ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                             Tatiyasaṅghādisesaṃ
     [40]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
kāpilāniyā   antevāsinī   1-  bhikkhunīhi  saddhiṃ  bhaṇḍitvā  gāmake  2-
ñātikulaṃ    agamāsi    .   bhaddā   kāpilānī   taṃ   bhikkhuniṃ   apassantī
bhikkhuniyo   pucchi   kahaṃ   itthannāmā   na   dissatīti  .  bhikkhunīhi  saddhiṃ
ayye   bhaṇḍitvā   na  dissatīti  .  ammā  amukasmiṃ  gāmake  etissā
ñātikulaṃ tattha gantvā vicinathāti.
     {40.1}  Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etadavocuṃ kissa
tvaṃ   ayye   ekikā   āgatā   kaccisi  appadhaṃsitāti  .  appadhaṃsitamhi
ayyeti  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā ujjhāyanti khīyanti
vipācenti   kathaṃ  hi  nāma  bhikkhunī  ekā  gāmantaraṃ  gacchissatīti  .pe.
Saccaṃ  kira  bhikkhave  bhikkhunī  ekā  gāmantaraṃ  gacchatīti. Saccaṃ bhagavāti.
@Footnote: 1 Ma. Yu. antevāsikā .  2 Ma. Yu. gāmakaṃ.
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhunī  ekā  gāmantaraṃ
gacchissati   netaṃ   bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {40.2}  yā  pana  bhikkhunī  ekā gāmantaraṃ gaccheyya ayampi bhikkhunī
paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
     {40.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [41]  Tena  kho  pana  samayena  dve  bhikkhuniyo sāketā sāvatthiṃ
addhānamaggapaṭipannā   honti  .  antarāmagge  nadī  taritabbā  hoti .
Athakho   tā   bhikkhuniyo   nāvike  upasaṅkamitvā  etadavocuṃ  sādhu  no
āvuso  tārethāti  .  nāyye  sakkā  ubho  sakiṃ  tāretunti. Eko
ekaṃ   uttāresi   .   uttiṇṇo   uttiṇṇaṃ   dūsesi   .   anuttiṇṇo
anuttiṇṇaṃ    dūsesi   .   tā   pacchā   samāgantvā   pucchiṃsu   kaccisi
ayye  appadhaṃsitāti  .  padhaṃsitamhi  ayye  tvaṃ  panayye  appadhaṃsitāti .
Padhaṃsitamhi  ayyeti  .  athakho  tā  bhikkhuniyo  sāvatthiṃ  gantvā  bhikkhunīnaṃ
etamatthaṃ   ārocesuṃ   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhunī  ekā  nadīpāraṃ
gacchissatīti   .  athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira  bhikkhave
bhikkhunī  ekā  nadīpāraṃ  gacchantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   bhikkhave   bhikkhunī  ekā  nadīpāraṃ  gacchissati
Netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {41.1}  yā  pana  bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā
nadīpāraṃ    gaccheyya   ayampi   bhikkhunī   paṭhamāpattikaṃ   dhammaṃ   āpannā
nissāraṇīyaṃ   saṅghādisesanti   .   evañcidaṃ  bhagavatā  bhikkhunīnaṃ  sikkhāpadaṃ
paññattaṃ hoti.
     [42]  Tena  kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu
sāvatthiṃ  gacchantā  1-  sāyaṃ  aññataraṃ  gāmaṃ  upagacchiṃsu. Tattha aññatarā
bhikkhunī  abhirūpā  hoti  dassanīyā  pāsādikā  .  aññataro  puriso tassā
bhikkhuniyā  saha  dassanena  paṭibaddhacitto  hoti  .  athakho so puriso tāsaṃ
bhikkhunīnaṃ   seyyaṃ   paññāpento   tassā   bhikkhuniyā   seyyaṃ  ekamantaṃ
paññāpesi  .  athakho  sā  bhikkhunī  sallakkhetvā  pariyuṭṭhito  ayaṃ puriso
sace   rattiṃ  āgacchissati  vissaro  me  bhavissatīti  bhikkhuniyo  anāpucchā
aññataraṃ  kulaṃ  gantvā  seyyaṃ kappesi. Athakho so puriso rattiṃ āgantvā
taṃ   bhikkhuniṃ   gavesanto   bhikkhuniyo   ghaṭṭesi  .  bhikkhuniyo  taṃ  bhikkhuniṃ
apassantiyo   evamāhaṃsu   nissaṃsayaṃ   kho   sā   bhikkhunī  purisena  saddhiṃ
nikkhantāti.
