ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                             Tatiyasaṅghādisesaṃ
     [40]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
kāpilāniyā   antevāsinī   1-  bhikkhunīhi  saddhiṃ  bhaṇḍitvā  gāmake  2-
ñātikulaṃ    agamāsi    .   bhaddā   kāpilānī   taṃ   bhikkhuniṃ   apassantī
bhikkhuniyo   pucchi   kahaṃ   itthannāmā   na   dissatīti  .  bhikkhunīhi  saddhiṃ
ayye   bhaṇḍitvā   na  dissatīti  .  ammā  amukasmiṃ  gāmake  etissā
ñātikulaṃ tattha gantvā vicinathāti.
     {40.1}  Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etadavocuṃ kissa
tvaṃ   ayye   ekikā   āgatā   kaccisi  appadhaṃsitāti  .  appadhaṃsitamhi
ayyeti  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā ujjhāyanti khīyanti
vipācenti   kathaṃ  hi  nāma  bhikkhunī  ekā  gāmantaraṃ  gacchissatīti  .pe.
Saccaṃ  kira  bhikkhave  bhikkhunī  ekā  gāmantaraṃ  gacchatīti. Saccaṃ bhagavāti.
@Footnote: 1 Ma. Yu. antevāsikā .  2 Ma. Yu. gāmakaṃ.

--------------------------------------------------------------------------------------------- page31.

Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī ekā gāmantaraṃ gacchissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {40.2} yā pana bhikkhunī ekā gāmantaraṃ gaccheyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. {40.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [41] Tena kho pana samayena dve bhikkhuniyo sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge nadī taritabbā hoti . Athakho tā bhikkhuniyo nāvike upasaṅkamitvā etadavocuṃ sādhu no āvuso tārethāti . nāyye sakkā ubho sakiṃ tāretunti. Eko ekaṃ uttāresi . uttiṇṇo uttiṇṇaṃ dūsesi . anuttiṇṇo anuttiṇṇaṃ dūsesi . tā pacchā samāgantvā pucchiṃsu kaccisi ayye appadhaṃsitāti . padhaṃsitamhi ayye tvaṃ panayye appadhaṃsitāti . Padhaṃsitamhi ayyeti . athakho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī ekā nadīpāraṃ gacchissatīti . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . Bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave bhikkhunī ekā nadīpāraṃ gacchantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī ekā nadīpāraṃ gacchissati

--------------------------------------------------------------------------------------------- page32.

Netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {41.1} yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā nadīpāraṃ gaccheyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti . evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [42] Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ gacchantā 1- sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. Tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā . aññataro puriso tassā bhikkhuniyā saha dassanena paṭibaddhacitto hoti . athakho so puriso tāsaṃ bhikkhunīnaṃ seyyaṃ paññāpento tassā bhikkhuniyā seyyaṃ ekamantaṃ paññāpesi . athakho sā bhikkhunī sallakkhetvā pariyuṭṭhito ayaṃ puriso sace rattiṃ āgacchissati vissaro me bhavissatīti bhikkhuniyo anāpucchā aññataraṃ kulaṃ gantvā seyyaṃ kappesi. Athakho so puriso rattiṃ āgantvā taṃ bhikkhuniṃ gavesanto bhikkhuniyo ghaṭṭesi . bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evamāhaṃsu nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantāti. {42.1} Athakho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo tenupasaṅkami . bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ kissa tvaṃ ayye purisena saddhiṃ nikkhantāti . nāhaṃ ayye purisena saddhiṃ nikkhantāti bhikkhunīnaṃ @Footnote: 1 Ma. Yu. gantvā.

--------------------------------------------------------------------------------------------- page33.

Etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī ekā rattiṃ vippavasissatīti .pe. saccaṃ kira bhikkhave bhikkhunī ekā rattiṃ vippavasatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī ekā rattiṃ vippavasissati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {42.2} yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā nadīpāraṃ gaccheyya ekā vā rattiṃ vippavaseyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. {42.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [43] Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ addhānamaggapaṭipannā honti . tattha aññatarā bhikkhunī vaccena pīḷitā ekikā ohīyitvā pacchā agamāsi . Manussā taṃ bhikkhuniṃ passitvā dūsesuṃ . athakho sā bhikkhunī yena tā bhikkhuniyo tenupasaṅkami . bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ kissa tvaṃ ayye ekikā ohīnā kaccisi appadhaṃsitāti . padhaṃsitamhi ayyeti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī ekā gaṇamhā ohīyissatīti .pe. saccaṃ kira bhikkhave bhikkhunī ekā gaṇamhā ohīyatīti 1-. Saccaṃ @Footnote: 1 Ma. Yu. ohīyīti.

--------------------------------------------------------------------------------------------- page34.

Bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī ekā gaṇamhā ohīyissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {43.1} yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā nadīpāraṃ gaccheyya ekā vā rattiṃ vippavaseyya ekā vā gaṇamhā ohīyeyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [44] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . ekā vā gāmantaraṃ gaccheyyāti parikkhittassa gāmassa parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa. {44.1} Aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa. Ekā vā nadīpāraṃ gaccheyyāti nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyati . paṭhamaṃ pādaṃ uttārentiyā 1- āpatti thullaccayassa dutiyaṃ pādaṃ uttārentiyā 2- āpatti saṅghādisesassa. {44.2} Ekā vā rattiṃ vippavaseyyāti saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullaccayassa vijahite āpatti saṅghādisesassa . ekā vā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ @Footnote: 1-2 Ma. Yu. uttarantiyā.

--------------------------------------------------------------------------------------------- page35.

Vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassa vijahite āpatti saṅghādisesassa. [45] Ayampīti purimāyo upādāya vuccati . paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya . nissāraṇīyanti saṅghamhā nissāriyati . saṅghādiseso .pe. tenapi vuccati saṅghādisesoti. [46] Anāpatti dutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālakatā vā pakkhasaṅkantā vā āpadāsu ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 30-35. https://84000.org/tipitaka/read/roman_read.php?B=3&A=564&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=564&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=40&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=40              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10979              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10979              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]