ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                         Sattamasaṅghādisesaṃ
     [61]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   bhikkhunīhi   saddhiṃ   bhaṇḍitvā   kupitā   anattamanā  evaṃ  vadeti
buddhaṃ   paccācikkhāmi   dhammaṃ   paccācikkhāmi   saṅghaṃ  paccācikkhāmi  sikkhaṃ
paccācikkhāmi    kinnumā    va    samaṇiyo   yā   samaṇiyo   sakyadhītaro
santaññāpi    samaṇiyo    lajjiniyo   kukkuccikā   sikkhākāmā   tāsāhaṃ
santike brahmacariyaṃ carissāmīti.
     {61.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   ayyā   caṇḍakālī   kupitā
anattamanā    evaṃ    vakkhati    buddhaṃ    paccācikkhāmi   .pe.   sikkhaṃ
paccācikkhāmi    kinnumā    va    samaṇiyo   yā   samaṇiyo   sakyadhītaro
santaññāpi      samaṇiyo      lajjiniyo     kukkuccikā     sikkhākāmā
tāsāhaṃ   santike   brahmacariyaṃ   carissāmīti   .   .pe.   saccaṃ   kira
bhikkhave    caṇḍakālī    bhikkhunī    kupitā    anattamanā   evaṃ   vadeti
buddhaṃ    paccācikkhāmi    .pe.    sikkhaṃ   paccācikkhāmi   kinnumā   va
samaṇiyo     yā     samaṇiyo     sakyadhītaro     santaññāpi    samaṇiyo
lajjiniyo    kukkuccikā    sikkhākāmā   tāsāhaṃ   santike   brahmacariyaṃ
Carissāmīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
bhikkhave   caṇḍakālī   bhikkhunī   kupitā   anattamanā   evaṃ  vakkhati  buddhaṃ
paccācikkhāmi   .pe.   sikkhaṃ   paccācikkhāmi  kinnumā  va  samaṇiyo  yā
samaṇiyo    sakyadhītaro    santaññāpi    samaṇiyo   lajjiniyo   kukkuccikā
sikkhākāmā   tāsāhaṃ   santike   brahmacariyaṃ  carissāmīti  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {61.2}  yā  pana  bhikkhunī  kupitā  anattamanā  evaṃ vadeyya buddhaṃ
paccācikkhāmi   .pe.   sikkhaṃ   paccācikkhāmi  kinnumā  va  samaṇiyo  yā
samaṇiyo    sakyadhītaro    santaññāpi    samaṇiyo   lajjiniyo   kukkuccikā
sikkhākāmā    tāsāhaṃ    santike   brahmacariyaṃ   carissāmīti   .   sā
bhikkhunī    bhikkhunīhi   evamassa   vacanīyā   māyye   kupitā   anattamanā
evaṃ    avaca    buddhaṃ    paccācikkhāmi   .pe.   sikkhaṃ   paccācikkhāmi
kinnumā    va    samaṇiyo    yā    samaṇiyo    sakyadhītaro   santaññāpi
samaṇiyo    lajjiniyo    kukkuccikā    sikkhākāmā    tāsāhaṃ   santike
brahmacariyaṃ    carissāmīti   .   abhiramayye   svākkhāto   dhammo   cara
brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti  .  evañca  sā  bhikkhunī
bhikkhunīhi    vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi
yāvatatiyaṃ    samanubhāsitabbā    tassa   paṭinissaggāya   .   yāvatatiyañce
samanubhāsiyamānā    taṃ    paṭinissajjeyya    iccetaṃ   kusalaṃ   no   ce
Paṭinissajjeyya     ayampi    bhikkhunī    yāvatatiyakaṃ    dhammaṃ    āpannā
nissāraṇīyaṃ saṅghādisesanti.
     [62]  Yā  panāti  yā  yādisā  .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe    adhippetā   bhikkhunīti   .   kupitā   anattamanāti   anabhiraddhā
āhatacittā   khilajātā   .   evaṃ   vadeyyāti   buddhaṃ   paccācikkhāmi
.pe.   sikkhaṃ   paccācikkhāmi   kinnumā   va   samaṇiyo   yā   samaṇiyo
sakyadhītaro      santaññāpi      samaṇiyo      lajjiniyo     kukkuccikā
sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti.
     [63]   Sā  bhikkhunīti  yā  sā  evaṃvādinī  bhikkhunī  .  bhikkhunīhīti
aññāhi   bhikkhunīhi   .   yā   passanti   yā   suṇanti  tāhi  vattabbā
māyye    kupitā    anattamanā    evaṃ   avaca   buddhaṃ   paccācikkhāmi
.pe.   sikkhaṃ   paccācikkhāmi   kinnumā   va   samaṇiyo   yā   samaṇiyo
sakyadhītaro      santaññāpi      samaṇiyo      lajjiniyo     kukkuccikā
sikkhākāmā     tāsāhaṃ     santike    brahmacariyaṃ    carissāmīti   .
