ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                         Chaṭṭhasaṅghādisesaṃ
     [57]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  sundarīnandā
bhikkhunī   abhirūpā   hoti   dassanīyā   pāsādikā  .  manussā  bhattagge
sundarīnandaṃ    bhikkhuniṃ    passitvā   avassutā   sundarīnandāya   bhikkhuniyā
aggamaggāni   bhojanāni   denti   .  sundarīnandā  bhikkhunī  kukkuccāyantī
nappaṭiggaṇhāti   .   anantarikā   bhikkhunī  sundarīnandaṃ  bhikkhuniṃ  etadavoca
kissa   tvaṃ   ayye   nappaṭiggaṇhāsīti   .  avassuto  ayyeti  .  tvaṃ
pana   ayye   avassutāti  .  nāhaṃ  ayye  1-  avassutāti  .  kinte
ayye   eso   purisapuggalo   karissati  avassuto  vā  anavassuto  vā
yato   tvaṃ   anavassutā   iṅghayye   yante  eso  purisapuggalo  deti
khādanīyaṃ   vā  bhojanīyaṃ  vā  taṃ  tvaṃ  sahatthā  paṭiggahetvā  khāda  vā
bhuñja vāti.
     {57.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhunī  evaṃ  vakkhati  kinte  ayye
eso   purisapuggalo   karissati   avassuto   vā  anavassuto  vā  yato
tvaṃ   anavassutā   iṅghayye  yante  eso  purisapuggalo  deti  khādanīyaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page42.

Vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti .pe. saccaṃ kira bhikkhave bhikkhunī evaṃ vadeti kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī evaṃ vakkhati kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {57.2} yā pana bhikkhunī evaṃ vadeyya kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [58] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . evaṃ vadeyyāti kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato

--------------------------------------------------------------------------------------------- page43.

Tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa . ayampīti purimāyo upādāya vuccati . Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya . Nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti .pe. Tena vuccati saṅghādisesoti . udakadantapoṇaṃ paṭiggaṇhāti uyyojeti āpatti dukkaṭassa . tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. [59] Ekato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti dukkaṭassa bhojanapariyosāne āpatti thullaccayassa . udakadantapoṇaṃ paṭiggaṇhāti uyyojeti āpatti dukkaṭassa tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. [60] Anāpatti anavassutoti jānantī uyyojeti kupitā

--------------------------------------------------------------------------------------------- page44.

Nappaṭiggaṇhātīti uyyojeti kulānuddayatāya nappaṭiggaṇhātīti uyyojeti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 41-44. https://84000.org/tipitaka/read/roman_read.php?B=3&A=787&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=787&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=57&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11074              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11074              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]