ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

                 Jatukaṇṇīmāṇavakapañhāniddeso
     [388] Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī)
                     oghātigaṃ puṭṭhumakāmamāgamaṃ
                     santipadaṃ brūhi sahājanetta 1-
                     yathātacchaṃ bhagavā brūhi me taṃ.
     [389]    Sutvānahaṃ    vīra    akāmakāminti    sutvā   suṇitvā
uggahetvā  upadhāretvā  upalakkhayitvā  itipi  so  bhagavā  arahaṃ .pe.
Buddho  bhagavāti  sutvānahaṃ  .  vīrāti  vīro  .  bhagavā viriyavāti vīro.
Pahūti  vīro  .  visavīti  vīro  .  alamattoti vīro. Sūro vikkanto abhiru
acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro.
                Virato idha sabbāpāpakehi
                nirayadukkhamaticca viriyavāso
                so viriyavā padhānavā
                vīro tādi pavuccate tathattāti.
Sutvānahaṃ   vīra   .   akāmakāminti   kāmāti  uddānato  dve  kāmā
vatthukāmā   ca   kilesakāmā   ca   .pe.   ime  vuccanti  vatthukāmā
.pe.   ime   vuccanti   kilesakāmā  .  buddhassa  bhagavato  vatthukāmā
pariññātā     kilesakāmā     pahīnā     vatthukāmānaṃ    pariññātattā
@Footnote: 1 Ma. sahajanetta. evamuparipi.
Kilesakāmānaṃ  pahīnattā  bhagavā  na  kāme  kāmeti  kāmā 1- seṭṭhāti
na   kāme  pamodati  2-  na  kāme  abhijappati  tasmā  buddho  akāmo
nikkāmo  cattakāmo  vantakāmo  muttakāmo  pahīnakāmo  paṭinissaṭṭhakāmo
vītarāgo   vigatarāgo   cattarāgo   vantarāgo   muttarāgo  pahīnarāgo
paṭinissaṭṭharāgo     nicchāto     nibbuto     sītibhūto     sukhapaṭisaṃvedī
brahmabhūtena    attanā    viharatīti    sutvānahaṃ   vīra   akāmakāmiṃ  .
Iccāyasmā    jatukaṇṇīti   iccāti   padasandhi   .pe.   padānupubbakametaṃ
iccāti     .     āyasmāti    piyavacanaṃ    sagāravasappatissādhivacanametaṃ
āyasmāti    .    jatukaṇṇīti    tassa    brāhmaṇassa   gottaṃ   .pe.
Vohāroti iccāyasmā jatukaṇṇī.
     [390]   Oghātigaṃ   puṭṭhumakāmamāgamanti   oghātiganti   oghātigaṃ
oghaṃ   atikkantaṃ   samatikkantaṃ   vītivattanti  oghātigaṃ  .  puṭṭhunti  puṭṭhuṃ
pucchituṃ   yācituṃ   ajjhesituṃ   pasādetuṃ  .  akāmamāgamanti  akāmaṃ  puṭṭhuṃ
nikkāmaṃ    cattakāmaṃ   vantakāmaṃ   muttakāmaṃ   pahīnakāmaṃ   paṭinissaṭṭhakāmaṃ
vītarāgaṃ  [3]-  cattarāgaṃ  vantarāgaṃ  muttarāgaṃ  pahīnarāgaṃ  paṭinissaṭṭharāgaṃ
āgamhā    āgatamhā    upāgatamhā    sampattamhā    tayā    saddhiṃ
samāgatamhāti oghātigaṃ puṭṭhumakāmamāgamaṃ.
     [391]  Santipadaṃ  brūhi  sahājanettāti  santīti  ekena ākārena
santipi   santipadaṃpi   taññeva  amataṃ  nibbānaṃ  yo  so  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo         taṇhakkhayo        virāgo        nirodho
@Footnote: 1-2 Ma. ime pāṭhā natthi. etthantare na kāme pattheti na kāme piheti na kāme
@abhijappati. ye kāme kāmenti kāme patthenti kāme pihenti kāme abhijappanti.
