ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

                 Bhadrāvudhamāṇavakapañhāniddeso
     [413] Okañjahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
                     nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ
                     kappañjahaṃ abhiyāce sumedhaṃ
                     sutvāna nāgassa apanamissanti ito.
     [414]   Okañjahaṃ   taṇhacchidaṃ  anejanti  okañjahanti  rūpadhātuyā
yo  chando  yo  rāgo  yā  nandi yā taṇhā ye upāyupādānā cetaso
adhiṭṭhānābhinivesānusayā   te   buddhassa   bhagavato   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṅgatā    āyatiṃanuppādadhammā   tasmā   buddho
okañjaho     .     vedanādhātuyā    saññādhātuyā    saṅkhāradhātuyā
viññāṇadhātuyā   yo   chando  yo  rāgo  yā  nandi  yā  taṇhā  ye
upāyupādānā    cetaso    adhiṭṭhānābhinivesānusayā    te    buddhassa
bhagavato     pahīnā     ucchinnamūlā     tālāvatthukatā    anabhāvaṅgatā
āyatiṃanuppādadhammā    tasmā    buddho   okañjaho   .   taṇhacchidanti
taṇhāti      rūpataṇhā      saddataṇhā      gandhataṇhā      rasataṇhā
phoṭṭhabbataṇhā     dhammataṇhā     sā    taṇhā    buddhassa    bhagavato
chinnā      ucchinnā      samucchinnā      vūpasantā     paṭippassaddhā
abhabbuppattikā       ñāṇagginā       daḍḍhā      tasmā      buddho
taṇhacchido    .    anejanti   ejā   vuccati   taṇhā   yo   rāgo
Sārāgo   .pe.   abhijjhā   lobho  akusalamūlaṃ  .  sā  ejā  taṇhā
buddhassa   bhagavato   pahīnā   ucchinnamūlā   tālāvatthukatā  anabhāvaṅgatā
āyatiṃanuppādadhammā   tasmā   buddho   anejo   .  ejāya  pahīnattā
anejo   .   bhagavā  lābhepi  na  iñjati  alābhepi  na  iñjati  yasepi
na   iñjati   ayasepi   na   iñjati   pasaṃsāyapi   na   iñjati  nindāyapi
na   iñjati   sukhepi   na   iñjati   dukkhepi   na  iñjati  na  calati  na
vedhati   na   pavedhati   na   sampavedhati   1-  tasmā  buddho  anejoti
okañjahaṃ   taṇhacchidaṃ   anejaṃ   .   iccāyasmā   bhadrāvudhoti  iccāti
padasandhi     .pe.     padānupubbakametaṃ    iccāti    .    āyasmāti
piyavacanaṃ     garuvacanaṃ     sagāravasappatissādhivacanametaṃ    āyasmāti   .
Bhadrāvudhoti     tassa     brāhmaṇassa    nāmaṃ    .pe.    abhilāpoti
iccāyasmā bhadrāvudho.
     [415]    Nandiñjahaṃ    oghatiṇṇaṃ    vimuttanti    nandi    vuccati
taṇhā   yo   rāgo   sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ .
Sā    nandi    taṇhā    buddhassa    bhagavato    pahīnā    ucchinnamūlā
tālāvatthukatā    anabhāvaṅgatā    āyatiṃanuppādadhammā   tasmā   buddho
nandiñjaho    .    oghatiṇṇanti    bhagavā    kāmoghaṃ   tiṇṇo   bhavoghaṃ
tiṇṇo    diṭṭhoghaṃ    tiṇṇo    avijjoghaṃ    tiṇṇo    sabbaṃ   saṃsārapathaṃ
tiṇṇo    uttiṇṇo    nittiṇṇo    atikkanto   samatikkanto   vītivatto
so    vuṭṭhavāso    ciṇṇacaraṇo    .pe.   jātijarāmaraṇasaṃsāro   natthi
@Footnote: 1 Ma. sampavedhatīti.
Tassa    punabbhavoti    nandiñjahaṃ    oghatiṇṇaṃ   .   vimuttanti   bhagavato
rāgā   cittaṃ   muttaṃ   vimuttaṃ   suvimuttaṃ   dosā  cittaṃ  muttaṃ  vimuttaṃ
suvimuttaṃ   mohā   cittaṃ   muttaṃ   vimuttaṃ   suvimuttaṃ   kodhā   upanāhā
.pe.    sabbākusalābhisaṅkhārehi    cittaṃ    muttaṃ   vimuttaṃ   suvimuttanti
nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ.