     {42.1} Athakho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo
tenupasaṅkami  .  bhikkhuniyo  taṃ  bhikkhuniṃ  etadavocuṃ kissa tvaṃ ayye purisena
saddhiṃ   nikkhantāti  .  nāhaṃ  ayye  purisena  saddhiṃ  nikkhantāti  bhikkhunīnaṃ
@Footnote: 1 Ma. Yu. gantvā.
Etamatthaṃ   ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhunī  ekā  rattiṃ
vippavasissatīti   .pe.   saccaṃ   kira   bhikkhave   bhikkhunī   ekā   rattiṃ
vippavasatīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   bhikkhave   bhikkhunī   ekā   rattiṃ   vippavasissati   netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {42.2}  yā  pana  bhikkhunī  ekā  vā  gāmantaraṃ gaccheyya ekā
vā   nadīpāraṃ  gaccheyya  ekā  vā  rattiṃ  vippavaseyya  ayampi  bhikkhunī
paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
     {42.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [43]   Tena   kho  pana  samayena  sambahulā  bhikkhuniyo  kosalesu
janapadesu   sāvatthiṃ   addhānamaggapaṭipannā   honti   .  tattha  aññatarā
bhikkhunī   vaccena   pīḷitā   ekikā   ohīyitvā   pacchā   agamāsi .
Manussā  taṃ  bhikkhuniṃ  passitvā  dūsesuṃ  .  athakho  sā  bhikkhunī  yena tā
bhikkhuniyo   tenupasaṅkami   .   bhikkhuniyo   taṃ   bhikkhuniṃ  etadavocuṃ  kissa
tvaṃ   ayye   ekikā   ohīnā   kaccisi   appadhaṃsitāti   .  padhaṃsitamhi
ayyeti   .   yā   tā   bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhunī  ekā  gaṇamhā  ohīyissatīti
.pe.  saccaṃ  kira  bhikkhave  bhikkhunī  ekā  gaṇamhā ohīyatīti 1-. Saccaṃ
@Footnote: 1 Ma. Yu. ohīyīti.
Bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave bhikkhunī ekā
gaṇamhā   ohīyissati  netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {43.1}  yā  pana  bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā
nadīpāraṃ  gaccheyya  ekā  vā  rattiṃ  vippavaseyya  ekā  vā  gaṇamhā
ohīyeyya   ayampi   bhikkhunī   paṭhamāpattikaṃ   dhammaṃ  āpannā  nissāraṇīyaṃ
saṅghādisesanti.
     [44]  Yā  panāti  yā  yādisā  .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā   bhikkhunīti   .   ekā  vā  gāmantaraṃ  gaccheyyāti
parikkhittassa   gāmassa   parikkhepaṃ  paṭhamaṃ  pādaṃ  atikkāmentiyā  āpatti
thullaccayassa dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.
     {44.1}  Aparikkhittassa  gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā
āpatti  thullaccayassa  dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.
Ekā   vā   nadīpāraṃ  gaccheyyāti  nadī  nāma  timaṇḍalaṃ  paṭicchādetvā
yattha   katthaci   uttarantiyā  bhikkhuniyā  antaravāsako  temiyati  .  paṭhamaṃ
pādaṃ  uttārentiyā 1- āpatti thullaccayassa dutiyaṃ pādaṃ uttārentiyā 2-
āpatti saṅghādisesassa.
     {44.2}   Ekā   vā   rattiṃ  vippavaseyyāti  saha  aruṇuggamanā
dutiyikāya    bhikkhuniyā    hatthapāsaṃ   vijahantiyā   āpatti   thullaccayassa
vijahite    āpatti    saṅghādisesassa    .    ekā    vā   gaṇamhā
ohīyeyyāti   agāmake   araññe   dutiyikāya   bhikkhuniyā   dassanūpacāraṃ
@Footnote: 1-2 Ma. Yu. uttarantiyā.
Vā    savanūpacāraṃ   vā   vijahantiyā   āpatti   thullaccayassa   vijahite
āpatti saṅghādisesassa.
     [45]   Ayampīti   purimāyo  upādāya  vuccati  .  paṭhamāpattikanti
saha    vatthujjhācārā    āpajjati   asamanubhāsanāya   .   nissāraṇīyanti
saṅghamhā    nissāriyati    .   saṅghādiseso   .pe.   tenapi   vuccati
saṅghādisesoti.
     [46]  Anāpatti  dutiyikā  bhikkhunī  pakkantā  vā  hoti  vibbhantā
vā    kālakatā    vā   pakkhasaṅkantā   vā   āpadāsu   ummattikāya
ādikammikāyāti.
                                  ---------



             The Pali Tipitaka in Roman Character Volume 3 page 30-35. https://84000.org/tipitaka/read/roman_read.php?B=3&A=564              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=564              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=40&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=40              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10979              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10979              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]