@te kāmakāmino rāgarāgino saññāsaññino. bhagavā na kāme kāmeti na kāme pattheti na
@kāme piheti na kāme abhijappati. 3 Ma. vigatarāgaṃ.
Nibbānaṃ   .   vuttañhetaṃ   bhagavatā   santametaṃ   padaṃ   paṇītametaṃ   padaṃ
yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo
nirodho nibbānanti.
     {391.1}  Athāparenākārena  ye dhammā santādhigamāya santiphusanāya
sacchikiriyāya   1-  saṃvattanti  seyyathīdaṃ  cattāro  satipaṭṭhānā  cattāro
sammappadhānā    cattāro    iddhipādā   pañcindriyāni   pañca   balāni
satta  bojjhaṅgā  ariyo  aṭṭhaṅgiko  maggo  ime  vuccanti  santipadā.
Santipadaṃ    tāṇapadaṃ   leṇapadaṃ   saraṇapadaṃ   abhayapadaṃ   accutapadaṃ   amatapadaṃ
nibbānapadaṃ   brūhi   ācikkhāhi   desehi   paññapehi  paṭṭhapehi  vivarāhi
vibhajāhi   uttānīkarohi   pakāsehi   .   sahājanettāti  nettaṃ  vuccati
sabbaññutañāṇaṃ   .   buddhassa   bhagavato  nettañca  jinabhāvo  ca  bodhiyā
mūle    apubbaṃ   acarimaṃ   ekasmiṃ   khaṇe   uppanno   tasmā   buddho
sahājanettoti santipadaṃ brūhi sahājanetta.
     [392]   Yathātacchaṃ   bhagavā   brūhi  me  tanti  yathātacchaṃ  vuccati
amataṃ    nibbānaṃ    yo    so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānaṃ  .  bhagavāti  gāravādhivacanametaṃ
.pe.   sacchikā   paññatti   yadidaṃ  bhagavāti  .  brūhi  me  tanti  brūhi
ācikkhāhi   .pe.   pakāsehīti   yathātacchaṃ   bhagavā  brūhi  me  taṃ .
Tenāha so brāhmaṇo
                     sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī)
@Footnote: 1 Ma. santisacchikiriyāya.
                     Oghātigaṃ puṭṭhumakāmamāgamaṃ
                     santipadaṃ brūhi sahājanetta
                     yathātacchaṃ bhagavā brūhi me tanti.
     [393] Bhagavā hi kāme abhibhuyya iriyati
                     ādiccova paṭhaviṃ tejī tejasā
                     parittapaññassa me bhūripañño
                     ācikkha dhammaṃ yamahaṃ vijaññaṃ
                     jātijjarāya idha vippahānaṃ.
     [394]    Bhagavā    hi    kāme   abhibhuyya   iriyatīti   bhagavāti
gāravādhivacanametaṃ   .pe.  sacchikā  paññatti  yadidaṃ  bhagavāti  .  kāmeti
uddānato   dve  kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime
vuccanti   vatthukāmā   .pe.   ime   vuccanti  kilesakāmā  .  bhagavā
vatthukāme    parijānitvā   kilesakāme   pahāya   abhibhuyya   abhibhavitvā
ajjhottharitvā   pariyādayitvā   madditvā   1-   carati   [2]-  iriyati
vatteti pāleti yapeti yāpetīti bhagavā hi kāme abhibhuyya iriyati.
     [395] Ādiccova paṭhaviṃ tejī tejasāti ādicco vuccati suriyo 3-.
Paṭhavī  vuccati jarā 4-. Yathā suriyo tejī tejasā 5- tejena samannāgato
paṭhaviṃ   abhibhuyya   abhibhavitvā  ajjhottharitvā  pariyādayitvā  santāpayitvā
sabbaṃ   ākāsagataṃ   [6]-   abhivihacca   andhakāraṃ   vidhamitvā   ālokaṃ
dassetvā    7-    ākāse    antalikkhe   gamanapathe   8-   gacchati
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. viharati. evamuparipi. 3 Ma. sabbattha sūriyo.