     [416]   Kappañjahaṃ   abhiyāce   sumedhanti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo   ca   .pe.   ayaṃ   taṇhākappo  .pe.
Ayaṃ    diṭṭhikappo    .    buddhassa    bhagavato    taṇhākappo   pahīno
diṭṭhikappo     paṭinissaṭṭho    taṇhākappassa    pahīnattā    diṭṭhikappassa
paṭinissaṭṭhattā     buddho    kappañjaho    .    abhiyāceti    yācāmi
abhiyācāmi   ajjhesāmi   sādiyāmi   patthayāmi   pihemi   abhijappāmi .
Sumedhanti   medhā   vuccati   paññā   yā   paññā   pajānanā   .pe.
Amoho   dhammavicayo   sammādiṭṭhi   .  bhagavā  imāya  medhāya  paññāya
upeto    samupeto    upāgato    samupāgato   upapanno   samupapanno
samannāgato     tasmā    buddho    sumedhoti    kappañjahaṃ    abhiyāce
sumedhaṃ.
     [417]    Sutvāna   nāgassa   apanamissanti   itoti   nāgassāti
nāgo  .  bhagavā  āguṃ  na  karotīti  nāgo  .  na  gacchatīti  nāgo.
Na   āgacchatīti  nāgo  .pe.  evaṃ  bhagavā  na  āgacchatīti  nāgo .
Sutvāna   nāgassa   apanamissanti   itoti   tuyhaṃ   vacanaṃ  byapathaṃ  desanaṃ
Anusandhiṃ   sutvā   suṇitvā   uggahetvā   upadhārayitvā   upalakkhayitvā
ito    apanamissanti    vajissanti    disāvidisaṃ    gamissantīti    sutvāna
nāgassa apanamissanti ito. Tenāha so brāhmaṇo
                      okañjahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
                      nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ
                     kappañjahaṃ abhiyāce sumedhaṃ
                     sutvāna nāgassa apanamissanti itoti.
     [418] Nānājanā janapadehi saṅgatā
                     tava vīra vākyaṃ abhikaṅkhamānā
                     tesaṃ tuvaṃ sādhu viyākarohi
                     tathā hi te vidito esa dhammo.
     [419]   Nānājanā   janapadehi   saṅgatāti  nānājanāti  khattiyā
ca   brāhmaṇā   ca   vessā   ca   suddā  ca  gahaṭṭhā  ca  pabbajitā
ca  devā  ca  manussā  ca  .  janapadehi  saṅgatāti  aṅgā  ca magadhā ca
[1]-  Kāsiyā  ca  kosalā  ca  vajjiyā  ca  mallā  ca  cetiyamhā  ca
sāgaramhā  2- ca [3]- pañcālā ca [4]- avantiyā ca yonā ca kambojā
ca    .    saṅgatāti    saṅgatā    samāgatā   samohitā   sannipatitāti
nānājanā janapadehi saṅgatā.
     [420]   Tava   vīra   vākyaṃ   abhikaṅkhamānāti   vīrāti  vīro .
Bhagavā   viriyavāti   vīro   .   pahūti   vīro   .   visavīti   vīro .
@Footnote: 1 kaliṅgā ca. 2 Ma. vaṃsā. 3 Ma. kurumhā ca. 4 Ma. macchā ca surasenā ca
@assakā ca.
Alamattoti vīro .pe. Vigatalomahaṃsoti vīro.
                Virato idha sabbapāpakehi
                nirayadukkhamaticca viriyavāso
                so viriyavā padhānavā
                vīro tādi pavuccate tathattāti.
Tava    vīra    vākyaṃ   abhikaṅkhamānāti   tuyhaṃ   vacanaṃ   byapathaṃ   desanaṃ
anusandhiṃ    .   abhikaṅkhamānāti   kaṅkhamānā   abhikaṅkhamānā   icchamānā
sādiyamānā    patthayamānā    pihayamānā    abhijappamānāti   tava   vīra
vākyaṃ abhikaṅkhamānā.
     [421]   Tesaṃ  tuvaṃ  sādhu  viyākarohīti  tesanti  tesaṃ  khattiyānaṃ
brāhmaṇānaṃ    vessānaṃ    suddānaṃ    gahaṭṭhānaṃ   pabbajitānaṃ   devānaṃ
manussānaṃ   .   tuvanti   bhagavantaṃ   bhaṇati   .  sādhu  viyākarohīti  sādhu
ācikkhāhi     desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi
uttānīkarohi pakāsehīti sādhu viyākarohi.
