ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page256.

Chattupāhanavaggassa terasamasikkhāpadaṃ [480] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā bhikkhunī asaṅkacchikā gāmaṃ piṇḍāya pāvisi . tassā rathiyāya vātamaṇḍalikā saṅghāṭiyo ukkhipiṃsu . manussā ukkuṭṭhiṃ akaṃsu sundaro ayyāya thanudaroti 1- . sā bhikkhunī manussehi upphaṇḍiyamānā maṅku ahosi. {480.1} Athakho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khayanti vipācenti kathaṃ hi nāma bhikkhunī asaṅkacchikā gāmaṃ pavisissatīti .pe. saccaṃ kira bhikkhave bhikkhunī asaṅkacchikā gāmaṃ pavisatīti 2-. Saccaṃ bhagavāti. {480.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī asaṅkacchikā gāmaṃ pavisissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {480.3} yā pana bhikkhunī asaṅkacchikā gāmaṃ paviseyya pācittiyanti. [481] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . asaṅkacchikāti vinā saṅkacchikaṃ. @Footnote: 1 Yu. sundarā ayyāya tanutaroti. Ma. sundarā ayyāya thanutaroti. 2 Ma. Yu. @pāvisīti.

--------------------------------------------------------------------------------------------- page257.

Saṅkacchikaṃ nāma adhakkhakaṃ ubbhanābhi tassa paṭicchādanatthāya . Gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkamantiyā 1- āpatti pācittiyassa . aparikkhittassa gāmassa upacāraṃ okkamantiyā āpatti pācittiyassa. [482] Anāpatti acchinnacīvarikāya naṭṭhacīvarikāya gilānāya asatiyā ajānantiyā [2]- ummattikāya ādikammikāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 256-257. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5195&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5195&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=480&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=480              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11930              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11930              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]