@4 Ma. jagatī. 5 Ma. ayaṃ pāṭho natthi. 6 Ma. tamagataṃ. 7 Ma. dassayitvā.
@8 Ma. gaganapathe.
Evameva    bhagavā    ñāṇatejī    ñāṇatejena    samannāgato    sabbaṃ
abhisaṅkhārasamudayaṃ     .pe.     kilesatamaṃ     avijjandhakāraṃ    vidhamitvā
ñāṇālokaṃ     dassetvā     vatthukāme    parijānitvā    kilesakāme
pahāya     abhibhuyya     abhibhavitvā     ajjhottharitvā     pariyādayitvā
madditvā   carati  iriyati  vatteti  pāleti  yapeti  yāpetīti  ādiccova
paṭhaviṃ tejī tejasā.
     [396]   Parittapaññassa   me   bhūripaññoti   ahamasmi  parittapañño
omakapañño   [1]-   jatukapañño   2-   tvaṃpi   mahāpañño   puthupañño
hāsapañño      javanapañño      tikkhapañño     nibbedhikapañño     bhūri
vuccati    paṭhavī    tāya    paṭhavīsamāya    paññāya   vipulāya   vitthatāya
samannāgatoti parittapaññassa me bhūripañño.
     [397]   Ācikkha   dhammaṃ   yamahaṃ   vijaññanti   ācikkha   dhammanti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   cattāro   satipaṭṭhāne   .pe.
Nibbānañca      nibbānagāminiñca     paṭipadaṃ     ācikkhāhi     desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
ācikkha   dhammaṃ   .   yamahaṃ   vijaññanti   yamahaṃ   jāneyyaṃ   vijāneyyaṃ
paṭivijāneyyaṃ   paṭivijjheyyaṃ   adhigaccheyyaṃ   phuseyyaṃ  3-  sacchikareyyanti
ācikkha dhammaṃ yamahaṃ vijaññaṃ.
     [398]  Jātijjarāya  idha  vippahānanti  idheva jātiyā jarāmaraṇassa
@Footnote: 1 Ma. lāmakapañño. 2 Ma. chatukapañño. 3 Ma. phasseyyaṃ. evamīdisesu padesu.
Pahānaṃ    vūpasamo    paṭinissaggo    paṭippassaddhi    amataṃ    nibbānanti
jātijjarāya idha vippahānaṃ. Tenāha so brāhmaṇo
                     bhagavā hi kāme abhibhuyya iriyati
                     ādiccova paṭhaviṃ tejī tejasā
                     parittapaññassa me bhūripañño
                     ācikkha dhammaṃ yamahaṃ vijaññaṃ
                     jātijjarāya idha vippahānanti.
     [399] Kāme vinaya gedhaṃ (jatukaṇṇīti bhagavā)
                     nekkhammaṃ daṭṭhu khemato
                     uggahitaṃ nirattaṃ vā
                     mā te vijjittha kiñcanaṃ.
     [400]   Kāmesu   vinaya   gedhanti   kāmesūti  uddānato  dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.   ime   vuccanti   kilesakāmā   .   gedhanti   gedho   vuccati
taṇhā   yo   rāgo   sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ .
Kāmesu   vinaya   gedhanti   vinaya  paṭivinaya  pajaha  vinodehi  byantīkarohi
anabhāvaṅgamehīti   kāmesu   vinaya   gedhaṃ   .   jatukaṇṇīti   bhagavā   taṃ
brāhmaṇaṃ   gottena   ālapati   .   bhagavāti  gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti jatukaṇṇīti bhagavā.
     [401]   Nekkhammaṃ   daṭṭhu   khematoti   nekkhammanti  sammāpaṭipadaṃ
Anulomapaṭipadaṃ     apaccanīkapaṭipadaṃ     anvatthapaṭipadaṃ     dhammānudhammapaṭipadaṃ
sīlesu    paripūrikāritaṃ    indriyesu   guttadvārataṃ   bhojane   mattaññutaṃ
jāgariyānuyogaṃ     satisampajaññaṃ    cattāro    satipaṭṭhāne    cattāro
sammappadhāne    cattāro    iddhipāde   pañcindriyāni   pañca   balāni
satta   bojjhaṅge   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  nibbānañca  nibbānagāminiñca
paṭipadaṃ    khemato   tāṇato   leṇato   saraṇato   saraṇībhūtato   abhayato
accutato   amatato   nibbānato   daṭṭhuṃ   passitvā  tulayitvā  tīrayitvā
vibhāvayitvā vibhūtaṃ katvāti nekkhammaṃ daṭṭhu khemato.