     [422]   Tathāhi  te  vidito  esa  dhammoti  tathāhi  te  vidito
ñāto   tulito   tīrito   vibhāvito   vibhūto   esa   dhammoti   tathāhi
te vidito esa dhammo. Tenāha so brāhmaṇo
                     nānājanā janapadehi saṅgatā
                     tava vīra vākyaṃ abhikaṅkhamānā
                     tesaṃ tuvaṃ sādhu viyākarohi
                     Tathāhi te vidito esa dhammoti.
     [423] Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
                     uddhaṃ adho tiriyaṃ vāpi majjhe
                     yaṃ yaṃ hi lokasmiṃ upādiyanti
                     teneva māro anveti jantuṃ.
     [424]   Ādānataṇhaṃ   vinayetha   sabbanti   ādānataṇhā  vuccati
rūpataṇhā    .    kiṃkāraṇā    ādānataṇhā    vuccati   rūpataṇhā  .
Tāya   rūpaṃ   ādiyanti   upādiyanti   gaṇhanti   parāmasanti   abhinivisanti
vedanaṃ    saññaṃ    saṅkhāre   viññāṇaṃ   gatiṃ   upapattiṃ   paṭisandhiṃ   bhavaṃ
saṃsāraṃ   vaṭṭaṃ   ādiyanti   upādiyanti   gaṇhanti  parāmasanti  abhinivisanti
taṃkāraṇā    ādānataṇhā   1-   vuccati   rūpataṇhā   .   ādānataṇhaṃ
vinayetha   sabbanti   sabbaṃ  ādānataṇhaṃ  vinayetha  vineyya  2-  pajaheyya
vinodeyya    byantīkareyya   anabhāvaṅgameyyāti   ādānataṇhaṃ   vinayetha
sabbaṃ   .   bhadrāvudhāti   bhagavāti   bhadrāvudhāti   bhagavā  taṃ  brāhmaṇaṃ
nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā
paññatti yadidaṃ bhagavāti bhadrāvudhāti bhagavā.
     [425]  Uddhaṃ  adho  tiriyaṃ  3-  vāpi  majjheti uddhanti vuccati 4-
anāgataṃ   .   adhoti   atītaṃ   .  tiriyaṃ  vāpi  majjheti  paccuppannaṃ .
Uddhanti   kusalā   dhammā   .  adhoti  akusalā  dhammā  .  tiriyaṃ  vāpi
majjheti   abyākatā   dhammā   .   uddhanti   devaloko   .   adhoti
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vinayeyya paṭivineyya. 3 Ma. tiriyañcāpi.
@evamuparipi. 4 Ma. ayaṃ pāṭho natthi.
Apāyaloko   .   tiriyaṃ   vāpi   majjheti   manussaloko   .   uddhanti
sukhā   vedanā   .   adhoti  dukkhā  vedanā  .  tiriyaṃ  vāpi  majjheti
adukkhamasukhā   vedanā   .  uddhanti  arūpadhātu  .  adhoti  kāmadhātu .
Tiriyaṃ   vāpi   majjheti   rūpadhātu   .   uddhanti   uddhaṃ   pādatalā .
Adhoti   adho   kesamatthakā   .   tiriyaṃ   vāpi   majjheti   vemajjheti
uddhaṃ adho tiriyaṃ vāpi majjhe.
     [426]  Yaṃ  yaṃ  hi  lokasmiṃ  upādiyantīti yaṃ yaṃ hi rūpagataṃ vedanāgataṃ
saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ   ādiyanti   upādiyanti   gaṇhanti
parāmasanti  abhinivisanti  .  lokasminti  apāyaloke  .pe. Āyatanaloketi
yaṃ yaṃ hi lokasmiṃ upādiyanti.
     [427]  Teneva māro anveti jantunti teneva kammābhisaṅkhāravasena
paṭisandhiko  khandhamāro  dhātumāro  āyatanamāro  gatimāro  upapattimāro
paṭisandhimāro   bhavamāro   saṃsāramāro   vaṭṭamāro   anveti  anugacchati
anvāyiko  hoti  .  jantunti  sattaṃ  naraṃ  mānavaṃ  1-  posaṃ  puggalaṃ jīvaṃ
jātuṃ   2-   jantuṃ  indaguṃ  manujanti  teneva  māro  anveti  jantuṃ .
Tenāha bhagavā
                     ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
                     uddhaṃ adho tiriyaṃ vāpi majjhe
                     yaṃ yaṃ hi lokasmiṃ upādiyanti
                     teneva māro anveti jantunti.
