ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page252.

Chattupāhanavaggassa aṭṭhama-navama-dasamasikkhāpadāni [469] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi .pe. sāmaṇeriyā ummaddāpentipi parimaddāpentipi .pe. gihiniyā ummaddāpentipi parimaddāpentipi . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi seyyathāpi gihiniyo kāmabhoginiyoti. {469.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipīti .pe. saccaṃ kira bhikkhave bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipīti. Saccaṃ bhagavāti. {469.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {469.3} yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya vā pācittiyanti. [470] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ

--------------------------------------------------------------------------------------------- page253.

Imasmiṃ atthe adhippetā bhikkhunīti . sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā . sāmaṇerī nāma dasasikkhāpadikā . Gihinī nāma āgārinī 1- vuccati . ummaddāpeyya vāti ummaddāpeti āpatti pācittiyassa . parimaddāpeyya vāti sambāhāpeti āpatti pācittiyassa. [471] Anāpatti ābādhappaccayā āpadāsu ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 252-253. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5110&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5110&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=469&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=469              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11914              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11914              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]