaduccaritaṃ   vidhūmitaṃ   vidhamitaṃ   [2]-   visositaṃ   byantīkataṃ  vacīduccaritaṃ
manoduccaritaṃ vidhūmitaṃ
@Footnote: 1 Ma. na santi. evamuparipi. 2 Ma. sositaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ gāravādhivacametaṃ peḌna gāravādhivacanametaṃ
Vidhamitaṃ    visositaṃ    byantīkataṃ   rāgo   vidhūmito   vidhamito   visosito
byantīkato   doso   moho   kodho  upanāho  makkho  paḷāso  issā
macchariyaṃ   māyā   sāṭheyyaṃ   thambho  sārambho  māno  atimāno  mado
pamādo   vidhūmito   vidhamito   visosito   byantīkato   sabbe   kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā    vidhūmitā   vidhamitā   visositā   byantīkatā  .
Apica kodho vuccati dhūmo
                māno hi te brāhmaṇa khāribhāro
                kodho dhūmo gammani 1- mosavajjaṃ
                jivhā sujā tapparassa 2- jotiṭṭhānaṃ
                attā sudanto purisassa jāti 3-.
     {145.1}  Apica dasahākārehi kodho jāyati anatthaṃ me acarīti kodho
jāyati   anatthaṃ   me   caratīti   kodho   jāyati  anatthaṃ  me  carissatīti
kodho    jāyati    piyassa   me   manāpassa   anatthaṃ   acarīti   anatthaṃ
caratīti   anatthaṃ   carissatīti   kodho   jāyati  appiyassa  me  amanāpassa
atthaṃ    acarīti    atthaṃ    caratīti   atthaṃ   carissatīti   kodho   jāyati
aṭṭhāne  vā  pana  kodho  jāyati  .  yo  evarūpo  cittassa āghāto
paṭighāto   paṭigho   4-  paṭivirodho  kopo  pakopo  sampakopo  doso
padoso   sampadoso   cittassa   byāpatti  manopadoso  kodho  kujjhanā
kujjhitattaṃ    doso    dussanā    dussitattaṃ    byāpatti    byāpajjanā
@Footnote: 1 Ma. bhasmani. 2 Ma. hadayaṃ. 3 Ma. joti. 4 paṭighaṃ.
Byāpajjitattaṃ  virodho  paṭivirodho  caṇḍikkaṃ  assuropo  1-  anattamanatā
cittassa ayaṃ vuccati kodho.
     {145.2}   Apica  kodhassa  adhimattaparittatā  veditabbā  .  atthi
kañci  kālaṃ  kodho  cittāvilakaraṇamatto  hoti na ca tāva mukhakulānavikulāno
hoti  .  atthi  kañci  kālaṃ  kodho  mukhakulānavikulānamatto  hoti  na  ca
tāva  hanusañcopano  hoti  .  atthi  kañci  kālaṃ kodho hanusañcopanamatto
hoti  na  ca  tāva  pharusavācanicchāraṇo  hoti  .  atthi kañci kālaṃ kodho
pharusavācanicchāraṇamatto  hoti  na  ca  tāva  disāvidisaṃ anuvilokano hoti.
Atthi  kañci  kālaṃ  kodho  disāvidisaṃ  anuvilokanamatto  hoti  na  ca tāva
daṇḍasatthaparāmasano hoti.
     {145.3}  Atthi  kañci  kālaṃ  kodho daṇḍasatthaparāmasanamatto hoti
na   ca  tāva  daṇḍasatthaabbhukkiraṇo  hoti  .  atthi  kañci  kālaṃ  kodho
daṇḍasatthaabbhukkiraṇamatto    hoti   na   ca   tāva   daṇḍasatthaabhinipātano
hoti  .  atthi  kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti na ca tāva
chindavicchindakaraṇo  hoti  .  atthi  kañci kālaṃ kodho chindavicchindakaraṇamatto
hoti  na  ca  tāva  sambhañjanaparibhañjano  hoti  .  atthi kañci kālaṃ kodho
sambhañjanaparibhañjanamatto  hoti  na  ca tāva aṅgamaṅgāpakaḍḍhano hoti. Atthi
kañci  kālaṃ kodho aṅgamaṅgāpakaḍḍhanamatto hoti na ca tāva jīvitapanāsano 2-
hoti  .  atthi  kañci  kālaṃ  kodho  jīvitapanāsanamatto  hoti  na ca tāva
@Footnote: 1 Ma. asuropo. evamuparipi. 2 Ma. jīvitāvoropano.
Sabbacāgapariccāgasaṇṭhito  hoti  .  yato  kodho  paraṃ  puggalaṃ  ghātetvā
attānaṃ   ghāteti  ettāvatā  kodho  paramussadagato  paramavepullappatto
hoti   .  yasseso  kodho  pahīno  samucchinno  vūpasanto  paṭippassaddho
abhabbuppattiko ñāṇagginā daḍḍho so vuccati vidhūmo.
     {145.4}  Kodhassa  pahīnattā  vidhūmo  kodhavatthussa  pariññātattā
vidhūmo  kodhahetussa  ucchinnattā  1-  vidhūmoti  vidhūmo . Anighoti rāgo
nīgho  doso  nīgho  moho  nīgho  kodho  nīgho  upanāho  nīgho  .pe.
Sabbākusalābhisaṅkhārā   nīghā   .   yassete   nīghā  pahīnā  samucchinnā
vūpasantā     paṭippassaddhā     abhabbuppattikā     ñāṇagginā    daḍḍhā
so   vuccati   anīgho  .  nirāsoti  āsā  vuccati  taṇhā  yo  rāgo
sārāgo .pe. Abhijjhā lobho akusalamūlaṃ.
     {145.5}  Yassesā  āsā  taṇhā  pahīnā  samucchinnā  vūpasantā
paṭippassaddhā    abhabbuppattikā    ñāṇagginā    daḍḍhā    so   vuccati
nirāso  .  jātīti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti
sañjāti   okkanti  nibbatti  abhinibbatti  khandhānaṃ  pātubhāvo  āyatanānaṃ
paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā
khaṇḍiccaṃ   pāliccaṃ  valittacatā  āyuno  saṃhāni  indriyānaṃ  paripāko .
Santo  vidhūmo  anigho  nirāso  atāri so jātijaranti brūmīti yo santo ca
vidhūmo ca anīgho ca nirāso ca so jātijarāmaraṇaṃ atāri uttāri patari samatikkami
@Footnote: 1 Ma. upacchinnattā.
Vītivattayīti   brūmi   ācikkhāmi   desemi   paññapemi  paṭṭhapemi  vivarāmi
vibhajāmi   uttānīkaromi   pakāsemīti   santo   vidhūmo   anigho  nirāso
atāri so jātijaranti brūmi. Tenāha bhagavā
                saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā)
                yassiñjitaṃ natthi kuhiñci loke
                santo vidhūmo anigho nirāso
                atāri so jātijaranti brūmīti.
Saha    gāthāpariyosānā    .pe.    pañjaliko   bhagavantaṃ   namassamāno
nisinno hoti satthā me bhante bhagavā sāvakohamasmīti.
               Puṇṇakamāṇavakapañhāniddeso tatiyo.
                             ----------------



             The Pali Tipitaka in Roman Character Volume 30 page 42-66. https://84000.org/tipitaka/read/roman_read.php?B=30&A=872              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=872              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=116&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=116              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=257              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=257              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]