Abhiramayye   svākkhāto   dhammo   cara   brahmacariyaṃ   sammā   dukkhassa
antakiriyāyāti    .    dutiyampi    vattabbā   tatiyampi   vattabbā  .
Sace   paṭinissajjati   iccetaṃ   kusalaṃ   no   ce  paṭinissajjati  āpatti
dukkaṭassa    .   sutvā   na   vadanti   āpatti   dukkaṭassa   .   sā
bhikkhunī     saṅghamajjhaṃpi    ākaḍḍhitvā    vattabbā    māyye    kupitā
anattamanā    evaṃ    avaca    buddhaṃ    paccācikkhāmi    .pe.   sikkhaṃ
Paccācikkhāmi    kinnumā    va    samaṇiyo   yā   samaṇiyo   sakyadhītaro
santaññāpi    samaṇiyo    lajjiniyo   kukkuccikā   sikkhākāmā   tāsāhaṃ
santike    brahmacariyaṃ    carissāmīti    .    abhiramayye    svākkhāto
dhammo    cara    brahmacariyaṃ    sammā    dukkhassa   antakiriyāyāti  .
Dutiyampi    vattabbā    tatiyampi    vattabbā   .   sace   paṭinissajjati
iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa.
     [64]   Sā   bhikkhunī   samanubhāsitabbā  .  evañca  pana  bhikkhave
samanubhāsitabbā     .     byattāya    bhikkhuniyā    paṭibalāya    saṅgho
ñāpetabbo
     {64.1}  suṇātu  me  ayye  saṅgho ayaṃ itthannāmā bhikkhunī kupitā
anattamanā   evaṃ   vadeti   buddhaṃ   paccācikkhāmi   dhammaṃ  paccācikkhāmi
saṅghaṃ   paccācikkhāmi   sikkhaṃ   paccācikkhāmi   kinnumā  va  samaṇiyo  yā
samaṇiyo    sakyadhītaro    santaññāpi    samaṇiyo   lajjiniyo   kukkuccikā
sikkhākāmā   tāsāhaṃ   santike   brahmacariyaṃ   carissāmīti   .  sā  taṃ
vatthuṃ   nappaṭinissajjati   .   yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmaṃ
bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
     {64.2}  Suṇātu  me  ayye  saṅgho ayaṃ itthannāmā bhikkhunī kupitā
anattamanā  evaṃ  vadeti  buddhaṃ  paccācikkhāmi  dhammaṃ  paccācikkhāmi  saṅghaṃ
paccācikkhāmi   sikkhaṃ   paccācikkhāmi  kinnumā  va  samaṇiyo  yā  samaṇiyo
sakyadhītaro   santaññāpi   samaṇiyo   lajjiniyo   kukkuccikā   sikkhākāmā
Tāsāhaṃ  santike  brahmacariyaṃ  carissāmīti . Sā taṃ vatthuṃ nappaṭinissajjati.
Saṅgho   itthannāmaṃ  bhikkhuniṃ  samanubhāsati  tassa  vatthussa  paṭinissaggāya .
Yassā   ayyāya   khamati   itthannāmāya   bhikkhuniyā   samanubhāsanā  tassa
vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {64.3}   Dutiyampi   etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  samanubhaṭṭhā  saṅghena  itthannāmā  bhikkhunī  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [65]  Ñattiyā  dukkaṭaṃ  dvīhi  kammavācāhi  thullaccayā kammavācā-
pariyosāne   āpatti  saṅghādisesassa  .  saṅghādisesaṃ  ajjhāpajjantiyā
ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti.
     [66]  Ayampīti  purimāyo upādāya vuccati. Yāvatatiyakanti yāvatatiyaṃ
samanubhāsanāya   āpajjati   na   saha   vatthujjhācārā   .  nissāraṇīyanti
saṅghamhā nissāriyati. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [67]    Dhammakamme    dhammakammasaññā   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematikā   nappaṭinissajjati   āpatti
saṅghādisesassa      dhammakamme      adhammakammasaññā     nappaṭinissajjati
āpatti    saṅghādisesassa   .   adhammakamme   dhammakammasaññā   āpatti
Dukkaṭassa    .    adhammakamme    vematikā    āpatti   dukkaṭassa  .
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.
     [68]   Anāpatti   asamanubhāsantiyā  paṭinissajjantiyā  ummattikāya
ādikammikāyāti.
                                   -------



             The Pali Tipitaka in Roman Character Volume 3 page 44-49. https://84000.org/tipitaka/read/roman_read.php?B=3&A=849              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=849              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=61&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11086              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11086              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]