@Footnote: 1 Ma. māṇavaṃ. 2 Ma. jāguṃ. evamuparipi.
     [428] Tasmā pajānaṃ na upādiyetha
                     bhikkhu sato kiñcanaṃ sabbaloke
                     ādānasatte iti pekkhamāno
                     pajaṃ imaṃ maccudheyye visattaṃ.
     [429]  Tasmā  pajānaṃ  na  upādiyethāti  tasmā  taṃkāraṇā taṃhetu
tappaccayā   taṃnidānā   etaṃ   ādīnavaṃ  sampassamāno  ādānataṇhāyāti
tasmā   .   pajānanti   jānanto   pajānanto  ājānanto  vijānanto
paṭivijānanto   paṭivijjhanto  sabbe  saṅkhārā  aniccāti  .pe.  yaṅkiñci
samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   jānanto  pajānanto  ājānanto
vijānanto   paṭivijānanto   paṭivijjhanto   .   na   upādiyethāti   rūpaṃ
nādiyeyya  na  upādiyeyya  na  gaṇheyya  na  parāmaseyya  nābhiniviseyya
vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  gatiṃ  upapattiṃ  paṭisandhiṃ  bhavaṃ  saṃsāraṃ
vaṭṭaṃ   nādiyeyya   na   upādiyeyya   na   gaṇheyya   na  parāmaseyya
nābhiniviseyyāti tasmā pajānaṃ na upādiyetha.
     [430]  Bhikkhu  sato  kiñcanaṃ  sabbaloketi  bhikkhūti  kalyāṇaputhujjano
vā  bhikkhu  sekkho  vā  bhikkhūti  1-  bhikkhu. Satoti catūhi kāraṇehi sato
kāye   kāyānupassanāsatipaṭṭhānaṃ   bhāvento  sato  .pe.  so  vuccati
satoti   bhikkhu   sato  .  kiñcananti  kiñci  rūpagataṃ  vedanāgataṃ  saññāgataṃ
saṅkhāragataṃ viññāṇagataṃ.
@Footnote: 1 Ma. sekkho vā bhikkhu.
Sabbaloketi     sabbaapāyaloke     sabbadevaloke     sabbamanussaloke
sabbakhandhaloke    sabbaāyatanaloke    sabbadhātuloketi    bhikkhu    sato
kiñcanaṃ sabbaloke.
     [431]   Ādānasatte  iti  pekkhamānoti  ādānasattā  vuccanti
ye    rūpaṃ   ādiyanti   upādiyanti   gaṇhanti   parāmasanti   abhinivisanti
vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  gatiṃ  upapattiṃ  paṭisandhiṃ  bhavaṃ  saṃsāraṃ
vaṭṭaṃ    ādiyanti   upādiyanti   gaṇhanti   parāmasanti   abhinivisanti  .
Itīti    padasandhi   .pe.   padānupubbakametaṃ   itīti   .   pekkhamānoti
dakkhamāno    dissamāno    passamāno    olokayamāno   nijjhāyamāno
upaparikkhamānoti ādānasatte iti pekkhamāno.
     [432]  Pajaṃ  imaṃ  maccudheyye  visattanti  pajanti  sattādhivacanaṃ .
Maccudheyyeti    maccudheyyā    vuccanti    kilesā    ca   khandhā   ca
abhisaṅkhārā   ca   .   pajā   maccudheyye   māradheyye   maraṇadheyye
visattā   āsattā  laggā  laggitā  palibuddhā  .  yathā  bhittikhile  vā
nāgadante   vā   bhaṇḍaṃ  [1]-  visattaṃ  āsattaṃ  laggaṃ  laggitaṃ  palibuddhaṃ
evameva   pajā  maccudheyye  māradheyye  maraṇadheyye  [2]-  visattā
āsattā    laggā    laggitā    palibuddhāti   pajaṃ   imaṃ   maccudheyye
visattaṃ. Tenāha bhagavā
                tasmā pajānaṃ na upādiyetha
@Footnote: 1 Ma. sattaṃ. 2 Ma. sattā.
                Bhikkhu sato kiñcanaṃ sabbaloke
                ādānasatte iti pekkhamāno
                pajaṃ imaṃ maccudheyye visattanti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
             Bhadrāvudhamāṇavakapañhāniddeso dvādasamo.
                        ------------------



             The Pali Tipitaka in Roman Character Volume 30 page 197-206. https://84000.org/tipitaka/read/roman_read.php?B=30&A=4095              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=4095              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=413&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=413              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1138              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1138              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]