ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Kumārībhūtavaggassa terasamasikkhāpadaṃ
     [441]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
ekaṃ  vassaṃ  1-  dve  vuṭṭhāpenti  .  upassayo  tatheva  na  sammati.
Manussā    tatheva   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
bhikkhuniyo   ekaṃ   vassaṃ   dve   vuṭṭhāpessanti   upassayo  tatheva  na
sammatīti.
     {441.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   ekaṃ
vassaṃ  dve  vuṭṭhāpessantīti  .pe.  saccaṃ  kira  bhikkhave  bhikkhuniyo ekaṃ
vassaṃ  dve  vuṭṭhāpentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
@Footnote: 1 Yu. ekavassaṃ. evaṃ sabbattha ñātabbaṃ.
Kathaṃ   hi   nāma   bhikkhave  bhikkhuniyo  ekaṃ  vassaṃ  dve  vuṭṭhāpessanti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {441.2} yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyanti.
     [442]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  ekaṃ vassanti ekaṃ saṃvaccharaṃ 1-.
Dve   vuṭṭhāpeyyāti   dve  upasampādeyya  .  dve  vuṭṭhāpessāmīti
gaṇaṃ   vā   ācariniṃ   vā   pattaṃ  vā  cīvaraṃ  vā  pariyesati  sīmaṃ  vā
sammannati     āpatti    dukkaṭassa    .    ñattiyā    dukkaṭaṃ    dvīhi
kammavācāhi    dukkaṭā    kammavācāpariyosāne   upajjhāyāya   āpatti
pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [443]  Anāpatti  ekantarikaṃ  ekaṃ  2-  vuṭṭhāpeti  ummattikāya
ādikammikāyāti.
                     Kumārībhūtavaggo aṭṭhamo.
                                 ------



             The Pali Tipitaka in Roman Character Volume 3 page 241-242. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4887              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4887              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=441&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=441              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11877              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11877              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]