     [402]    Uggahitaṃ    nirattaṃ    vāti   uggahitanti   taṇhāvasena
diṭṭhivasena    gahitaṃ    parāmaṭṭhaṃ    abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ  .
Nirattaṃ   vāti   nirattaṃ   vā   muñcitabbaṃ   1-   pajahitabbaṃ  vinodetabbaṃ
byantīkātabbaṃ anabhāvaṅgametabbanti uggahitaṃ nirattaṃ vā.
     [403]   Mā   te   vijjittha   kiñcananti  rāgakiñcanaṃ  dosakiñcanaṃ
mohakiñcanaṃ     mānakiñcanaṃ    diṭṭhikiñcanaṃ    kilesakiñcanaṃ    duccaritakiñcanaṃ
idaṃ   kiñcanaṃ   tuyhaṃ   mā   vijjittha   mā   pavijjittha   mā  saṃvijjittha
pajaha   vinodehi   byantīkarohi   anabhāvaṅgamehīti   mā   te   vijjittha
kiñcanaṃ. Tenāha bhagavā
                kāmesu vinaya gedhaṃ (jatukaṇṇīti bhagavā)
                nekkhammaṃ daṭṭhu khemato
                uggahitaṃ nirattaṃ vā
@Footnote: 1 Ma. vijahitabbaṃ.
                Mā te vijjittha kiñcananti.
     [404] Yaṃ pubbe taṃ visosehi        pacchā te māhu kiñcanaṃ
              majjhe ce no gahessasi     upasanto carissasi.
     [405]  Yaṃ pubbe taṃ visosehīti atīte saṅkhāre ārabbha ye kilesā
uppajjeyyuṃ   te   kilese  sosehi  visosehi  sukkhāpehi  visukkhāpehi
avījaṃ   1-   karohi   pajaha   vinodehi   byantīkarohi   anabhāvaṅgamehīti
evampi  yaṃ  pubbe  taṃ  visosehi  .  athavā  ye atītā kammābhisaṅkhārā
vipakkavipākā   2-  te  kammābhisaṅkhāre  sosehi  visosehi  sukkhāpehi
visukkhāpehi  avījaṃ  karohi  pajaha  vinodehi  byantīkarohi  anabhāvaṅgamehīti
evampi yaṃ pubbe taṃ visosehi.
     [406]   Pacchā   te   māhu  kiñcananti  pacchā  vuccati  anāgataṃ
kiñcanaṃ   3-   anāgate   saṅkhāre   ārabbha   rāgakiñcanaṃ   dosakiñcanaṃ
mohakiñcanaṃ     mānakiñcanaṃ    diṭṭhikiñcanaṃ    kilesakiñcanaṃ    duccaritakiñcanaṃ
idaṃ  kiñcanaṃ  tuyhaṃ  mā  ahu  mā  ahosi  mā  janehi  4- mā sañjanehi
mā   nibbattehi   pajaha  vinodehi  byantīkarohi  anabhāvaṅgamehīti  pacchā
te māhu kiñcanaṃ.
     [407]   Majjhe  ce  no  gahessasīti  majjhe  vuccati  paccuppannaṃ
rūpaṃ    vedanā   saññā   saṅkhārā   viññāṇaṃ   paccuppanne   saṅkhāre
taṇhāvasena   diṭṭhivasena   no  gahessasi  na  gaṇhissasi  na  parāmasissasi
na   nandissasi   [5]-   na   ajjhosissasi  abhinandanaṃ  [6]-  ajjhosānaṃ
@Footnote: 1 Ma. abījaṃ. evamuparipi. 2 Ma. avipakkavipākā. 3 Ma. dve pāṭhā natthi.
@4 Ma. janesi. evamuparipi. 5 Ma. nābhinandissasi. 6 Ma. abhivadanaṃ.
Gāhaṃ    parāmāsaṃ    abhinivesaṃ   pajahissasi   vinodessasi   byantīkarissasi
anabhāvaṅgamessasīti majjhe ce no gahessasi.
     [408]  Upasanto  carissasīti  rāgassa santattā 1- upasanto [2]-
dosassa   santattā   upasanto   mohassa   santattā  upasanto  kodhassa
upanāhassa   .pe.   sabbākusalābhisaṅkhārānaṃ  santattā  samitattā  [3]-
vūpasamitattā   vijjhātattā  nibbāpitattā  4-  vigatattā  paṭippassaddhattā
santo    upasanto    vūpasanto    nibbuto    paṭippassaddho    carissasi
vicarissasi    vattissasi   pālessasi   yapessasi   yāpessasīti   upasanto
carissasi. Tenāha bhagavā
         yaṃ pubbe taṃ visosehi        pacchā te māhu kiñcanaṃ
         majjhe ce no gahessasi      upasanto carissasīti.
     [409] Sabbaso nāmarūpasmiṃ      vītagedhassa brāhmaṇa
         āsavassa 5- na vijjanti      yehi maccuvasaṃ vaje.
     [410]   Sabbaso   nāmarūpasmiṃ  vītagedhassa  brāhmaṇāti  sabbasoti
sabbena   sabbaṃ   sabbathā   sabbaṃ   asesaṃ   nissesaṃ  pariyādāyavacanametaṃ
sabbasoti  .  nāmanti  cattāro  arūpino  khandhā  .  rūpanti cattāro ca
mahābhūtā   catunnañca  mahābhūtānaṃ  upādāyarūpaṃ  .  gedho  vuccati  taṇhā
yo   rāgo   sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  sabbaso
nāmarūpasmiṃ   vītagedhassa   brāhmaṇāti   sabbaso   nāmarūpasmiṃ  vītagedhassa
vigatagedhassa cattagedhassa vantagedhassa
@Footnote: 1 Ma. samitattā. 2 Ma. carissasi. 3 Ma. upasamitattā. 4 Ma. nijjhātattā
@nibbutattā. 5 Ma. āsavāssa. evamuparipi.
Muttagedhassa       pahīnagedhassa       paṭinissaṭṭhagedhassa      vītarāgassa
vigatarāgassa    cattarāgassa    vantarāgassa    muttarāgassa   pahīnarāgassa
paṭinissaṭṭharāgassāti sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa.
     [411]   Āsavassa   na   vijjantīti  āsavāti  cattāro  āsavā
kāmāsavo   bhavāsavo   diṭṭhāsavo   avijjāsavo   .  assāti  arahato
khīṇāsavassa   .   na   vijjantīti   ime  āsavā  tassa  natthi  na  santi
na     saṃvijjanti     nupalabbhanti     pahīnā     samucchinnā    vūpasantā
paṭippassaddhā     abhabbuppattikā     ñāṇagginā    daḍḍhāti    āsavassa
na vijjanti.
     [412]  Yehi  maccuvasaṃ  vajeti  yehi  āsavehi  maccuno  vā vasaṃ
gaccheyya  maraṇassa  vā  vasaṃ  gaccheyya  mārapakkhassa  vā  vasaṃ  gaccheyya
te   āsavā   assa   natthi   na   santi   na   saṃvijjanti   nupalabbhanti
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā daḍḍhāti yehi maccuvasaṃ vaje. Tenāha bhagavā
         sabbaso nāmarūpasmiṃ          vītagedhassa brāhmaṇa
         āsavassa na vijjanti          yehi maccuvasaṃ vajeti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
             Jatukaṇṇīmāṇavakapañhāniddeso ekādasamo.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 30 page 187-196. https://84000.org/tipitaka/read/roman_read.php?B=30&A=3882              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=3882              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=388&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=388              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=921              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=921              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]